SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ (८३) अभिधानराजेन्द्रः। पच्चक्ख पच्चक्ख प्रसङ्गः प्रदर्शनीयः,स च कथं प्रदर्शित इति वक्तव्यम् । अथ यो | नापि कर्तृकरणशक्तिवर्तमानसमयसंबन्धिनी माविकर्मशक्त्या गिप्रत्यकं धर्मग्राहक ननवति,विद्यमानोपलम्भनत्वात, न हेतो. तदोत्पद्यमानया सह स्वकार्वे व्याप्तिः । यत इति कथमगतार्थरसिकत्वात् । अथ तस्मिन् सिद्धय देवन्तरोपादानम् । तथाहि- विषयार्थजा प्रतिभा,ततो न प्रमाणफ सत्ययुक्तमेतदसमानका. विद्यमानोपलम्जनयोगिप्रत्यकं सत्संप्रयोगात्वात नास्याप्यसि सत्वेऽपि प्रतिभाविषयस्य कर्तृकरणव्यापारसमानकालतापप. कत्वात् । अयैतत्सिद्धये हेत्वन्तरमुपादीयते। विवादास्पदं सत्सं. तिः। तथाहि-करणं प्रतिनाजनकन वर्तमानसमयबस्तुपरिच्छे. योगजं, प्रत्यक्षत्वात्तच्चब्दवाच्यम,अस्मदादिप्रत्यक्षवदिति दृष्टा- दक, कि स्वनागतस्य, तेनाते वस्तुनि करणस्य व्यापाराव तः सर्वत्र वक्तव्यः । धर्माऽऽदिग्राहकत्वे वा धर्माऽऽदेरसत्वात् । न स्तुनश्च तेन रूपेण सत्वात् कथं प्रतिजा निर्विषया?। यदि च जा. विद्यमानोपलम्भकत्वमिति विपर्ययोऽविद्यमानोपलम्भनत्वे च वाजावविषय ज्ञानं निर्विषयं तहि चोदनाजनितंज्ञानं वाक्यप्रजवं न सत्संयोगजम् । असत्संयोगजत्थे वा न प्रत्यकताऽपि । तच्छन्द- बाक्यकाले कार्यस्यार्थस्यासस्वाद निर्विषयमासज्येत । अथ व. वाच्यम् । ननु भवत्येव प्रसङ्गपूर्वको विपर्ययः,तस्य त्वनेन किं स- र्तमानार्थग्रहणस्वभावोऽध्यक्तस्यैव न शब्दाऽऽदेः उक्तंच-"संवर्क द्भावो निषिध्यते,उत पकत्वमाप्राच्य विकल्पे धर्मासिस्ता हेतू. वर्तमानं च,गृह्यते चक्षुरादिना।" तथा एषा प्रत्यक्वधर्मतश्च वर्तमानामित्युक्तम्। द्वितीयेऽपि तस्य प्रमाणान्तरप्रसक्तिः, विशेषप्रतिषः | नार्थतैब,या सन्निकृष्टार्थवर्तित्वमाननु झानान्तरेश्वयमित्यसदेतधस्य शेषाज्यनुज्ञालक्षणत्वात् स्यादेतद्विशेषप्रतिषेधधर्मिण एव त्,मनोविज्ञानस्यातीतानागतार्थग्रहणे व्याघातानावात्।चक्षुरा. प्रतिषेधस्थस्य तद्रूपतयैवान्युपगमात् । न च धर्मसिद्धत्वाऽऽदि- दिप्रभवप्रतिपत्तीनां तु युक्तवर्तमानार्थग्रहणक्षणो धर्मः। ननु मा हेतुदोषः। यद्यर्थस्याभ्युपगमात् । असदेतत् व्याप्ती सत्यां प्रसङ्ग- नसस्यान्यथा चोदनाजनितस्यास्मादित्युक्तं मत्वैवमपि भाविकपूर्वकस्य विपर्ययस्य प्रवृत्तेः। न च प्रत्यक्षत्वस्य तस्य तच्चब्द- पता भावस्य सावधिः प्रागनावः । न च भिन्नकालत्याद्वस्त्ववस्तु. वाच्यत्वमन्यस्य वा सासंप्रयोगजत्वेन व्याप्तिसिकिः क्वचित्संजा- नोः संबन्ध इति कथं तस्य भाविरूपता। पत्र केचिदाहुःन तयोता । अथ प्रसङ्गसाधनवादिनि तस्सिद्धिस्तथाऽपि दोषो, न हि रसंबन्धिता,विशेषणविशेष्यतया प्रतिपत्तेः। नैतत् नहि संबन्धपृ. यत्तेन न गृह्यते तदन्येनापि न गृह्यत इति व्याप्तिसिद्धिः। तथा- वको विशेषणविशेष्यन्नावः,किंतर्हि भाविता नावस्योच्यते,बुबा हि-यथा प्रसङ्गसाधनवादिचकुर्नातिदूरस्थविषयमादि संपात्या- प्रतिजासमानस्याऽऽकारस्य कुतश्चिन्निमिनत्वात् प्रागभावाविदेगूधराजस्य चकुछ ऽपि चक्कुः योजनशतव्यवाहितावभासि श्रूय- शेषणता,तश्च निमित्तं जोजनाऽऽदिकार्य भ्रातृकृतं तद्भातुरनुगतस्य से रामायणाऽऽदौ । न च कादम्बर्यादेरिव काव्यत्वादस्याप्रमाण- नोपपद्यत इत्यनागमनकाल एव कायेन बुद्ध्यस्थापिनस्य भ्रातुः तेति न तन्निबन्धना वस्तुव्यवस्था अतोऽपि प्रमाणभूतेऽस्यार्थ- श्वस्तनागमनविशिष्टता प्रतिपद्यते। सद्व्यवहारनिवन्धनं च स. स्य संसूचनात् स्वरूपार्थप्रतिपादकत्वेऽपि च तारताऽऽदीनां स्वम्, तश्च विधिप्रतिभास एवातो विधिप्रतिमासस्वभावत्वान्न प्रमाणता सिदैव । यद्यव्याप्तप्रणीतत्वे निश्चयः,तथा वृषदंशचकु- निर्विषया प्रतिनासमानतामा निर्विषयत्वं तस्यास्तेन त्वर्थन श्वकुऐऽपि तच्चन्दवाच्यत्वेऽपिवाजिन्नाभिन्न स्वभावं दृष्टं तद यो. सह सन्निकर्ष इन्जियस्य वाच्यः। इन्द्रियार्थासनिकर्षजन्यस्य प्र. गिप्रत्यकं भविष्यति। एवं प्रतिवादिप्रत्यकेऽपि साध्यसाधनयो- त्यक्त्वानुपपत्तेः। अत्र केचित्प्रतिभासमादधति-श्वो मे भ्राताऽत्र योप्तिनिषेधो द्रष्टव्यः । अथ गृध्रवृषदंशचकुपोरेतत्स्वभावत्वेऽपि देशे आगन्तेति प्रतिभोत्पादैः वादे (१)श्चेन्द्रियेण संयोगात्तद्विशेरूपग्रहणप्रतिनियमः, नदि ते रसाऽऽदी कदाचित्प्रवर्तन्ते, तथा पणत्वाश्च श्वस्तनाऽऽयमनविशिष्टस्य भ्रातुःसंयुक्तविशेषणनावः योगिप्रत्यकस्यापि स्वविषय एवातिशयो भविष्यति । तदुक्तम. सन्निकर्षः। एतत्परेणानुविशेषेणविशेष्ययोरेकविषयत्वाच भ्राता "तत्राप्यतिशयो दृधः।" इत्यादि। तथा"अपि सातिशया दृष्टाः, विशेषणे स्वचक्षुरादेः सन्त्रिकर्षः,तदभावाद विशेषणाग्रहणे कथं प्रज्ञामेधाऽऽदिभिनराः" इत्यादि च एवमेतत् किं तु द्विविधं प्रत्य- विशेष्यबुद्धिः ?। अपि च श्वस्तनागमनविशिष्टनातक्षानं प्रतिना क्षम् बाह्यन्छियजं,मानसंच तत्र पूर्वस्यातीताऽऽदिग्राहकत्वनि. न देशाऽऽदिज्ञान,न चेन्जियत्वेन कश्चित्संबन्धः। अत एवार्थमपि षेधे रसाऽऽदिग्राहकाणामिवेतरेतरविषयाग्रहणे सिद्धसाध्यता। कानंन प्रतिभा यतो रूपिणामपि यशाने तदप्यागमपूर्वम्, अनेमानसस्य त्वतीताऽऽदिरपिविषयः,तस्य सर्वविषयत्वात्। तथा नोपायजन्यमार्षस्य दर्शयति । उपायश्व सन्निकलिङ्गशब्दस्व. हि-वादिप्रतिवादिनोर्मनस्पृष्टान्तं स्मार्तमतीतार्थनादिविज्ञानसि नावः,आगमग्रहणस्य प्रदर्शनार्थत्वात्। नाऽपि धर्मविशेषात,सद्धमाएवमनागतार्थाध्यवसायिना न संवादिप्रतिवादिनोस्तथा- निकर्षविनाऽपि प्रतिनायाः समुद्भवः, यतो धर्माधर्मयोः फलजविधं भव्यम् तस्य वा भूतार्थस्यापि स्पष्टा भूता नावनाप्रकर्षा नकत्वं साधनजनकत्वेनैव, यथा सुखाऽऽदिजन्ये शरीराऽऽदिर्ज. कामशोकप्पयादिकाने प्रतिपादिता, यत्पुनर्भूतार्थे प्रमाणद्वयपू. ननमेवं प्रतिभाया अपि धर्मविशेषजन्यत्वे केनचिदिम्झियार्थसर्वकं भावनाप्रकर्षसमुद्नूतं, तत्संवादात्प्रमाणं, विशदत्वाच्च प्र. न्निकर्षाऽऽदिनासनेन धर्मविशेषजनितेन भाव्यम्। अत एव सि. त्यकं । संभाव्यते च तथाविधं प्रत्यकं योगिनां यथाऽस्मदादीनां सुदर्शनमपिन प्रतित्रा,रथ्यापुरुषस्यापिनावात्। अनियतनिमिप्रातिभम्,श्वो मे भ्राता आगन्तेत्यनागतार्थाग्राहकम । न च संदि- तप्रजवत्वेन प्रमाणं प्रतिभेति यत्कश्चिदभ्यधायि,तन्नैयायिकैनिग्यस्वनावताऽस्या निश्चितत्वात्मत्वाद् बाधकाभावान विपर्ययः, राक्रियते एवं मनसस्तन्निमित्तत्वेन तत्र तत्र प्रतिपादनातानाप्यततोऽप्येनत्सर्वा प्रतिभासस्यार्थान सिद्धतिन प्रामाणं प्रातिभ- स्यालिङ्गशब्दमनवत्वं, तदभावेऽपि भाबादपमानजत्वाशङ्का म। इम्झियजमपि सर्व न सत्यार्थ सिमिति। तदप्यप्रमाणं भवे. दूरोत्सारिताऽतः प्रत्यकं प्रतिमा यद्येवं तदुत्पत्तावपि वक्तव्य. लू । अथ मा तत्प्रमाणं यद्वाध्यते,श्तरंतु प्रमाण प्रातिभेऽपिसमा- | माकिमत्रोच्यते-मनसः सन्निहितत्वातू तस्य विशिष्टार्थग्रहणे धिनम् । मतदाभासप्रतिभाया न प्रमाणफलता, अर्थजत्वानुपपत्तेः। शेषणविशेष्यत्रावः सम्मिकर्षः नियामकत्वेन पूर्व प्रदर्शितः,यथा तथाहि-कर्मशक्तिः स्वकर्तृकरणसहकृता क्रियानिवर्तिका कर्तृ- प्रत्यभिज्ञानोत्पत्ती स्मर्यमाणप्रमीयमानानुभवविशेषणं वस्तुत. करणशक्तिरेव कर्मशकिसहकृता, न चासती स्वरुयेणानागव. स्तस्याविषयो, न तावति बाह्यन्द्रियव्यापार इति मानसं प्रत्यवर्तमानकाल कर्तृकरणाभ्यां सह कर्मशक्तिः स्वकार्ये व्याप्रियते, भिकानं,तद्वत्प्रातिभमपि। तथा हि-प्रभाचो बाह्यार्यान्युपगमे म. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy