SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ पुरिसवि(च)जयविभंग अनिधानराजेन्डः। पुरिसवि(च)जयविभंग भैण प्रतिपाद्यते । यथाऽऽचारे प्रथमश्रुतस्कन्धे यनाभिहि- यराई मासुरियाई किन्धिसियाई ठाणाई उववत्तारो भवनं तदुत्तरभूताभिश्चूलिकाभिः प्रतिपायते, तथा चिकि ति, ततोऽवि विप्पमुच्चपाणा भुओ एलमूयत्ताए तमस्साशाख मूलसंहितायां श्लोकस्थाननिदानशारीरचिकि षयाए पञ्चायति ।। ३० ।। सितकल्पसंहकायां यत्राभिहितं तदुत्तरेऽभिधीयते, एव. मन्यत्रापि छन्दश्चित्यादासरसद्भावोऽवगन्तव्यः, तदिहापि तद्यथा-भूमी भवं भौम-निर्घातभूकम्पादिकं, तथोरपातं. पुर्येण यत्राभिहितं तदनेनोत्तरप्रन्थेन प्रतिपाद्यत इति ।च: कपिहसिताऽऽदिक,तथा स्वनं-गजवृषभसिंहादिकं, तथा समुच्चये, णमिति वाक्यालकारे, पुरुषा विचीयन्ते-मृग्य. अन्तरिक्षम्-अमोघाऽदिकं तथा अङ्गे भवमानम्-अविवार न्ते विज्ञानद्वारेणाम्बेष्यन्ते येन स पुरुषविचयः, पुरुषविजा स्फुरणाऽदिकं.तथा स्वरलक्षणं-काकस्वरगम्भीरस्वराऽदिकं, यो पा. केषाश्चिवल्पसस्वानां तेन ज्ञानलवेनाविधिप्रयुक्तना. तथा लक्षणम्यवमत्स्यपद्मशावक्रश्रीवत्सादिक, व्यञ्जनं. नर्थानुबन्धिना विजयादिति, स च विभङ्गचदवधिविपर्यव. तिलकमाषादिकं,तथा श्रीलक्षणं-रकरवरणादिकम्, पर्व विभको-ज्ञानविशेषः पुरुषविचयश्चासौ विमङ्गश्च पुरुषवि. पुरुषाऽदीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशासप. चयविमास्तमेवंभूतं ज्ञानविशेषमास्यास्यामि-प्रतिपादयि. रिशानमवगन्तव्यम् । तथा मन्त्रविशेषरूपा विद्याः, तयथा-- च्यामि । यारशानां चासो भवति तां लेशतः प्रतिपादयि. दुर्भगमपि सुभगमाकरोति सुभगाकरां, तथा सुभगमपि तुमाह-(बह खलु इत्यादि)ह-जगति मनुष्यक्षेत्रे प्रवचने दुर्भगमाकरोति दुर्भगाकरां, तथा गर्भकरां--गर्माऽऽधानविधा या नानाप्रकारा विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रक्षा, यिनी, तथा मोहो-व्यामोहो वेदोदयो वा तत्करणशीलामाय. सा चित्रा येषां ते नानाप्रशाः, तया चाऽल्पाल्पतराल्पतमया | चणीमाथर्वणाभिधानां सद्योऽनर्थकारिणी विद्यामधीयते.तथा चिन्यमानाः पुरुषार पदस्थानपतिता भवन्ति, तथा छन्दोऽ. पाकशासनीमिन्द्रजालसंक्षिकां, तथा नानाविधैव्यैः कणधी. भिप्रायः स नाना येषां ते तथा तेषां नानाशीलानां तथा ना. रपुष्पाऽऽदिभिर्मधुघृताऽऽदिभिर्वोच्चाटनाऽदिकैः काही. नारूपा रष्टिः-अन्त:करणप्रवृत्तिर्येषां ते तथा तेषामिति,तेषां मो-हवनं यस्यां सा द्रव्यहवना तां, तथा क्षत्रियाणां विद्या च त्रीणि शतानि त्रिषष्ट्यधिकानि प्रमाणमवगन्तव्यं, तथा धनुर्वेदाऽऽदिका अपरा वाया स्वगोत्रक्रमेणाऽयाता तामधीजाना चिर्येषां ते नानारुचयः। तथाहि-माहारविहारशयना त्य प्रयुअते, तथा नानाप्रकारं ज्योतिषमधीस्य व्यापारयती. सनाच्छादनाऽऽभरणयानवाहनगीतबादित्राविषुमध्ये ति दर्शयति-(चंदचरियमित्यादि ) चन्द्रस्य-ग्रहपतेश्वरितं न्यस्याऽन्याऽन्यस्याम्या रुचिर्भवति, तेषां नानारुचीनामिति । चन्द्रचरितमिति, तच्च वर्णसंस्थानप्रमाणप्रभानक्षत्रयोगरा. तथा नानाऽऽरम्भाणां कृषिपाशुपाल्यषिपणिशिल्पकर्मसेवाऽऽ हुग्रहाऽऽदिकं, सूर्यचरितं स्विदम्-सूर्यस्य मण्डलपरिमाणरा विष्यन्यतरमारम्भेणेति तथा नानाध्यवसायसंयुतानांशु शिपरिभोगोयोतावकाशराहूपरागाऽऽदिकं, तथा शुक्रवारो भाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिपिपा. वीधीत्रयचाराऽऽदिकः, तथा बृहस्पतिवारः शुभाशुभफलम. सानां विषयतृषितामामिदं नानाविधं पापश्रुताध्ययनं भवति । दः संवत्सरराशिपरिभोगाऽऽदिकश्च, तथा उल्कापाता दिग्दा हाश्च वायव्याऽदिषु मण्डलेषु भवन्तःशखाग्निचुत्पीडाविधा. तं जहा-भोमं उप्पायं सुविणं अंतलिपं अंगं सरं ल यिनो भवन्ति, तथा मृगा-हरिणशृगालाऽऽदय भारण्या. क्खणं बंजणं इथिलक्खणं पुरिसलक्खणं हयलक्खगां स्तेषां दर्शनरुतं प्रामनगरप्रवेशाउदो सति शुभाशुभं यत्र बि. गयलक्खणं गोणलक्खणं मिंढलक्खणं कुकुडलक्षणं त्यते सम्मृगचक्रम् , तथा वायसाऽऽदीमां-पक्षिणां यत्र स्था. तित्तिरलक्खणं वट्टगलक्खणं लावयलक्खणं चकलक्षणं नविकस्वराश्रयेणाऽशुभशुभफलं चिस्यते तज्ञापसपरिमा पडलं, तथा पांगुकेशमांसदधिराऽऽविषयोऽनिएफलमा यत्र छत्तलक्षणं चम्मलक्खणं दंडलक्खणं भसिलेक्वणं म शाने खिम्त्यते तत्तदभिधानमेव भवति, तथा विद्या माना. णिलक्खणं कागिणिलक्खणं सुभगाकरं दुम्भगाकरं ग- प्रकारा, जुद्रकर्मकारिएया, तामेमा वैताली नामषिचा भाकर मोहणकरं भावणि पागसासणि दबहोम खत्ति- नियताक्षरप्रतिवसा, साव किल कतिमिर्जपैएडमुस्थापयविजं चंदचरियं मूरचरियं सुक्कचरियं वहस्सहचरियं उ- यति, तथा अधबैताली तमेवोपशमयति, तथा-मपखापिनी कापायं दिसादाहं मियचक्कं वायसपरिमंडलं पंसुवट्टि के तालोघाटनीश्वपाकी शाम्बरी तथा-अपरा-द्राविडी कालि. की गौरी गान्धार्यवपत युरपतनी म्भिणी स्तम्भनी श्ले. सहि मंसवुद्धि रुहिरबुद्धि वेतालिं भवेतालि भोसोवणि षणी प्रामयकरसी विशस्यकरणी प्रक्रामणी अन्तर्धानकरणी तालुघाडाणं सोचागि सोवरि दामिलि कालिंगि गोरि इत्येषमाविका विद्या प्रधीयते । प्रासां चार्थः संशाती:गंधारि उवतिथि उप्पयणि जंभणिं यं भाग लेसणि भाम- बसेय इति, नवरं शाम्बरीद्राविडीकालियस्तदेशोवायकरणिं मिसनकरणिं पक्कमणिं अंगद्वाणि पायमिणि स्तनापानिवजा वा चित्रफला भिवपतनी तु जपस्थत एष पतस्यन्यं पा पातयत्यषमुस्पतम्यपि एव्या । तदेवमे. एवमाइमामो विजाभो अबस्स हेउं पति पाणस्स बमादिका विद्या, मादिग्रहणात्मज्ञप्त्यादयो गृह्यन्ते । एता. हे पउंजति बस्थस्स हेउं पति लेणस्स प- अविणः पाखरिशकाः प्रविदितपरमार्धा गृहस्था या जंति सपणस हेउं पति, अमेसि वा विरूवरूवा स्वयूच्या पाण्यालिधारिणोऽसपानाम्य प्रयुक्षम्ति, अ. शंकामभोगाणं हेउं पति, तिरिच्छ से विजं सेति,ते म्येषां वा विपरुपाणाम्-उच्चावचामां शब्दाभोना काम. भोगानां कृते प्रयुजन्ति । सामान्येन पिपासेवनमनिष्टका प्रणारिया विपडिवमा कालमासे कालं किच्चा प्रम- रीति दर्शयितुमार-(तिरिच्छमित्यादि) तिरधीनाम्-अननुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy