SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पञ्चक्खाण अनिधानराजेन्द्रः। पच्चक्खाण विधिश्चायम-"गिएहइ सयं गिदी य, काले विणएण सम्ममु. प्रदमा अविधिकृतप्रत्याख्यानमपि, भाज्यतां निरूप्यतामिति । वनत्तो। अणुभासंनो पश्व-त्यु जागो जाणगगासे ॥१॥" प्रयोगश्चैवम् अविधिप्रत्यख्यानमप्रत्याख्यानमेव, विपर्ययफलचशब्दो समुच्चयायौँ, पत्रकारोऽवधारणार्थः । तस्य चैवं प्रयो त्वात् । यद्यद्विपर्ययफवं तत्तन्न भवति प्रविधिप्रत्याख्यानमतः गः-अविधिरेव च, न तु विधिरपीत्यर्थः, तथा अपरिणामः | प्रत्याश्यानं न नवतीति ॥ ४॥ प्रत्याख्यानप्रतिपत्तौ निजश्रकारूपपरिणामाभावः। तथैव-यथा अपरिणामकृत प्रत्याख्यानस्य व्यप्रत्याख्यानतामाहअपेकाऽऽदयो जावप्रत्याख्यानविघ्नाः, तथैवायमपीति। चशब्दः अक्षयोपशमात त्याग-परिणाम तथा सति । समुच्चये । प्रत्याख्यानस्य भावतो नियमस्य,विनास्तु प्रतिघा- जिनाऽऽज्ञानक्तिसंवेग-वैकल्यादेतदप्यसत् ॥ ५॥ ता एव, अव्य प्रत्याख्यान देतव पते अपेकाऽऽदय इत्यर्थः। वीर्य कय उदीर्णस्य विरत्यावारककर्मणो विनाशः, तेन सहोपशधीर्यान्तरायकयोपशमाऽऽदिसमुत्थो जीवपरिणामः,तस्याभावो मस्तस्यैवानुदीर्णस्य विपाकोदयापेक्कया विष्कम्नितोदयत्वं कबीर्याजावः, तथेति यत्प्रकारा अपेक्षादयस्तत्प्रकारः प्रत्या- योपशमः,तभिषेधादक्षयोपशमात, त्यागपरिणामे प्रत्याख्येयव. सयानविघ्नोऽपरोऽन्य इति । अयं च परिणामे सत्यपि प्रत्या स्तुविवेकपरिणती, तथा तेन प्रकारेण देशसर्वविरतिनमस्कारख्यानापरिपालनदेवेन प्रत्याख्यानविघ्नो भवतीति ॥२॥ सहितादिप्रत्याख्यानप्रतिपत्तिलक्षणेन, असति अविद्यमाने।अ. अपेक्षाकृतप्रत्याख्यानं नित्वेनाप्रधानत्वाव्यप्रत्याख्यान नेन देशसर्वविरतिप्रत्याख्यानयोस्तथा तद्वतोरेव गृहस्थश्रमणमित्यस्यार्थस्य प्रतिपादनायापेकां निन्दन्नाह योनमस्कारसहिताऽऽद्युत्तरगुणप्रत्याख्यानस्य च व्यतोक्ता । लब्ध्यापेक्षया वत-दभव्यानामपि कचित । अथवा तथेति यथाविधक्षयोपशमे सति त्यागपरिणामो भवति, तथाविधे त्यागपरिणामे असति । एतेन चाविरतसम्यग्दृष्टीनां श्रूयते न च तरिकश्चि-दित्यपेक्षाऽत्र निन्दिता ॥३॥ वासुदेवाऽऽदीनामभव्याऽऽदीनांच प्रत्याख्यानस्यद्रव्यतोक्ता अथ लब्धिोजनाऽऽदिलान मादिर्येषां यशःपूजाऽऽदीमां ते लम्ध्या कथश्चित प्रत्याख्येयवस्तुत्यागपरिणामेऽपि सत्यनव्याऽऽदेः कथं दयः, तेषु तेषां वा अपेक्षा स्पृहा लध्याद्यपेक्का, तया, दिश. कन्यप्रत्याख्यानतेत्याशङ्कयाऽऽह-जिनाऽऽझायामाप्ताऽऽगमे भक्तिदो यस्मादर्थः । एतत प्रत्याख्यानम्,अभव्यानामपि सिकिंगम- बहुमानो जिनानाभक्तिसाच संवेगश्च मोकाभिलाषी जिनानायोग्यानामपि, पास्तां भव्यानामित्यपिशब्दार्थः । क्वचिद शाभक्तिसंबमोजिनाऽऽझाभक्तेर्वा सकाशात्संवेगो जिमालावस्थान्तरे,यथाप्रवृत्ति करणेन ग्रन्थिप्रदेशमागताना, श्रूयते श्राग जक्तिसंवेगः,तयोस्तस्य वा वैकल्यं विरहितत्वं जिनानाभक्तिमे आकर्यते। तथाहि-"असंजयभवियम्वदेवाणं ते! देवलो संवेगवैकल्यम,तस्मात्। एतमुक्तं भवति-अभव्यादीनां त्यागपसु नववजमाणाणं कहिं उववाए पन्नते ?। गोयमा ! जहनेणं परिणामस्य संवेगाऽऽदिविकल्पतया अपरिणामस्वात्तद्रव्यप्रजनणघईसु, उक्कोसेणं नवरिमगेवेजेसु ।" इह चासयतभ त्याख्यानमिति । एतदपि न केवलमवधिप्रत्याख्यानमपरिणामप्रविकलव्य देवा अभव्याः सन्तो ये देवत्वेन भाविनस्ते ध्या त्याख्यानमपि, असत् अशोभनं, जाबप्रत्याख्यानापेक्तया अप्र. ख्याताः। तथा-"पगमेगस्स ण भंते ! माणूसस्स गेवेजगा धानं कन्यप्रत्याख्यानमित्यर्थः॥५॥ देवसे केवड्या दम्विदिया अईया? । गोयमा ! अणंत ति।" ____ अथ वायर्यानावस्य द्रव्यप्रत्याख्यानहेतुतामाहकाव्येनियाणि च त्वगादीनि शरीराणीति तात्पर्यम् । ग्रेवेयको. उदग्रवीयविरहात, विष्टकर्मोदयेन यत् । पपातश्व साधुलि नैव, तत्र च प्रत्याख्यानमवश्यं भवतीति । भाह च-"प्राणोहेणाणता, मुक्का गेवेजगेसुन सरीरा । न य बाध्यते तदपि व्य-प्रत्याख्यानं प्रकीर्तितम् ॥६॥ तत्यासंपुग्ना- साहुकिरियाएँ उववाश्रो ॥१॥ " ततश्च किमि उदग्रमुत्कटं यद्वीर्य बीर्यान्तरायकमोपशमसंपन्नामपरिणास्याह-न चन पुनः, तदपक्काजनितप्रत्याश्यानं, किञ्चिद्वस्तु मुमु. मलक्षणं, तस्य विरहो विच्छेद उदग्रवीर्यविरदः तस्मादवधेः, कविवक्किनमोलकणं स्वफलाप्रसाधकत्वात् । स्वकासा क्लिष्टकर्मोदयेन तीब्रवीर्यान्तरायाऽऽदिकर्मविपाकेन कर्तृभूतेन, धकं हि वस्तु वस्तुत्वमाप्नोति, न पुनरम्पद्वन्ध्यासुनवदिति । यत् प्रत्याख्यानं प्रतिपन्नमपि सद् बाध्यतेऽनिभ्यते, वीर्योइतिशब्दो देवर्थः। ततश्च यतोऽपेक्काकृतप्रत्याख्यानमफलमतो हासेन हि जीवः विष्टं कर्म शम यति तदभावे च विष्टऽपेक्षा भावप्रत्याश्याने विघ्ननूता, अत्र प्रत्याश्यानविषये, जि. कर्मोदयो भवति । तेन च प्रत्याख्यानं बाध्यत इति घीयानशासने वा, निन्दिता गर्दितेति ॥ ३॥ भावः प्रत्याख्यानबाधने हेतुः । अथवा-क्लिष्कर्मोद येन यो बी. अथ विधेर्भावप्रत्याख्यानविनतामाद र्याभावस्तस्मात् प्रत्याख्यानं यदाभ्यते जोवनति, तदपि न केवलमबिधिप्रत्याख्यानं वीर्याभावप्रत्याख्यानमपि, व्यप्रयथैवाऽविधिना लोके, न विद्याग्रहणाऽऽदि यत । स्याख्यानमुक्तलकणं,प्रकीर्तितं तस्ववेदिभिः, अन्यैस्तु व्याख्याविपर्ययफलत्वेन, तयेदमपि भाव्यताम् ॥४॥ तं कालान्तरेण भावप्रत्याख्यानकारणत्वात् व्यत्वम, अस्य यथैव येनैव प्रकारेण,अविधिना विधानेन प्रसिकेन, लोके सकृत्संजातो दि भावान्तरं जनयति । यदाह-" सासंजाओ सामान्यजने,विद्याग्रहणाऽऽदि विद्यामन्त्रोपादानादि,यत् कि भावो, पायं भावंतरं जो कुग्ण।" इति । इह च द्रव्यशब्दो मपि यच्छन्दस्यह दर्शनात्तदित्यम्य च गम्यमानत्वान्न नैव त. योग्यतावाची द्रष्टव्य इति ॥ ६ ॥ उक्त अव्यप्रत्याख्यानम् । वियाग्रहणाऽऽदिकं भवति,स्वं स्वभाव न लभत इत्यर्थः । कय _ अथ भावप्रत्याख्यानमाहमित्याह-विपर्ययेण वाभितफलविपर्यासन, फनं यस्य तद्विप. एतद्विपर्ययाद्भाव-प्रत्याख्यानं जिनोदितम् । यंयफल, तद्भावस्तरवं तेन, मरणादिफत्वेनेत्यर्थः। दान्तिः सम्यक् चारित्ररूपत्वा-नियमान्मुक्तिसाधनम् ।। ७॥ कयोजनामाद-तथा तेनैव प्रकारेण, अप्रत्याख्यानत्वेनेत्यर्थः। एतद्विपर्ययादपेकाऽऽदिवतप्रत्याख्यामविपर्यासातू, अनपेका. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy