SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ (२०११) अभिधानराज पुरिमन ८ परी ६ सप्तमानिकी प्रथम तरिया द्विती सप्तरात्रन्दिवा तृतीय सप्तरात्रन्दिवा १० अहोरात्रिकी ११ एकरात्रिकी १२ चाते। एतासाम श्रद्धाने विपरीतप्ररूपणा च । अभिप्रायला ते पुर माम् एव प्रायश्चितम् । उत्तरार्द्ध तु (पक्खियति) उपलक्षितत्वात् पाक्षिकचातुर्मा लेकसांपासारकेषु निर्विहतिका दिकं पुरुऽऽदिविभागतो ज्ञेयम् । अयमर्थः- पाक्षिके चामाम्लं च नित्यदिनकृत्यतपसो वाऽधिकं तपः शक्त्यनुसारे ण कुर्वतः क्षुल्लकस्य वृद्धस्याऽऽपुरिक्षष ( ? ) उपाध्यायस्य आचार्यश्यामनार्थचातुर्मासिके मन्या यथाशक्त्य चनात् क्षुल्लकाऽऽदीनां पञ्चादीनां पुरिमा काशनावाम्लवतुर्थ. सांवत्सरिके चाष्टममन्यद्वा यथाशक्त्या तपः कुर्वतामेकाशनाचाम्ल व तुर्थषष्ठाष्टमानि यथासंख्यं भवन्ति । fuise पारिएँ, भग्गे वेगानंद पुस । निधीपुरा-सा सम्धेतु चावानं ॥ ५२ ॥ स्किडिपत्र भग्ने वा काननिर्वि कृतिक रिकाशतानि सर्वेषु वाचाम्लमिति । श्रयं भावा र्थः निद्रादिप्रमादवसतो गुरुभिः सह प्रतिक्रमणे स्फिटि नमिता एका कृतिके, द्वयोः पु रिमात्रिप्येकानं तथा गुरुवारेपेकोस स्वयमात्मता प्रथममेव पारिते भरने वा कायोत्सर्गे श्रवि स्वापि सर्व एव पारिएका विलेपकायोत्सर्गे या विर्विद्वति शतानि सर्वेयविकार किसे मग्नये च श्रचामाम्लम् । एवं वन्दनकेऽपि स्फिटितत्वपश्चात्पतितत्वे गुरोर्वन्दनकं ददानस्य स्वयमग्रतः प्रदत्तः, प्रदत्ते कृसत्येन भने वा पचाव्यमेकस्मिन् ि सर्वेषु श्रचामाम्जम् । जति । पूरितवाल - पुरिमताज न० । उदितोयनुपपालिते पुरविशेपे, श्रा० क० १ श्र० । यत्र च महावलो राजाऽऽसीत् । विपा० १ ० ३ श्र० । यत्र वा चिह्ननामा महर्षिरासीत् । उत्त० १३ श्र० । श्रा० चू० । ० म० । कल्प० । । पुरिमपच्छिमग- पूर्वपश्चिमक - पुं० । पूर्वचरमे स्था० ५ ठा० १० " पुरिमाणं वित्थपरावं" पुरिमा भ रतैरावतेषु चतुर्विंशतिरादिमाः ते च पश्चिमकाश्चरमाः पुरिमपश्चिमाकास्तेषां जिनानामर्हताम् । स्था० ५ ठा० १३० ॥ पुरिया पुरिका बी० नगरपम् ००१० पुरिन पौरव त्रिभिये २/ १६३॥ इति भवेऽर्थे नाम्नः परो डिल्लनत्ययः । पुरोजाते प्रा० १ पाद | बृ० | प्रबरे, दे" ना० ६ वर्ग ५३ गाथा । विदेशी 66 ०६२२ गाथा । पुरिल्ल हाडा - देशी - श्रद्विदंप्रायाम्, दे० ना० ६ वर्ग ५६ गाथा | पुरिस - पुरुष - पुं०। "पुरुषे रोः ॥ ८ । ११११॥ इति रोरिः । प्रा१पाद पुरिपूर्ण सुखानां वा पुरुषः। आवा० १ ० १ ० १ उ० । नं० । ० म० । जीवे Jain Education International पुलिस 1 विशे० । सूत्र० । कल्प० | विशिष्ट कर्मोदयाविधस्थानवच्छरीरवासिनि घ० २ अधि० । मानवे, श्राचा० १ श्र० ५ ० २ उ० । मणुश्रा नरा मणुस्सा, मचा तह माणवा पुरिसा । " पाइ० ना० ६० गाथा | निक्षेप: दाभिलाचिंधे, वे धम्मत्थभोगभावे य । भाष रिसो उ जीवो, भारे पगवं तु भावेखं ||२०६०|| (दयति द्रव्यरुप विस्तरेण वरमाणस्वरूपः - मिलापः शब्दः ततोऽमिलापपुरुषः पुिं भिवानमात्रपुरुष इतेि घटः पट इत्यादिर्वा । चिह्नपुरुपस्त्व पुरुषोऽपि पुरुषविशेपलक्षितो यथा नपुंसकं श्मश्रुविहम् इत्यादि । पापकर्मानुभाव वेदप्रुषः । धर्मायापारः साधुपुरुष अर्थजनपरस्यर्थपुर पः समभोगसुखा भोगपुरुषः । भावेपसि भावपुरुषश्च । चशब्दो नामाऽऽयनुक्त मेदसमुच्चयार्थः । तत्र भावे भावद्वारे विधायें भावपुरुषः इत्याह-पुरुषस्तु जीवः । इदमुकं भवति-पूः शरीरं, पुरि शरीरे शेते इति निद्रापुः पारनाका पुरुष इत्याभिलाषपु रुपादेवपाधिराज / तले प्रकृतं प्रस्तुतं भावेन भावपुरुषेण शुद्धेन जीवेन, सीकर| दादग्वैख वेदाऽऽदिपुरुपेणधरैरिहा चिकारा सूषतस्तेभ्यो पि सामायिकस्य निर्गतस्यादिति निर्युगाचा पार्थः ॥ २०६० ॥ विस्तरार्थं तु भाष्यकारः प्राऽऽहआगो, इयरो दग्धपुरियो तहा तहयो । 3 विषातिविहो, मूनु तर निम्न वा वि || २०६१ ॥ इह नामस्थापनापुरुषौ नोलौ, तद्विवारस्यातिप्रतीतत्वात् । द्रव्यपुरुषस्तु द्वेधा- श्रागमतो नोश्रागमतश्च । तत्राऽगमतः पुरुषपदार्थज्ञः, तत्र चानुपयुक्तो द्रव्यपुरुष उच्यते । इतरस्तु नाभागमत इत्यर्थः पुरुषव्यतिरि मेदास्त्रात रामपपुवा वफादिवत् सुबच्च तीयस्तु शरीरमभ्यरम्यतिरि को पुरुषः पुनरप्येकमधिकच युष्काममुखनामगोत्र भेदात्थिविथः । अथवा व्यतिरिको द्विविधः कथम-मूलगुणनिम्मितः, उत्तरमुपनिम्मितब्ध तव मूलगुण निर्मित पुरुषमायाग्याणि द्रव्याणि उत्तरगुणनिम्मितस्तु तान्येष तदाकारयन्तीति ॥ २.६९ को पुरुषः । इदानीमभिलापचिह्नपुरुषौ प्राऽऽहअभिलायो गामिहासमेतं पो पिंधे । रिसाई नपुंसो बेच्यो वा पुरिसवेसो वा || २०६२ ॥ अभिलाषः शब्दस्तद्रूपः पुरुषोऽभिलापपुरुषः, यथा पुरुष इति पुंल्लिङ्गस्यभिधानमात्रं, घटः पट इत्यादिर्वा । विहे विहविषये पुरुषधिहपुरुषः पुरुषाऽऽकृतिर्नपुंसामा रम धुप्रभृतिपुरुचियुक्तः । अथवा वेदः पुरुषवेदश्विपुरुषः, इति चिह्नयते लक्ष्यते पुरुषोऽनेनेति कृत्वा । अथवा पुरुयस्य संबन्धी येपो यस्य स पुरुषवेषः रूपादिरपि चिह्नमात्रेण पुरुषधि पुरुष इति । २०६२ ॥ व्व " For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy