SearchBrowseAboutContactDonate
Page Preview
Page 1089
Loading...
Download File
Download File
Page Text
________________ पुद्दत पुदीचंद - रिमरिम् 2 1 पृथक्वाविवश पृथकरूपता लिखेः पृथक्त्वाऽऽदेर्भि | पुहवीचंद - पृथ्वीचन्द्र पुं० | अयोध्या राजहरिसिंहपुत्रे, धरण अभिवृधरूपताकरणे अकरकरा भेद संब सिकरूपस्य भावस्येोत्पतिरभूत पृथकल्पनावैयर्थ्यात् तत एवं पृथग्भ्यवहारखिये। हेतोरनैकान्तिकत्वम् । किं च यथा-परस्परयाऽऽम तया सुखदु· खाऽऽदिषु गुणेषु पृथगिति प्रत्ययविषयता, पृथ. गुणाभावेऽपि गुणेषु गुणासम्भवात् तथा घटाऽऽदिव पि भविष्यतीति कान्तिकता परिस्फुटे न च गु पृथगिति प्रत्ययो महोमुपाविशत् पृथगिति अपोदारव्यवहारस्य स्वरूपविभिन्नपदार्थनिबन्धनात् प रोपन्यस्तानुमाने प्रतिज्ञाया अनुमानबाधा तथा च प्रयोगः- ये परस्परव्यावृतास्तेव्यतिरिवानाधा यथा सुखाऽऽदयः परस्परव्यावृत्ताऽऽत्मानश्च घटाऽऽदयः स्वभावदेतुरेकस्याने कवृत्यनुपपत्तिः, संबन्धाभावश्च समवायस्य प्रतिषेत्स्यमानत्वात् सुखाऽऽदिषु तद्व्यवहाराभावप्रशक्लिश्च विपर्यये बाधकं प्रमाणम् । तन पृथक्त्वं गुणः, तत्साधकप्र माणाभावाद्वाधकोपपत्तेश्चेति व्यवस्थितम् । सम्म० ३ काण्ड | स्था०] १० डा० पृथक भेदो चने इत्यर्थः तदनुयोगो यचाधिकार धम्मस्थिकाय ऐसे धम्मस्थिकायपदेसा । " इद सूत्रे धर्मास्तिकाय प्रदेशा इत्येतद्बहुवचनं तेषामसंख्या तत्वख्यापनार्थमिति । स्था० १० ठा० । पृथक्त्वम्- "एगो श्चिय" ( २२८३गाथा ) विशे० । पुतभाव पृथवस्याभाव-पुं० । प्रतिसूत्रमविभागेन प "माणविभागाभावेन विशे० । पुत्तवियक - पृष्यत्ववितर्क - पुं० । पृथक्त्वेनैतद्द्रव्याऽऽश्रितानामुपादादिपर्यायाणां भेदेन विकल्पे ०१ अधि० । पुचचियस विपार पृथक्त्व वित्त कंस विचार न० पृथग्भावः पृथत्वं नानाखं चितर्फः सुतानं द्वादशानं, विचारो व्यञ्जनयोग संकान्तिमभिधानं तद्विषयो यो मनोयायोग कान्तिः परस्परतः परिवर्तनं पृथ त्वेन वितर्कस्यार्थव्यञ्जनयोगेषु संक्रान्तिविचारोऽस्मिन्नस्ति तत्पृतिविधान् शुध्यानमेदे सम्म० तथा साबुतमसंहननात् भावयति वितिपुरुषकारवीपसम अनुयोग ( १०६६ ) अभिधानराजेन्ः | " Jain Education International हताशेषविशेषकर्मादि. मिर्दालयन् महासंवरसार्थ्यतो मोहनीयमचिन्त्य सामर्थ्य म शेषमुपशमयन् पचन या द्रव्यपरमाणुं भावपरमाणुं वैकम वलम्ब्य द्रव्यपर्यायार्थाद् व्यञ्जनं व्यज्ज्ञानाद्वाऽर्थ योगाद् यो गान्तरं व्यञ्जनाश्च व्यञ्जनान्तरं च संक्रामन् पृथक्त्ववितर्कस विचारम् । सम्म० ३ काण्ड । श्राव० भ० । दर्श० । पुरतम-पृथक्त्वशब्द- पृथकत्वेनानेकर कोऽयों नानातुर्यादिग्ययोगेन खरो मलशब्दवत् स पृथक्त्व इति, स चालौ शब्दश्चेति । शब्दमेदे, स्था० १० डा० । योग- पृथक्त्वानुयोग - पुं० । श्रार्यवज्रस्वामिभिः पृ. थकत्वेन स्थापितेऽनुयोगे तेणारेण पु ( कालिय हुतं, सुर्यादिट्टिवाए य। " ( २२८४ गाथा ) विशे० । हनीपृथवी स्त्री० [तरवीतु पात्तं युव्यान्यग्य अनापूर्व उकारः । प्रा० २ पाद । राज्ञः शातवाहनस्याग्रमहिष्याम् व्य० ६ उ० । भूमौ च ।" पंचमसरमंताश्रो, हवंति पुहवीघई । " अनु० । माचा० । (अस्याः स्वरूपं 'भूगोल' शब्दे ) & । "पुरी उम्कायसपछि भूलिया सब नयवंत पढमसीहो, नरनाहो तत्थ हरिसीहो ॥ १ ॥ मयणविलासविलिजिय-पडमा पढनाबाई पिया तस्स । पुती पुद्दषीचंदो, दुज्जल भूरिजलपसरो ॥ २ ॥ सो मुणिण ससरि-यपुष्य भव विद्दियचारुचारितो । उषितभोगिभोग,व्व कामभोगे यह दूरं ॥ ३ ॥ न कुरा उम्भडवेलं, लिंगारगिरं न जंपर कयावि । मिलेनिविकीला न दम दमकरितुरंगे ॥४॥ मायपिइभतिजुत्तो, मुणिपयभत्तो जिबगुज्जुतो । परमत्थसत्थनिव, चिंततो विट्ठर सया वि ॥ ५ ॥ यसु विति राया, कह नाम इमो नदि भोगोपभोगमा लगिस्वर ॥ ६ ॥ नवजुवारं स सरिता निवसुयागा जियोए । सिंगारहारि चरियं, रिडविजनों उज्जमो धणियं ॥ ७ ॥ पल मुहिम सत्यवितिप होही उप-परकीया ॥ ८ ॥ तास संप, कॉरम फलसंग एयं । सयमेव तव्व सगो, काही सव्वं पि जं भणियं ॥ ६ ॥ ता श्रोता माणी, ता धम्मी ता वडज श्री सोमो । जाय घरनडु व्व नरो, न भासिओ दढमलाहिं ॥ १० ॥ इय वितिय सप्पणयं परिणयत्वं नियो मा कुमरं । जयारोहओ सो, तं पडिवज्जद्द अकामो वि ॥ ११ ॥ तपशु कुमरेण समर्ग सामंतकुलपां अडुवा पाणिग्गणं कराये ॥ १२ ॥ मंगलूरे, पचाइमसवे प नश्चंतयम्मि तरुणी जम्मि लोए पढिट्ठमणे ॥ १३ ॥ पुहवीचंद्रकुमारी, निजिपमा विवेयगुणसारो । बिन्यो भरतडुडो जहा समो ॥ १४ ॥ विरार अहमद, मोहमारायविलखिए। राजविन अमुविन्तो मुद्दा एलो ॥ १५३ गीयं पलावपायं, देह परिस्लमकरं फुडं नहं । गुरुभारालंकारा, भोगुवभोगा किलेसकरा ॥ १६ ॥ जणयाण श्रहो मोहो. जं कवयदिकयस्ति संवासे । खिजेतिर एवं निविडने । १७ ॥ रंभागम्भ असारे, इह संसारे खं पिन हु जुतं । रमिडं विन्नायजिणं-दसमयतत्ताण सत्ताण ॥ १८ ॥ श्रइनिविडो निबंधो, श्रस्मापियराण इत्थ वस्युम्मि । मद्द विरहं खणमवि न हु, सहंति गुरुने इनडिया ते ॥ १६ ॥ पेमभरपरवसान, परिणीयाश्र इमाउ बालाओ । मुनीओ संपदा यति बुद्दिया २० मोही अन्नो वि जणो, निंदर मं पञ्चयंतमित्ताद्दे । शायारोडी, अयं कह कडे पडिओ १ ॥ २१ ॥ किंपि न विट्टमवा, इसिंह पिइमा उ जइ विवाहेमि । लडुकम्मायें दिवसं, कपासिया गिरासि ॥ ५२ ॥ जर पण्ययामि अयं पिवडियोहि मिति तो सम्बेसिस उपपरियं हुआ निष्पक्ष ।। २३ ।। वितिय निव्ययि दिएर पियाहि सहमरो। For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy