SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ पुतणत्तुपरियालपणय बहुल अन्निधानराजेन्द्रः । पुष्फचूलिया रसात्र यः स्नेहः स बहुलो बहुर्येषां ते तथा । पुत्राऽऽदिषु पुप्पत्र-देशी-न०। पीने, दे० ना० ६ वर्ग ५२ गाथा । बहुस्निग्धे, भ. ७ श०६ उ०। पुष्फ-पुष्प-न० । पुष्प अच। "कुसुमे,पुप्फाणि य कुसुमाणि य, पुत्तदार-पुत्रदार-न० । पुत्रकलत्रे, उत्त० १६० फुल्लाणि य तहेव होति पसवाणि । सुमणाणि य मुहुमाणि पुत्तदारपरिकिन-त्रदारपरिकीर्ण-त्रि० । विषयसेवनात् पुत्रकलादिभिः सर्वतो विक्षिते. "पुत्तदारपरिकिन्नो मोहसं य, पुप्फाणं होति एगट्ठा ॥ ३६॥" दश० १ १० । कल्प० । ताणसंती (८ गाथा)।” दश०१ चूछ। स्त्रीरजसि, विकासे, कुवेरस्य विमाने, नेत्ररोगभेदे च । स्वार्थ कन् । रत्नमयकङ्कणे, रसाञ्जने, शकट्याम् , कापुत्तदोहल-पुत्रदौहृद-पुं० । पुत्रे गर्भस्थे दोहृदमेव पुत्रदौहृदः। सीसे.च । वाचा हा०३ श्रा०।('अट्टप्प्फी 'शब्दे प्रथमभागे अन्तर्वन्याः फलाऽऽदावभिलापविशेषे,सूत्र०१ श्रु०४०२ उ०।। २४५ पृष्ठे उक्तानि अष्ट पूजोपयोगिकुसुमानि) पुत्तपोसि (ए)-पुत्रपोषिण-त्रि० । "अदु पुत्तदोहलढाए, पुष्फल-पुष्फक-पुं० । फेने, “डिंडीरो पुप्फो फेणो।" श्राणप्पा हवंति दासा वा।" पुत्रेच्छापूरणार्थ दासभावमाप | पाइ० ना० १३२ गाथा। , ने पुत्रपोषके, सूत्र० १ श्रु० ४ ०२ उ०। पुष्फकंत-पुष्फकान्त-पुं० । दशमकल्पी यविमानभेदे, स० पुतफल-पुत्रफल-नं० । पुत्रलक्षणं फलं पुत्रफलम् । पुत्रो २० सम० । वा फलं यस्य कर्मणस्तत्पुत्रफलम् । पुत्ररूपे कर्मफले, पुत्रफलकरे कर्मणि च । स्था०५ठा०२ उ०। पुप्फकरंड-पुष्फकरण्ड -न० । हस्तशीर्षनगरस्योत्तरपश्चिमदि ग्भागे स्वनामख्याते उद्याने,विपा०२ श्रु.१ अ० प्रा०मः। पुत्तबह-पुत्रवध स्त्री० । पुत्रपत्ल्याम् , " सुराहा पुत्तबहू।" श्रा० चू। पाइ) ना० २५२ गाथा! पुप्फकेउ-पुष्पकेतु-पुं० । गङ्गातटस्थपुष्पभद्रपुरराजे, ती० ३५ पुत्तभंड-पुत्रभाएड-न० । पुत्ररूपे इष्टाऽऽधायके वस्तुनि, श्रा० कल्प । पुष्पचूडयोः पितरि, ती० ३५ कल्प । वर्श । म०१ श्राव० । श्रा०क०। नं0 । बृ. । श्रशीतितमे महाग्रहे, "दो पुत्तमंस-पुत्रमांस-पुंग सुतकलले,दश०। तदुपमया भोक्तव्यम्, पुप्फकेऊ।" स्था०२ ठा० ३ उ । चं० प्र० । ऐरवतजे अत्र उपमा दृष्टान्तः-पृत्युदकोपमानतः खल्वन्नपानमुप-। भविष्यति सप्तमे कुलकरे, स०। भोक्तव्यमित्यत्रोदाहरणम्--" जहा एगेणं वाणियएणं दारिहदुक्खाभिभूएणं कहिं हिडतेण रयणदीवं पावेत्ता ते. पुप्फचंगेरी-पुष्पचङ्गेरी-स्त्री०। पुष्पशिखाबलिरचितायां च. लोकसुंदरा श्रणग्घया रयणा समासादिता.सो य ते चौरा- अय्योम् , नं०। कुला दीहद्धाणभएण ण सकाइ णिच्छादिऊण मुव्योग- पुप्फचारण-पुष्पचारण-पुं० । चारणभेदे, ये हि नानादुमलभूमिमाणे उं, ततो सो बुद्धिकोसल्लण ताणि एगम्मि पदेसे तागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्म जीवान् विराधयन्तः कुसुठयेऊण जुन्ने जरपट्ठाण घेतुं पट्टि गहिल्लगवेसेण रयणवा मतलदलावलम्बनसङ्गगतयः । ग०३ अधि। णिश्रो गच्छत्ति, भावे तेण तिनि बारे जहा कोइ नवि उद्धेति ताहे धितूण पलाइनो अडवीए तिसाए गहितो जाव पुप्फीचीचीणा-पुष्पचायिनी-स्त्री० । मालाकारिण्याम्, कुहियपाणिय छिल्लरम्मि विण, पासति, तत्थ बहवे हरिणा-" पुष्फचिचिणिश्राश्री पुप्फफलाईश्री । " पाइ० ना० उदयो मता, तेण तं सव्वं उदगं वसाजाया, ताहे तं तेणं । १०६ गाथा। अराणुस्लसियाए प्रणासायंतेण पीयं, नित्थारियाणि अणेण पुप्फचूल-पुष्पचूड-पुं० । अङ्गेषु चम्पास्वामिनि ब्रह्मदत्तपरयणाणि । एवं रतनद्राणगाणि णाणदंसनचरित्ताणि, स्याश्चलन्या भ्रातीर, उत्त०१३ श्र०। गङ्गातटे पुष्पभद्रनगचोरट्ठाणिश्रा विसया, कुहितोदगट्टाणिश्राणि फासुगेस रराजपुष्पकेतुपुत्रे, स च स्वभगिन्या पुष्पचूडया भार्याभूतया णिज्जाणि अंतपंताणि आहाराइयाणि श्राहारितण ताहे सह विषयाऽऽसक्तः स्वमात्रा पुष्पवत्या देवीभूतया नरकदर्शतप्फलेण जहा वाणियगो इह भवे सुही जातो. एवं साहू वि नेन प्रतिबोधितः सन् श्राचार्यानिकापुत्रोपदेशात् वतं जगृसुही भविस्तइ 'सि' अडविट्ठाणीयं संसारं णित्यारेति हे।ा. क. १०। श्राव० । दर्श० । प्रा० चू० । श्रा० म० । त्ति।" (३८ गाथा) दश० अ०। ग० । ती०। नं० । भरते वर्षे विमलयशसः सुमङ्गलायां पुत्तलिया-पुत्तलिका-स्त्री० । प्रतिकृती, "बाउल्ली पुत्तलि- देव्यां जाते पुष्फचूलाभ्रातार वङ्कचूलापरनामके पुत्रे, ती० श्रा।" पाइ० ना० ११७ गाथा। ४२ कल्प। पुत्थ-देशी-नं० । मृदुनि, दे० ना०६ वर्ग ५२ गाथा। पुप्फचूला-पुप्पचूडा-स्त्रीहस्तिशीर्षनगरे दीनशत्रुराजेन धापुध-पृथक-अध्य० । " पृथकि धो वा" ॥८।१।१८८ ॥ रण्या देव्यां जनितस्य सुबाहुकुमारस्य प्रधानभायाम् .वि. पृथक्शब्दे थस्य धो वा भवति । भिन्ने, प्रा०१ पाद। पा०२श्र । १० । पार्श्वनाथप्रवत्तिन्याम् शा०२ श्रु.६ वर्ग १ अ०। कल्प० । ति० । ग०। प्रा०म०1श्रा चू० । स०। उक्त। पुनपन-पुण्यजन-पुं० । यते, " पुग्नयणा गुज्झया जक्खा।" ['पास' शब्देऽस्मिन्नेव भागे ९०३ पृष्ठे पुष्फचूलाकथोला) पार ना०६६ गाथा । पुग्नाश्र-पुत्राग-पुं० । देववृक्षे, “पुग्नाश्रो सुरवली ।" पाइ० पुष्फचूलिया-पुष्पचूलिका-स्त्री०। पूर्वोक्तार्थविशेषप्रतिपादिना० १४६ गाथा। का पुष्पचूडा। नं०। पानिरयावलिकाश्रुतस्कन्धचतुर्थव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy