SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ पुरिसजाय अत्र भाष्यम् एवं सोम्य वि, पारो पुरिसा हवंति नायया । सो भाषेति गवं खलु इमेहि ते कारवेहिं तु ॥ २१ ॥ एवम् उक्रेन प्रकारेण सोमायामपि कर्त्तव्यबा ते व सूत्रपाठा र गोमा करो नाम यो गणं शोभयति। ते च गणं शोभयन्ति। शोभा खलु एभिः - वक्यमाणैः कारणैः- प्रयोजनैर्वादाऽऽदिभिः । तानेव वादाऽऽदीन दर्शयतिगणसोभी खलु वादी, उद्देसे सो उ पदमए भणितो । धम्मक निर्मिती या बिजातिसरण वा जुतो ||२२|| गणं यादप्रदानतः शोभयतीत्येवंशीलों गणशोभी खलु वादी, स च वादेन यथा गणं शोभयति तथा प्रथमे उ देश के मतिः। न केवलं वादी गोभी किं तु धर्म कथी । तथाहि धर्म्मकथासरकस्वरूपमाक्षेपतः कथयितुं जनयति गणस्य महतीं शोभां तथा निमित्ती अतीताऽऽदि. विद्यातिशयेन महतोअपि संघप्रयोजनस्य विद्याभावतः साचात् चचारि पुरिसजाया पाता। तं जहा-गयसोहिकरे नाम एगे नो मागाकरे, एगे मायकरे नो गणसोहिकरे, एगे माणकरे विसोहि करे वि, एगे नो गणसोहिकरे नो माणकरे ॥ ( २०३६ ) अभिधानराजेन्डः | अत्र भाष्यम् एवं गणसोहिकरो, चउरो पुरिसा हवंति विन्नेया । किड पुरा गगणस्य सोहिं, करेन सो कारण एहिं ॥ २२ ॥ एवम् उक्तप्रकारेण शोधिकाः पुरुषा भवन्ति ि याः कथं पुनः स प्रथमः तृतीयो वा गणस्य शोधि कुर्यात् ? । सूरिराह-एभिः पदम कारवादिनः। ताम्बेवा एगदवे पाडेय लमाऽऽलोभणार संका छ । ओषसि सम्बध धुमय तं दुवे च ।। २४ ।। एक अध या एकेन सङ्गाटकेन एकस्मिन् गृहे पूपलिका लब्धाः । अन्येनापि सहानाश्यप पत्रिका लब्धाः । एवं तृतीयेन चतुर्थेन पञ्चमेन वा लब्धाः । तैः सः न्निवृतैर्गुरुसमीपमागत्याऽऽलोचितं दर्शिताश्च पूपलिकाः, ततो जाता सर्वेषां शङ्का, उगमाशुद्धा भवेयुः । एवं राहावं किं युष्माकं गृहेऽच संख डिभक्तलाभनकं समागतम्, अथवा प्राघूर्खकाः समागताः, यदि वा साधूनामर्थाय कृताः क्रीता वा । तत्र गृहे भिक्षासायनको प्रवेशं यते तत्र साधुरेकोजस्वी मानु षाणां संस्तुतः, संस्तुततया च तस्मिन् गृहे संमतोऽनिवारि तप्रसरस्तत् दुःप्रवेश गृहं प्रविशति, प्रविश्य च निःश हितं करोति। अब योषितानितः श्रीमा गच्छति स प्रथमः पुरुषजातः । यस्तु मानेन गच्छति एवं नो जयति • (?) 1 श्रस्य संबन्धमाह- 1 हाणंतरसुने, गणसोही एस सुन्तसंबंधो । Jain Education International . पुरिसजाय सोहि चिन धम्मो चि व एगई सो दुइ होइ ।। २५ ।। अचलने अनन्तर गणस्य शोधिका शोधिरिति या धम् इति वा एकार्थम् स च द्विप भाषत। तत्र तत्प्रतिपादनार्थमिदं सूत्रमित्येष सूत्र संबन्धः । सम्मतिरूपधर्मव्याक्यागार्थमाह रूवं होति सलिंगं, धम्मो नाखादियं तियं होइ । मेव मे य, मदनज भंग पारि ।। २६ ।। रूपं नाम भवति साधुजिहादि मा 33नि चिकम्। कपेण धर्मेऽत्य सूत्रपाठसिद्धा एव तेषां विषयविभागमाह रूवजढमन्नलिंगे, धम्मजढे खलु तहा सलिंगम्मि । उभयजढो गिहिलिंगे, उभभो सहिओ सलिंगेणं ॥ २७ ॥ रूपं त्यक्तं येन स रूपत्यक्तः, सुखाऽऽदिदर्शनात् शान्त, स्य परनिपातः । सोऽस्त्यस्य लिने द्रष्टव्यः । इयमत्र भा० वना भावतो ज्ञानादित्रिक समन्वितः कारणवशेनाभ्यलिङ्गं गृहिलिङ्गं वा यः प्रतिपद्यते । श्रत्र निदर्शनं यथा- कोऽपि रा जा महामितिकवादी वायक दर्शनमिः सह बाई या द्वारमुपजीव्य दर्शन पतिपदासामा सहादी यता साधुर्वादिसाधसंपन खमन्त संघस्थापभ्राजनेति अन्यलिङ्गं गृहिलिङ्गं वा कृत्वा राशः समीपे वादेनोपस्थितः प्रवृत्सो द्वयोरपि वादः, तत्र राजा अल्पशक्तिकत्वात् स्वपक्षं निर्वाहयितुमशक्नुवन् होलनां तस्य कृतषान्ततः सवादस्फेटनाथ तथ्य राम्रो सुननाकम्याssकाशेन वायुरिव पलायिश्वा स्वस्थानं गतः । देवा तस्स पंडियपाणिस्स, बुद्धिलस्स दुरप्पयो । मुद्धं पाए अम्म, बादी वारिपाऽऽगतो ॥ २८ ॥ तस्य नास्तिकादिनी राह परिभ्रतमानिनो बुद्धिपरस्य बुद्धि लाति उपजीवति इति बुद्धिलः, तस्य दुरात्मनो मूर्खानं पादनाय बाद वायुरिव पलापित्वा स्वखानमागतः । एषः प्रथमः पुरुषः । द्वितीयो धर्मत्यक्लो न रूपत्यक्त इत्येवं रूपः खलु स्वति प्रतिपलव्य ॥ स च पार्श्वस्थादीनामन्यतमा नि कारणप्रतिसेवी, अतः तप भाव तस्त्यक्तधर्मत्वात्स्वलिङ्गस्य च धारणादिति । (उभयंजढो गि हिलिंगे इति ) उभयत्यक्को मिथ्यादृष्टिर्गृहिलिङ्गे वर्त्तमानः । उभयसहितः खलिङ्गेन सहितो, ज्ञानाऽऽदित्रि कोपेतका । सूत्रम् चचारि पुरिसजाया पता। तं जहा गठित नाममेगे जहति नो धम्मं, धम्मं नामेगे जहति नो गणसं ठिर्ति, पगे धपि जहति गठित पि जति एवं नो धम्मं जहति नो गणसंठितिं । अत्र भाष्यम् गठित धने वा चउरो घाति नायया । गडी असिस्से महफप्पसु न दायव्वं ॥ २६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy