SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ (१०२८) पुरिसजाय भनिधानराजेन्सः। पुरिसजाय उभयानुपकारी च दुर्गत पवस्यादिति दुर्गतसूत्रम्।दुर्गतो-द- मेगे सो परिमायसम्मे,परिमायसमे णाममेगे णो परिमारिपूर्वधनविहीनत्वात्मानादिरस्नविहीनस्वाद्वा.पश्चाद- यम्मे. एगे परिसायकम्मे वि परिणायसमे वि, एगे नो पितधव दुर्गत एवेति। अथवा दुर्गतीद्रव्यतः पुनर्तुगतोभाष. ततिप्रथमः,एवमध्ये प्रयो,नवरं सुगतो द्रव्यतीधनी भावतो परिणायकम्मे नो परिलायसमे । चत्तारि पुरिसमाया पकानाऽविगुणवानिति, दुर्गतः कोऽपि बती स्यादिति पत्ता । तं जहा-परिमायकम्मे णापमेगे णो परिमायगिहा. दुर्वतसूत्रम् । दुर्गतो-दरिद्रः दुर्वतोऽसम्यग्वतः, अथवा वासे, परिष्ठायगिहावासे सामं एगे सो परिमायकम्मे०४। दुययः भायनिरपेशव्ययः, कुस्थानव्ययो ति एकः। चत्तारि पुरिसजाया पलत्ता । तं जहा-परिमायसमे णामअम्य दुर्गतः सन् सुबतो निरतिखारनियमा, सुव्ययो वा औचित्यप्रवृत्तेरिति । इतरी प्रतीती। दुर्गतस्तथैव दुःप्रत्यानन्द मेगे णो परिमायगिहावासे,परिमायगिहावासे णाममेगे०४॥ उपकतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तंस चत्तारि पुरिसजाया पणता । तं जहा-इहत्ये णाममेगे यो सुप्रत्यानम् इति दुर्गतो-दरिजःसन दुर्गतिं गमिष्यतीति दु. परत्थे, परत्थे णाममेगे गो इहत्ये०४। गैतिगामीत्येवमायेऽपि नबरं सुगति गमिष्यतीति सुगति- परिशातानि-सपरिशया स्वरूफ्तोऽवगतानि प्रत्याख्यानप. गामी, सुगत ईश्वर इत्यर्थः । दुर्गतस्तथैव दुर्गति गतः या रिक्षया च परिहतानि कर्माणि कृष्यादीनि पेन स परिक्षात. भाजनकुपिततम्मारणप्रवृत्तद्रमकवत् , एवमन्ये त्रयः । कर्मा (नो न च परिशाताः संज्ञा पाहारसंशाऽऽया येन स प. तमः रिशातसंक्षः, अभावितावस्थः-प्रवजितः श्रावको बेत्येकः । पत्तारि परिसजाया पएणता। तं जहा-तमेणाम एगेतमे. परिक्षातसंज्ञः सद्भावनाभावितत्वान्न परिकातकर्मा कृप्याच. तमे णाम एगे जोई,जोई णाममेगे तमे,नोई णाममेगे जोई। निवृत्तेः श्रावक इति द्वितीयः, तृतीयः साधुः चतुर्थः असंपत्तारि पुरिसजाया पएणत्ता । तं जहा-तपे नाममेगे तम- यत इति । परिक्षातकर्मा-सावद्यकरणकारणानुमतिनिवृत्त:बले, तमे नाममेगे जोतिबले,जोती नाममेगे तमवले, जो कृप्यादिनिवृतो वा न परिक्षातगृहावासोऽप्रवजित इत्येका, ती नाममेगे जोतीबले । चत्तारि पुरिसजाया पाणत्ता । तं अन्यस्तु परिक्षातगृहावासो न स्यक्ता ऽऽरम्भो दुःप्रवजित . महा-तमे नाममेगे तमबलपलअणे, तमे नाममेगे जो ति द्वितीयः, तृतीयः साधुः.चतुर्थोऽसंयतः, त्यसंझो विशि. एगुणस्थानकत्वादत्यनगृहावासो गृहस्थत्वादेका, अन्यस्तु तीवलपलजणे.४। परिहतगृहावासो यतिवादभावितस्वान परिहतसंशः, म. तम ब तमः पूर्वमहानरूपत्वाइप्रकाशत्वाद्वा पश्चादपि न्य उभयथा, अम्यो नोभयथेति । हैव जम्मनि अर्थ:--प्रयो. तम पत्येकर, अम्पस्तु तमः पूर्व पश्चाज्ज्योतिरिव ज्यो- जनं भोगसुखाऽऽदि आस्था वा इदमेव साध्विति बुद्धिर्यस्य ति उपार्जितहानत्वात् प्रसिद्धिप्राप्तस्वाहा । शेषो सुझानौ । स रहार्थ इहास्थो वा भोगपुरुष रख लोकप्रतिबद्धो बा, तमा-कुकर्मकारितया मलिनस्वभाषस्तमः-अज्ञातं बलं. परव जन्मान्तरे अर्थः प्रास्था वा यस्य स परार्थः परा. सामध्ये पस्य तमा-अन्धकारंथातदेव तत्र वा बलं यस्य स स्था वा साधुलतपस्वी चा । ह परत्र च यस्यार्थ तथा प्रसदाचारवानानी रात्रिचरो पा चौरादिरित्यकः। आस्था वा स सुधायक उभयप्रतिबद्धो वा उभयप्रति तथा तमस्तथैव ज्योतिःसानं बलं यस्य श्रादिस्याऽऽदिप्रका. धवान् कालसौ(शौ)करिकादिढो घेति । अथवा-व शो पा ज्योतिस्तदेव तत्र वा बलं पस्य स तथा, अयं चास विवक्षिते प्रामाऽऽदौ तिष्ठतीति इहस्थः तत्प्रतिबन्धान परवाचारोक्षाघान् दिनचारी वा चौरादिरिति द्वितीयः। ज्यो स्थोऽन्यस्तु परत्र प्रतिबन्धात् परस्थः, अन्यस्तूभयस्थाऽन्यः ति-सत्कर्मकारितयोऊवलस्वभावस्तमोबजस्तथैव, अयं च सर्वाप्रतिबद्धत्वादनुभयस्थः साधुरिति । सदाचारषान् अशानी कारणान्तराद्वा रात्रिचर इति तृतीयः। चत्तारि पुरिसजाया पएणत्ता । तं जहा-एगेणं णाममेगे पतुः समझामःप्रयश्च सदाचारवान् शानी दिनचरो बेति।त. बइ एगेणं हायइ, एगेणं णाममेगे बतइ दोहिं हायइ, था तमस्तथैव (तमबलपलज ऐत्ति)तमो मिथ्याशानमम्धकार बातदेव बलं तत्रया.अथवा तमस्युक्तरूपेयले च सामध्ये पर। दोहिं णाममेगे बड्डइ एगेणं हायइ, एगे दोहिं णाममेगे ज्यते रति करोतीति तमोबल पर अनः । एवं ज्योतिर्य जपर द दाहिं हायइ ।। नोऽपि,नवरं ज्योतिः सम्यगज्ञानमाधिदिप्रकाशा वेति एकनेति,भुतेन एकः कश्चितते एकेनेति सम्यग्दर्शनेन हीय एयमितराबपि। इहापित एव-गलोकाः पुरुषविशेषाःप्रर. ते। यथोक्तम्-"जह जह बहुस्सुप्रो सं-मओ य सीसगणसंप. अनविशेषिता द्रष्टव्याअथवा-तमस्तथैवाप्रसिद्धो वा तमो. रिखुडो य । प्रविणिच्छियो य समए, तह तह सिखंसपडिणी. बलेगान्धकारबलेन संचरन् प्रलज्जते इति तमोबलप्रलज्जनः प्रो" ॥१॥इति एकातथा एकेन श्रुतेनैवान्यो बखते द्वाभ्यां सप्रकाशचारी। पमितरोऽपि,नवरं द्वितीयोऽधकारचारी,त. म्यम्पर्शनविनयाभ्यां हीयत इति द्वितीया, द्वाभ्यां श्रुतानुष्ठातीयः प्रकाशचारी, चतुर्थः कुतोऽपि कारणादग्धकारचार्ये वे नाभ्यामन्यो पर्व ते एकेन सम्यग्दर्शनेन हीयत इति तृती. ति । "पजालणे सि"कवित्पाठः। तत्राज्ञानवलेनान्धकारबलेन यः, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वसते वाभ्यां सम्यग्दा बाहानवलेन पर प्रकाशवलेन पा प्रज्वलति-दर्पिती भव-1 शेन विनयाभ्यां दीयत इति चतुर्थः। अथवा-झानेन वर्द्धते ति भएम्मं करोति यः स तथेति । रागेण हीयत इत्येकः , मन्यो शानेन वर्द्धते रागद्वेषाभ्यां परिक्षातकर्मा हीयत इति द्वितीयः, अन्यो ज्ञानसंयमाभ्यां पीते रागेण चक्षारि पुरिसजाया पस्पचा। जहा--परिमायकम्पे गाय-! हीयत इति तृतीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते राग For Private & Personal Use Only Jain Education Interational www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy