SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ (१०४२) पुरिसवि(च)जयविनंग । अभिधानराजेन्डः। पुरिसवि(च)जयविनंग भरसंकञ्चन रट्वाऽपशकुनाध्यवसायेन कुप्यते। गन्धरसा| सिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा छेयणगं विकं वादानं सूत्रेणैव दर्शयितुमाह-अथवा खलस्य कुधिता. वा चम्मकोसियं वा सयमेव अवहरति जाव समणुजाऽऽविविशिष्टस्य दानं खलस्य वाऽल्पधान्याऽऽदेनं खलदान णइ, इति से महया जाव उवक्खाइत्ता भव ।। तेन कुपिता,अथवा-सुरायाः स्थालक-कोशकाऽऽदि तेन वि. पक्षितलाभाऽभावात् कुपितः गृहपत्यादेरेतत् कुर्यादिस्याह (से एगइओ इत्यादि ) अथैकः कश्चित्स्वदर्शनानुरागेण स्वयमेवाग्निकायनामिना तस्सस्यानि खलकवर्तीनि शालि वा वादपराजितो वाऽन्येन धा केनचिनिमित्तेन कुपितः श्रीयादीनि ध्यामयेहदवन्येन वा वाहयेहहतो वाऽन्यान्सम- समेतत्कुर्यादित्याह । तद्यथा-श्राम्यन्तीति भ्रमणास्तेनुजानीयावित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता | षामन्येषामपि तथाभूतानां केनचिदादानेन कुपितः सन् भवतीति। दण्डकाऽऽदिकमुपकरण जातमपहरेत् , अन्येन पा हारयेसाम्पतमन्येन प्रकारेण पापोपादानमाह व अन्यं वा हरन्तं समनुजानीयात्, इत्यादि पूर्ववत् । एवं से एगइभो केणइ भायाणेणं विरुद्ध समाणे अदुवा खल- तावद्विरोधिनोऽभिहिताः । दाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण साम्प्रतमितरेऽभिधीयन्तेपा उहाण वा गोणाण वाघोडगाण वागहभाण वा सयमेव से एगइयो यो वितिगिछइ । तं जहा-गाहानतीण वा घरा(उ)मो कप्पेति, अत्रेण वि कप्पावेति, कप्पंत पि अनं गाहावापुत्ताण वा सयभेव अगणिकाएणं मोसहीमो झामेह,जाव अनं पि झामंतं समाजागाइ, इति से महया समणुजाणइ, इति से महया जाव भवइ । जाव उपक्खाइत्ता भवति । मकाकश्चित्केनचित् तु खलदानाऽऽदिनाऽऽदानेन गृहपत्या. ( से एगी इत्यादि ) अथैकः कश्चित् ढमूढतया कुपितस्तत्संबन्धिन उष्ट्राऽऽदेःस्वयमेवात्मना परश्वाss (नो वितिनिछा ति ) न विमर्षति-न मीमांसते यथाsदिना (घूरामो सि) जवाः खलका या कल्पयति छिनण्य नेन कृतेन ममाऽमुत्राऽनिष्टफलं स्थात्, तथा मदीयमिदज्येन वा छेदयति, अन्यं वा छिन्दन्तं समनुजानीते, इत्येव मनुष्ठानं पापानुबन्धीस्येवं न पर्या लोचयति, तावाऽपत्रमसाबारमनं पापेन कर्मणोपाख्यापयिता भवति । श्व यत्किश्चनकारितया हलोकपरलोकविरोधिनीः क्रिकिंच याः कुर्यात् । एतदेवोदेशतो दर्शयति, तद्यथा-गृहपत्यादेसे एगाभो केणइ मायाणेणं विरुद्ध समाणे अदुवा निनिमित्तमेव-तत्कोपमन्तरेणैव स्वयमेवारमनाऽनिकायन खलदाणेणं भावा सुरायालपणं गाहावतीण पा गाहावा अग्निना औषधी:-शालित्रीह्यादिकाः ध्यामये दहेत् तथाऽन्येन दाहयेद्दहन्तं च समनुजानीयादित्यादि । पुत्ताय वा उहसालाभो वा गोणसालानो वा घोडगसा से एगइमो यो वितिगिंछइ । तं जहा-गाहावतीण वा लामो पा गहमसालामो वा कंटकबोंदियाए पडिपे-| हिचा सयमेव अगणिकाएणं मामेह,अत्रेण विझामावेइ, गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा मामंतं विमसमणुजाण, इति से महया जाव भवइ । गदभाण वा सयमेव घूरा(उ)ो कप्पेइ,अनेण वि कप्पा बेति,अनं पि कप्पंतं समणुजाणइ । से एगइयो णो वितिअर्थका कमिकेनचिनिमित्तन गृहपत्यादेः कुपितस्तत्सः । गिंछह । तं जहा-गाहावतीण वा गहावइपुत्ताख वा उट्टसाबम्धिनामुष्ट्राऽऽदीनां शालागृहाणि (कंटकबोदियाए ति) कएटकशाखाभिः प्रतिविधाय-पिहित्वा स्थगित्वा स्वय. लामो वा जाव गद्दभसालाओ वा कंटकबोंदियाहिं पमेवामिना दहेत् । शेषं पूर्ववत् । दिपेहित्ता सयमेव अगणिकाएणं झामेइ जाव तमयुअपि च जाणइ । से एगइओ णो वितिगिंछइ । तं जहागाहावतीसे एगइनो केणइ मायाणेणं विरूद्धे समाणे अदुवा ख- ण वा गाहाबइपुत्ताण वा १जाच मोत्तियं वा सयमेव भलदाणेणं अदुवा सुराथालएणं गाहावतीय या गाहावइ- वहरइ० जाव समणु जाणइ । से एइमो णो वितिगिच्छइ । तं पुत्ताण ना कुंडलं वा मणि वा मोत्तियं वा सयमेव अवहरइ. जहा-समणाण वा माहणाण वा छत्तगंवादंडगं वा जाव प्रमेण वि प्रवरावइ,वहातं पि अन्नं समगुजाणइ, इति चम्मच्छेदणगं वा सयमेव अवहरइजाव सम जाणइ, इसे महया जाव भवइ । ति से महया जाव उवक्खाइत्ता भवइ । भकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः सम्बन्धि तयेहामुत्र च दोषाऽपर्यालोचको निशितया गृहपत्यादि. कुण्डलाऽऽदिक द्रव्यजातं स्वयमेवापहरेदवशिष्टं पूर्ववत् ।। संबन्धिनां कमेलकाऽऽदीनां जयाऽऽदीनवयबाँश्चिन्यात् ।त. साम्प्रतं पानशिकोपरि कोपेन यत्कुत्तदर्शयितुमाह था शाला दहेत्, तथा गृहपत्याऽऽदेसम्बन्धि कुण्डलमणि मौक्तिकाऽऽदिकमपहरेत् । तथा श्रमणब्राह्मणाऽऽदीनां दण्टासे एगइयो केणइ वि आदाणेणं विरुद्ध समाणे अदुवा अदिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवाऽऽलापका खलदाणेणं अदुवा सुरायालएणं समणाण वा माहणाण आदानकुपितस्य ये अभिहितास्त एव तवमावेनामिधातपा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लहि वा भि-। व्या इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy