SearchBrowseAboutContactDonate
Page Preview
Page 1105
Loading...
Download File
Download File
Page Text
________________ पेढालपुत्त अणट्ठे, उस्सियफलिहे अप्पावयदुवारे वियत्तंतेउरप्पवे से समुद्दिमासिणीसु पडिपुनं पोसहं सम्म अणुपालेमा समये निग्गंथे तहाविषेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणे बहूहिं सीलव्त्रयगुणविरमणपच्चक्खाणपोसहोववासेहिं अप्पा भावेमाणे एवं यं वर ।। ३ । 6 (सेणं इत्यादि) खमिति वाक्यालङ्कारे स लेपाऽऽ गृहपतिः भ्रमणान् - सानुपास्ते प्रत्यई सेचत इति भ्रमण पालकातनेन विशेषणेन तस्य जीवादिपदार्थाविर्माक श्रुतज्ञानसंपदाचेदिता भवति तदेव दर्शयति-अभिगतजी बाजीवेत्यादिना प्रत्वेन सदावोऽपि देवासुरा 55दिमि देवगणैरनतिक्रमणीयः - श्रनतिलङ्घनीयो धर्मादप्रच्यावनीय इति यावत् तदियता विशेषणकलापेन तस्य सम्यग्ज्ञा नित्वमावेदितं भवति । साम्प्रतं तस्य विशिष्ट सम्यग्दर्शनत्वं प्रतिपादयितुमाह - ('निग्गंधे' इत्यादि) निर्ग्रन्थे- आईते प्रवचने निर्गता शङ्का देशरूपा यस्य स निःशङ्कः, तदेव सत्यं निःशङ्कं पनेि प्रवेदित' इत्येवं कृताध्यवसायः तथा निर्गता काङ्क्षा-अन्यान्यदर्शनप्रहणरूपा यस्वाऽसी निरा का तथा निता विचिकित्साविशविष्णुतिर्विज् प्ला वा यस्यासौ निर्विचिकित्सः, यत एवमतो लब्धःउपलब्धोऽर्थः - परमार्थरूपो येन स लब्धार्थी ज्ञाततत्व इत्यथे, तथा गृहीतः स्वीकृतोपों-मोक्षमारूपनगृही सार्थ तथा विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो यतएवमतो विनिश्चितार्थः ततोऽभियतः- पृष्ठनियमतः प्रतीतोऽयों येन सोऽभिगतार्थः, तथा अस्थि मिजा- अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः प्रत्यन्तं सम्य इति वाचाऽऽविवाद अमाउस इत्यादि । केनचिद्धर्मसर्वस्वं पृष्टः स तद्यथा-भी आयुष्य सिमी चनमर्थतार्थ तथा प्र या सदमे मे परमार्थः पापस्व शुद्धनित्वात् शेषस्तु सर्वोऽपि लौकिकतीर्थिक रिकल्पितोऽनर्थः, तदनेन विशेषण कदम्बकेन सम्यक्त्वगुणा ऽऽविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्यग्दर्शनशाना भ्यां कृतो यो गुणस्तदाविष्करणायाऽऽह - ( 'उस्सिय' इत्या दि) प्रातं स्फटिकमभिर्मलं यश यासा स्फटिक, प्रख्यात निलया इत्यर्थः तथा अप्रातः म् अस्यतिंद्वारे गृहमुखं यस्य सोऽप्रावृतद्वारः इदमु भवति प्रविश्य तीर्थको यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्त्वा यितुं शक्यत इति यावत् । तथा राहां वज्ञमान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा । इदमुक्तं भवति - प्रतिषि याम्यजनप्रवेशाश्यपि पानि स्थानानि भाण्डागारान्तः पुराऽ दीनि तेष्वप्यसी प्रकपातथावकाऽऽरुपयाखसितम देश तथा चतुश्वम्पादिषु तिथिष्यदिशासु-महाका संबन्धि तथा पुण्यतिथिश्वेन प्रयातासु तथा पौर्णमासीषु च तिसृण्यपि चतुर्मास कतिचिष्वित्यर्थः वभूतेषु धर्मद बसेषु सुनिन प्रतियोि शेषस्तं प्रतिपूर्णम् - आहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं - ( १००२) अभिधान राजेन्द्रः । Jain Education International - पेढालपुत " पौषधमनुपालयन् सम्पूर्ण श्रावक धर्ममनुचरति, तदनेन वि शेषणकलापेन विशिष्टं देशवारिश्रमावेदितं भवति । साम्प्रतं तस्यैयो गुण्यापनेन दानधर्ममधिकृत्या समनि सांधे इत्यादि सुगम पावत् पडिलामा ति साम्प्रतं तस्य शीतपावनामा बहुम स्यादि) बहुभिः शीलगुणमाया सैस्तथा यथा परिगृहांच तपःकर्मभिरा एवं चानन्तरोपनी विहरति-धर्ममाचरंस्तिष्ठति, च समुच्चये। समिति वाक्यालङ्कारे ॥ ३ ।। तस्स गं लेक्स्स गाहावइस्म नालंदाए बाहिरियाए उतरपुरच्छिमे दिसिभाए एत्थ गं से सदविया नामं उदगसाला होत्या, अगवंसयसमिवि पासादीया०जाव पडिवा, तीसे यं सदविचार उदगसालाप उत्तरपुरच्छिमे दिसिभाए, एत्थ गं इन्थिजामे नामं वणसंडे होस्था, किडे व बद ॥ ४ ॥ तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः सम्बन्धिनी नालमायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधानादोष द्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः सेवंभूताऽसीदतम्भतसनिविष्टा प्रासादीया दर्शनी याभिरूपा प्रतिरूपेति तस्पार पूर्वदिति माख्यो वनखण्ड आसीत् कृष्णावभास इत्यादिवर्णकः ॥ ४ ॥ सि च निपदेसम्म भगवं गोयमे निर भग यं अहे आशमंसि । अहे उदर पेडालते भगवं पा सावच्चि नियंठे मेयजे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छत्ता भगवं गोयमं एवं बयासी उसंतो ! गोयमा ! अस्थि खलु मे केइ पदेसे पुच्छि - यच्चे, तं च माउसो महासुरं महादरिसि मे दिया गरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासीअविपाइ आउसो ! सोच्या निसम्म जाणिस्थामो सवार्थ उदए पेढालपुत्ते भगवं गोयमं एवं वयासी ॥ ५ ॥ तस्मिथ बनखण्डदेशे भगवान् गौतमस्वामी वर्धमानस्वामिगणधरो विहरति । अथानन्तरं भगवान् गौतमस्वामी तस्मारामे सह साधुभिर्व्यवस्थितः अथानन्तरं समितिचालंकारे, उकास्यो निर्भया पेढालपुत्रः पायय स्वस्थ पार्श्वस्यामिशिष्यस्यापत्यं शिष्यः पापस्यीय स मेला गोत्रेण येनेति तृतीया यस्यां दिि यस्मिन्वा प्रदेशे भगवान् श्री गौतमस्वामी तस्यां दिशितस्मिन्दा प्रदेशे समागत्येवं वचमा प्रोषाचेति । अत्र निर्युक्लिकारो ऽध्ययनोत्थानं तात्पर्ये च गाथया दर्शयितुमाह पासावच्चिज्जो पु-च्छियाइश्रो श्रजगोयमं उदगो । सागपुच्छा धम्मं, सोउं कहियम्मि बसंता ॥। २०५ ।। (पालावचीत्यादि) पार्श्वनाथाशिष्य उदकाभिधान आर्यगौतवान् किं तत् आवकगतं श्रावकविषयं प्रश्नं तद्यथाभो इन्भूते ? साधोः धावकारणुवतदाने सति स्थूलप्राणा For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy