SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ पुरिसोत्तम (१०५९) भभिधानराजेन्दः। पुरिसोत्तम इसषोत्तमोहिधर्मः सर्वतीर्थकसमता पत्रा०१७विषः। असिषोषसमणभेरि, बदाउ अमरो गमो सग्गं ॥१८॥ गुणानुरागकथनपूर्वकं पुरुषोत्तमचरितम् तत्तो काहो पत्तो,मोलरणे जिणवरं ममिय विरिणा। उबियाणे निखियाय सामी कहाधम्मक.. गुणलेसं पिफ्संसह, मो भबिया! भवगहणे, दुलह कह का विलहिय सम्म। गुरुगुणयुद्धीद परगयं एसो। तस्स विसुद्धिनिमितं, संतगुणपसंसणं कुणह॥२०॥ जह संयलतत्सविसया, मर्म सम्मत्सनालिया भणिया। दोसलवेण विनियगं, तह संतगुणाणुषवू-राणा वि भयारसंजणणी ॥२१॥ गुणनिवहं निग्गुणं गणइ ॥ १२१ ॥ अरसंहा विनगुणा. पसंसणं पाउणंति सत्ताणं । तो बहुकिले उमा-को ताण मायरं कुजा२९॥ (१००) (अस्या व्याख्या गुणानुरागि शवतीय भागे तो नाणाईविसए, गुगोसं जत्थ जसियंपासे। १३२ पृष्ठे द्रष्टव्या) समसंग अवग-म्म तत्व संसिज साबरयं ॥२३॥ पुरुषोत्तमचरितमिस्थम् जो पुण मच्छरवसनी, पाइप्रो वा गुणेन संसिज । "अस्थि सुरक्षाषिसए, वारवई नाम पुरषरी रम्मा । संते वि सो दुहाई, पावर भवदेवसूरि ॥ २४॥ कंत्रणमणिमयमंदिर-पाया राधणयणिम्मवया ॥१॥ पुच्छरहरी भयवं!, भवदेो नाम एस को सूरी। तस्थ य हरिकुलनयल-हरिणंको मरिसमूहमयमयणो। भणद पर पहभरहे, मासि पुरा एस मुणिमाहो ॥२४॥ मामयणो नाम नियो. दाहिणभरहवरजघरो ॥२॥ दुखी सुरगुरुसमो, नवरं चरणमिम ईसिसिढिलमयो । तत्य या विविहुणिय-ग्रघणघणघारकम्मपम्भारो। तस्स य एगो सीसो. नामेणं बंधवनु सि.२६॥ दुरियमदलनेमी, भरिटुनेमी समोसरिभो ॥३॥ सो पुण निम्मलचरणो,सुरमई वायसद्धिसंपये। सिरिरेषयगिरिसंठिय-उजाणे नंदणम्मि रमणीए । तकागमे य कुसलो, ममच्छरिल्लो विणीमोय ॥२७॥ सुररायसमोसरणे, उपविटो देससं काउं॥४॥ तो तस्स पायमूले, जिसमयषियक्वणा समणसंधा। खत्यषियहा सडा-विजयणवणा कयंजलिणा॥२८. तत्तो निउत्तपुरिसा, जिणभागमणं मुणेवि हिमणो। मिसुणंति जिणिशगम मुखउत्तमणा तासि जंपंता। बलिमो भरारूपई, बंदणदेउंजिसिंधस्स ॥५॥ पकुणति य बहुमाणं, पवित्तचारित्तजु सि॥२६॥ बलिया तेण समा णं, दस वि इसारा समहविजयाई। तो भवदेखो सूरी, मच्छरभरियो विचितए हियए। तरवेष महावीरा, पंच वि बलदेवपामुक्खा ॥६॥ में मुरमे मुखा, कि एयं पज्जुवासंति॥३०॥ सोलस रायसहस्सा, संचलिया उग्गसेणनिषण्मुहा । महवा मुखा मुणिो , गिहिणो व इमे कुणंतुजं कि पि । इगवीस सहस्साई.वीरसेल्पमुहाण वीराणं ७॥ एस उरण कीस सीसो, तहा मप दिक्खिनो वि फुर॥३१॥ दुईतकुमारणं, सहिसहस्साण संयपमुहाणं । तहबासुत्रो महथिय,को वितह गुरुगुणेषु विमो वि। पज्जुनप्पमुबानो, अशुधकुमारकोडीनी ॥८॥ मं प्रषगणि पवं,वह परिसाद भेयम्मि ॥ ३२ ॥ कप्पच सहस्सा, महखेगपमुहबलवगाणं पि । नरनाहम्मि जियते, न छत्तभंगो हवा एसी वि। मनो वि लिट्ठमाई, नागरलोगो प्रगविहो ॥६॥ पएण अणजेणे, मझे न सुप्रो जणपवाभो ॥ ३३॥ बची सौहम्मई, विहुमणं भोहिणा मुणेऊण । जह संपर वारिज, इमो मप धम्मकाणमाईयं । गारिसिपाहियो, सहागोभणा निपश्रमरे ॥१०॥ तो मच्छरि ति लोगो, सुद्धो में मन्नए एस ॥ ३४॥ हो पिच्छह पिसह, परकिर कैसवा महाभागा। ता काउ उबेह चिय, इमम्मि मूढास्मि इण्डि मह उचिथा। गुनगुण बुद्धी नयं-ति परगयं गुणलवं पिसया॥१५॥ स्य जा मच्छरपुत्रो, सो सूरी गमा कवि दिणे ॥ ३५॥ लिसुणो इव खलु पहुणो. जह तह पंति इय विचित । ता पारलिपुरनयरा-संघापसेण तस्स पामनि। सिग्धं परिक्खणत्थं, एगो अमरो रहे पत्तो ॥ १२॥ पत्तो मुणिसंघाडो, मुणी वि अम्भुट्रिो सो वि॥ ३६॥" भोसरणगमणमग्गे, गयजीयं परमदुरहिगंधहूं। अथ तस्य यतिपतेर्यति-जनस्य कस्वा यथोचितं सर्वम् । विलियमुहसियदतं, पगं साणं विउब्वेद ॥ १३॥ मुनिश (संघा)टक एवं, संघादेशं स्यबीवदत् ॥ ३७॥ प्रशाऽवहातगुरु-बिंदुराऽऽखयोऽव्यालिकिस्तत्र। तग्गंघेणऽभिभूयं, सिचं सयलं पिअनमो हुतं। खैर विजहार बिरं, षड्दर्शनविप्लुतिं कुर्वन् ॥ ३८॥ दढपिहियवयणनासा-डं फुड गंतुमारखं ॥ १४॥ करहो पुण परतो, तेणेच पहेण वठु तं साणं। तथाहिपरसामा सग्गहण म्मि जालसो अंपए एवं ॥१५॥ काणावानमवान् प्रनधिषणाऽऽधिक्यानवाच्या पार शक्यास्तवचोविचारविमुखान् सांख्यानसंख्यामपि। पयस्ल कसिणसाण-स्स भाणणे सेयतघणपंती। कौलान् भ्रष्टबलान निरस्तयशसो मीमांसकान् व्यसकान, एसा मरगयथाले, मुत्चामालेव कह सहा ॥१६॥ कुर्मन् वारणवविशङ्कमचरत्सर्वत्र गोंजुरः ॥ ३६॥ बनाउं हरिचरियं. का विनदोस बयंति सप्पुरिसा। संप्रति जैनमुनीन्द्रः साई स्पो चिकीर्षते दुष्टः । सो जायपषनी सुर-बम्मि पयह नियरूयं ॥१७॥ तदर्शनकृत्यमिदं कर्तुं तत्रैत लघु यूयम् ॥ ४०॥ परगुणगहण पहाणं, बहुसो थुणिउं हरि सबहुमाणं । "इय लोडं सो सूरी, जा चलिमी पाडलीपुराभिमुई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy