SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ (२००४) अभिधानराजेन्द्रः / पुप्फसालसुय - पुष्फसालमुय - पुष्पमालसुत पुं० । मागधगोव्यरमामचास्त व्यपुष्पशालगृहपतिपुत्रे, श्रा० सू० १ अ० । घ०र० । (विनesमुदाहरिष्यते) पुष्कसिंह- पुष्पसिंह पुं०। जम्बूद्वीपे पुष्कलावतीविजये मणितोरण मितयशसो राशः पुत्रे, उत० ० पुप्फ सुहुम- पुष्पसूक्ष्म [न० । वटोदुम्बराणां पुष्पाणि तानि त सूक्ष्माणि पुष्पमाणि । पुष्पपर्वेषु भलक्षणीयेषु सूक्ष्मभेदेषु स्था० ८ ठा० । दश० । से किं तं पुप्फयुडुमे । पुफहुये पंचविहे पचते । तं जहा - किल्ले जाव सुकिल्ले अस्थि, पुष्फलुटुये रुक्खसमाणवमे नाम पद्मते, जे छउमत्थें जाव पडिलेहि यव्वे भवइ, से तं पुप्फसुमे ॥ ५ ॥ पृष्फोवग- पुष्पोषम शि० । पुष्पाणि कुसुमान्युपगच्छति पुष्पोपगः । बहलपुष्पे, स्था० ४ ठा० ३ उ० । दुष्फोमवार- दुप्पोपचार पुं० पुष्पप्रकारे स० ३४ सम० शे० । ( से किं तं पुण्फ सुदुमे ) श्रथ कानि तत् सूक्ष्मपुष्पाणि । गुरुराह - सूक्ष्मपुष्पाणि पञ्चविधानि प्रशप्तानि, कृष्णानि या वत् शुक्लानि सन्ति सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसि यानि तानि यानि स्थन पावत् प्रतिलेखितव्यानि भयन्ति । (सेतं पुण्फसुडुमे ) तानि सूक्ष्मपुष्पाणि । कल्प० ३ अधि० ६ क्षण । पुमत्ता - पुंस्ता - स्त्री० । पुरुषत्वे, दशा० १० अ० । स्था० । पुमपलवणी- पुंप्रज्ञापनी - स्त्री० । पुरुषलक्षणप्रतिपादिकायां मोहनस्वरतादामित्यादिरूपायां भाषायाम्, प्रशा० ११पद । पुयपुत पुं० [अण्डकोश, पृ० ३३० प्रश्नः । पुयाइ प्रयादिन् पुं० । पिशाचे, " डबरा पुपाइप परेया पिसल्लया भूआ ।” पाइ० ना० २० गाथा । पयित्वा अन्यत्र नीया ज्या पथाऽऽरक्षितस्य व्या० ०६ पुप्फसेन- पुष्पसेन- पुं० । पुष्पभद्रनगरराजे, आ० ० १ अ० । पुयावइत्ता - प्रावयित्वा - अव्य० । 'प्लुङ्गतावितिवचनात् ला पुष्पवतीपती पुष्पण्डपुष्पचूडापितरि आ० म० अ० पुप्फादेशीयसरि दे ना० ६ वर्ग ५२ गाथा । बुल्फाइय पुष्पाऽऽदिक०मधूपदीपती विवo | पुष्काराम-पुष्पाऽऽराम-पुं० पुष्पवाटिकायाम्, "असल मालागारस्स रायगिहस्स नगरस्स बहिया एत्थ सं महं पुप्फ रामे होत्था ।" अन्त० १ ० ६ वर्ग ३ श्र० पुप्फारोवण - पुष्पाssरोपण - पुं० । पुष्पाणां देवस्य मस्तकेषु रोपणे, ध० २ अधि० । । एगे पुण्फालिग पुष्पावकीर्मक क्रि० पुण्याचीच इतस्ततोऽयकीर्णानि विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तेः । आय लिकाबाह्ये विमाने, जी० ४ प्रति० ३ उ० । पुप्फासव - पुष्पाssसव- पुं० । धातकीपत्ररससारासवे, जी० ४ प्रति० ३ अधि० प्रा० । Jain Education International पुरंदर संपत्तेणं पुष्फियाणं दस अज्झयणा पक्षता । तं जहा 'चंदे १ सरे २३ पुलिया ४ पुन ५ माणिभदे ६ य । इत्ते ७ सिवे८य बलिया ६, अणाढीप १० चेव बोधव्वे ॥ १ ॥ ” नि० १ ० ३ वर्ग १ श्र० । पुष्पिका स्त्री० पितृष्वसरि, "पुष्टिमा पिउत्था " पाह० ना० २५३ गाथा । पुष्पाहार पुष्पाहार पुं० पुष्पमात्राऽऽहारे औ०नि० पुण्कम पुण्यस्य हिमालया ॥ ८२१४४४ इति स्वस्य डिंमाऽऽदेशः । पुष्पधर्मे, प्रा० २ पाद । पुल्फिया - पुष्पिता - स्त्री०/ प्राणिनः संयमभावना पुष्पिताः सुजिताः भूयः संयमपरित्यागतो दुःखाचासमुकुस मुकु लिया। पुनस्तत्परित्यागेन पुचिताः प्रतिपाद्यन्ते ताः पुष्पि ताः। नं० पा० । निरयापालिकानां तृतीय करणानामुपाङ्गे, नि० १ ४० ३ वर्ग १ श्र० । जं०। " उबंगाणं फिया के पहले एवं खल जंबू समजाव पुष्कुतरा पुष्पोत्तरा- श्री. शर्करा ०२० जी० goफोदय पुष्पोदकन कुसुमचासिते जसे. जं ३ यक्ष पुपरसमिथे जले, कल्प० १ अधि० ३ क्षण । शा० । औ० । 1 इति ५ ठा० ४ उ० 1 पूतयित्वा स्त्री० [पूर्त या दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति । स्था० ५-ठा० ४ उ० । । आ०चू । । " पुर-दुर न० | नगरे अन्तःपुरे, रा० प्रा डा नगरादेश प्राकारावृते नगरेकदेशे स्था० ५ डा० १४० पुरश्रो- पुरतस् - अव्य० । पुर- तसिल् । “ श्रतो डो बिसर्गस्य” ॥ ८ । १ । ३७ ॥ इति श्रतः सेः स्थाने डो । 'पुरश्री ' प्रा० १ पाद । श्रत इत्यर्थे पञ्चा० ३ विष० । दश दशा० । अनुः । उत्त० । आव० नि० चू० । स० । श्रा० चू० । अग्रभागे, स्था० ४ ठा० २ उ० । शा० । श्राष० । " पुरश्र य श्राश्रो ।” पाइ० ना० २७४ गाथा । - पुरभो कहु परतः कृत्य-धन्य । अग्रतः कृत्वेत्यर्थे, “ मखं वा वयं वा तो पुरश्र कट्टु विहरेजा श्रप्पुस्सए । " श्राचा० २ ० १ चू० ३ ० १ ३० । पुरोकार्ड पुरस्कृत्य प० प्रथानीकृत्येत्ययें भ० २० १ उ० । - पुरोपटिबद्ध पुरतः प्रतिबद्ध जि० अग्रतः प्रतिप्र व्रज्याभेवे, स्था० ३ ठा० २ उ० । (विशेषार्थस्तु 'पष्वजा ' श. देऽस्मिन्नेव भागे ७३० पृष्ठे गतः ) पुरं पुरम् अव्य पूर्वकाले समये च स्था० २ ० १४० पुरंटिरि पुरएिटरि ० कातीराजयंश्ये ०५६ पुरंदर - पुरन्दर - पुं०। पुराणि वैम्यनगराणि दारयति विध्वंसयतीति पुरन्दर । दैत्यमगरविध्वंस के इन्द्रे, उत्त० ४ अ० । स्था - For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy