SearchBrowseAboutContactDonate
Page Preview
Page 1037
Loading...
Download File
Download File
Page Text
________________ पुरिस भनिधानराजेन्धः। पुरिसकार एवं कवला कतिभिस्तन्दुलैः स्थादित्याह दिनं द्विभोजनेन एतापन्ति तन्तुलान् भुननीति अतोऽविशबिसाहम्सिएण करले णं । तिसहस्राधिकं लकं वर्षशतेने पविशहिनसहनमानस्यात् बिसाहसिकेण तन्दुलेन कवलो भवति, तत्र गुजाः कति | ट्त्रिंशसाहस्यन्ते शून्यानि पक्ष भवन्ति चत्वारि भवन्ति ?. यथा एकविशत्यधिकशतप्रमाणाः किंचिम्यना कोडिशतानि षष्टिः कोटयः अशीतिलक्षाणि तन्दुलाएका गुजा चेति । मामिति । (तं एवं ति) तदेवं सार्द्धवाविंशतितन्दुलवाहान् बत्तीस कवला पुरिसस्स आहारो१,अट्ठावीसं इस्थियाए२, / भुम्जन् सार्बपञ्चमुदकुम्भान् भुनक्लि. सार्च पश्चकमुद्रकुंम्भाचवीस पंडगस्स ३,एवामेव पाउसो'एयाए गणणाए दो न् भुखन् चतुर्विंशतिः नेहाऽऽढकशतानि भुनति चतुर्षिश: तिहाऽऽढकशतानि भुजन् पत्रिंशक्षणपससहसाथिभु. प्रीमो पसई१,दो पसईको सेड्या होइ २,चत्तारि सेइगा नति, पत्रिंशत्रवणपालसहस्राणि भुखन षट्पटकशाट कशकुडमोर,चत्तारि कुरुवा पत्यो४,चत्तारि पत्था प्रादगं५,स- तानि (नियंसेति) परिक्वाति, द्वाभ्यांमासाभ्याम् (परि वीर माढगाणं जहए य कुंभे,असीइमाढगाणं मज्झिमे यदृपणं ति) परावर्तमानत्वेनेति वा । अथवा-मासिकेन परावर्तन्धेन द्वादशपटशाटकसतानि (नियंसेप्ति).परिवधा कुंभे७,माढमसयं उकोसए कुंभेफ,अद्वैव माढगसयाशिवा ति ( पयामेति ) उपप्रकारको बायुष्मन् ! वर्षशतायुका होहाए काप्पमाशेणं अद्धतेवीसं तंदुलबाहे भुंजइसे य पुरुषस्य सर्व गतिं तदुलप्रमाणाऽऽदिना तुलितं पलप्रमागणियनिविता-"चत्वारि य कोडिसबा, सढि चेव य हवंति णाऽऽदिमा मधितमसतिप्रमत्यादिना प्रमाणेन । तरिकमिल्या. कोडीमो। पासीइंच तंदुलस-यसहस्सा हवंति ति।"म- ह-बहलवणभोजनाऽऽच्छादन मिति । एतत्पूर्वोक्तं गमिका क्खायं ४६००००००००। तं एवं अद्धतेवीसं तंदुलबाहे माणं द्विधा भणितं महर्षिभिर्यस्य अन्तोरस्ति तुलाऽदि. कं तस्य गण्यते, यस्य तु नास्ति तस्य किं. गण्यते ?,न किमः सुजतो अछडे मुग्गकुंभे भुंजइ, अद्धछठे मुग्गकुंभे मुंजतो पिइति"बहार गाथा।"व्यवहारगणितं स्थूलन्याचवीसं नेहाटगसयाई भुंजइ, चवीसं नेहाढगसयाई यमीकस्य कथित सहा निश्चयगतं ज्ञातव्य, यदि पतत् भंतो छत्तीसं लवणपलसहस्साई भुंजा, छत्तीसं लवण- निभयगतं भवक्ति लापन व्यवहारगणितं नास्त्येवर पलसहस्साई भुजतो छप्पडगसाडगसयाई नियंसेइ , भतो विषमा गस्थानावातव्येति ।। दोमासिएणं परियट्टएणं मासिएण वा तस्य पुरिसस्स अंता, भाई ऊ भो हवंति चत्तारि । परियटेणं ते चेव झल्यिवानो.नि भोकारपरिहीया ॥३॥ पारस पडसागसयाई नियंसेड; एवामेव पाउसो ! | 'तत'तसिन् त्रिविक नाम्नि पुस्यस्य' पुंलिङ्गवाससयाउयस्स सम्बं गणियं तुलियं मथियं नेहलवण सेर्नाम्नः । अंता 'अन्तवर्तीन्यक्षराणि चत्वारि भवन्ति । भोयणच्छायण पि एयं गणियप्पमाणं दुविहं भणियं तद्यथा--प्राकार ईकार ऊकार ओकारश्वत्यर्थः । एतामि महरिसीहिं जस्सऽस्थि तस्स गणिजइ जस्स नस्यि तस्स किं बिहाव नापरं प्राकृत पुंलिङ्गवृत्तमोऽस्तेऽक्षरं सम्भवगणिज्जा "ववहारगणियं दिह, सुटुमं निच्छयगय मुणेय हीत्यर्थ । नीलिवृत्ताग्नोऽण्यन्ले माकारर्जान्यताम्ये. याकारकासेकारलक्षापानि त्रीणि अक्षराणि भवन्ति । नाप. वं । जइ एयं न वि एयं,विसमा गणणा मुणे यया ॥१॥" रमिति,अत्र चानम्तरमाथावाम 'इत्थीपुरिसमिति' निर्दिश्या अनेन कबलमानिन पुरुषस्य द्वात्रिंशत्कवलरूप आहारो पियविहाऽऽदी पुंलिनानो लक्षणकयनं तत्पुत्रप्राधाम्यभवति १, मिया अष्टाविंशतिकवतरूप प्राहारः२, पराडकस्य ख्यापनार्थमिति गाथाऽर्थः ॥२॥अनु. नपुंसकस्य चतुर्विंशतिकवलरूप आहारः ३। ( एखामेधे सिपरिसमासाविस-पुरुषाशीविष-पुं०। पुरुष प्राशीविष इका उक्कप्रकारेण बश्यमाणप्रकारेण च हेमायुष्मन् ! एतया ग दोषविनाशनशीलतया पुरुषऽऽशीविषः। रा० । शापसमय खनया एतम्मानं भवति, प्रथालत्यादिमानपूर्वकम् अष्टार्षि- पुरुष, स्थान शतिसहसाधिकलक्षतम्वुलमानं चतुःषष्टिकवलप्रमाणं प्रस्थ परिसंतर-पुरुषान्तर-40एकस्मात् पुरुषादपरस्मिन् पुरुष, इयं प्रतिदिनं भुखानः शतवण कति सम्पुलबाहान् प्राचा०२ ध्रु. १०१०१०। कति तलव भुननस्याह-(दो असईनो पसा इत्यादि) गाद) पुरिसंतरकड-पुरुषान्तरकृत-न. । ( साधुप्रतिश्या साधुमु Mar-.. धान्यभूतोऽवारमुखीकृतो डरतोऽसतीत्युच्यने द्वाभ्यामस-रिभ्य गृहस्थनीतधाताऽऽदिकं वस्त्रं) पुरुषान्तरेण कृतं तीभ्यां प्रतिः दाभ्यां प्रतिभ्यां सेतिका भवति २चत. | तसिन, प्राचा०२ २०१५.५०१०। सभिः सेतिकाभिः करमः ३, चतुभिः कुडवैः प्रस्था, बतु- परिसकार-परुषकार- साभिमानव्यवसायनिष्पत्रफले, प्रिस्थैराटकः ५.षष्ट्या माढकर्जघन्यकुम्भः ६,मशीत्याद स्था०३०४उ. पोस्माभिमाने, . प्र०.१६ पाहु। ध्यमाकुम्भः७,पाढकशतेमोत्कृष्टः कुम्भा,अष्टभिराढक- स्थाशातं० । मौ० भ०। साधिताभिमतप्रयोजने पशौचाडो भवति । अनेन वाहप्रमाणेन सासद्वाविंशतितम्दु. साक्रमे, सू०म०२० पाहु । सोचमे, द्वा०१७.द्वा०। कर्मशत्रून् लवाहाम् भुवक्कि वर्षशतनेति. तेच वाहोकतन्दुला गणिस्था प्रति स्वधीयोतक, ग १ अधि० । सू०प्र०ा उपा० दश० । संख्यां कृत्वा निर्दिा कथिताः, यथा बस्यारि कोटिशतानि स्था०। (न पुरुषकारात् । नियतेरेवसमिति 'शिया' शब्ये पष्षि कोटयः अर्शीतिस्तन्दुखशतसहस्राणि भवतीलि चतुर्थभागे २०८५ पृष्ठ नियतिकादिभिरुक्तम् , सत्रैवास्माभिः माक्यातं कथितम्. एकेन, प्रस्थेन चतुःषष्टितन्दुलसहस्राणि खण्डितम्) भवन्ति,प्रस्थदयनाटाविंशतिसहस्राधिकं लग्नं भववि, प्रति । नोट-४६०८०......! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy