SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ पानमामिगी अनिधानराजेन्छः । पुरणमासिगी धाविष्ठी पांगमानी परिसमापयतः, कंवल मभिजिन्नक्षत्र नक्षत्रकरणार्थमष्टादशभिः शनैशिदधिकैः सप्तपष्टिभाग श्रवणन मह सम्बद्ध मिति तदापे परिसभापयतीत्युक्तम् . रुपैर्गुणयन्ते , जातान्येकनयतिः शतानि पश्चाशवधिकानि कधमनदयनीयंत इति चेत् ?, उच्यते-इह प्रवचनप्र- १९५०, छेदराशिरपि द्वापष्टिप्रमाणः सप्तषष्ट्या गुण्यंत, मित्रममावाम्यापोर्ग मामीविषयचन्द्रयोगपरिक्षानार्थमिदं क- जातान्येकचन्यारिंशत् शतानि चतुःपञ्चाशदधिकानि ४१५४, रगाम उपरितनो राशिमुहूर्ता नयनाथै भूयः विशता गुण्यते, जाने '' नाउमिह अमावास.जइ इच्छसि कम्मि होइ रिक्वाम्म । . द्व लक्ष चतुःसप्ततिः सहस्राणि पश्च शतानि २७४५००, तेषां अवहारं ठाविजा. तत्तियरूवेहि संगुणए॥१॥ चतुःपञ्चाशदधिकैकचत्वारिंशच्छतैर्भागहरणं, लब्धाः पदछावट्ठी य मुहुत्ता, विसट्ठिभागा य पंच पडिपुता। षष्टिर्मुहर्ताः ६६. शेषा अंशास्तिष्ठन्ति त्रीणि शतानि पदबामट्टिभागसत्त-ट्रिगी य एको हवर भागो ॥२॥ त्रिशदधिकानि ३३६. ततो द्वाषष्टिभागाऽऽनयनार्थ तानि पयमवहाररासिं. इछ अमावाससंगुणं कुज्जा। द्वाषष्ट्या गुण्यन्ते, जातानि विशतिः सहस्राणि अष्टौ शतानक्खत्ताणं एत्तो, सोहणगविहिं निसामेह ॥ ३॥ नि द्वात्रिंशदधिकनि २०८३२, तेषामनन्तरोक्नेन छेदराशिबावीसं च मुहुत्ता. छायालीसं विसट्टिभागा य। मा ४१५४ भागो हियते, लब्धाः पश्च द्वापष्टिभागाः ५. एयं पुणवसुस्स य, सोहेयध्वं हवा बुच्छं ॥४॥ शेषास्तिष्ठन्ति द्वाषष्टिः, ततस्तस्या द्वापए या अपवसेना यावत्तरं सयं फ-गुणीण वाण उदय बे विप्ताहासु। क्रियते, जात एकका, छदराशरपि द्वाषष्टयाऽपवर्तनायांल. चत्तारि अबायाला, सोज्मा अह उत्तरासाढा ॥५॥ ब्धाः सप्तपष्टिः, तत श्रागतं पट्पष्टिमा एकस्य च मु. एयं पुणवसुस्त य, बिस ट्ठिभागसहियं तु सोहणगं । हूर्तस्य पञ्च द्वापष्ट्रिभागा एकस्य च द्वापष्टिभागस्य एकः स. इत्ता अभिईआई, बिइयं वुच्छामि सोहणगं ॥ ६॥ प्तपष्टिभाग इति, तदेवमुकमवधार्य राशिप्रमाणम् ॥ २ ॥ अभिहस्त नव मुहुत्ता, विसट्ठिभागा य हुंति चउवीसं । संप्रति शेवविधिमाह-( एयमवहारे ३-इत्यादि ) एतमनन्तछावट्ठी असमत्ता, भागा सत्तट्टिछेयकया ।। ७॥ रोदितस्वरूपमवधार्थराशिमिच्छामावास्यासंगुणं-याममावा. उगुणटुं पोटुवया-तिसु चेव नवोत्तरं च रोहिणिगा। स्यां ज्ञातुमिच्छसि तत्संख्यया गुणितं कुर्यात्,अत ऊद्ध तु नक्षनिसु नवनवरसु भवे, पुणवसू फग्गुणीश्री य ॥८॥ त्राणि शोधनीयानि,ततोऽत ऊर्द्ध नक्षत्राणां शोधनकविधि पंचव उगुणपन्नं, सयाइ उगुणुत्तराई छवेव । शोधनकप्रकारं वक्ष्यमाणं निशामयत पाकर्मयत ॥३॥ नत्र सोझाणि विसाहासुं, मूले सत्तेव चोयाला ॥६॥ प्रथमतः पुनर्वसुशोधनकमाह-(बावीसं चेत्यादि ४) द्वाविंशअट्ठसय उगुण वीसा, सोहणगं उत्तराण साढाणं । तिर्मुहर्ता एकस्य च मुहर्तस्य षट्चत्वारिंशत् द्वापष्टिभागाः, चउसिं खलु भागा, छावट्ठी चुसियाओ य ॥१०॥ एतत् एतावत्प्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्म भवति शाएयाइ सोहाता, जं सेस तं हविग्ज नक्खतं । व्यं, कथमेवंप्रमाणस्य शोधनकस्योत्पत्तिरिति चेत् ? उ. इत्थं करो उडुबह, सूरेण समं श्रमावासं ॥ ११ ॥ च्यते-इह यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपइच्छापुस्लिमगुणिश्री, अवहारो सोत्थ होइ कायम्यो। र्याया लभ्यन्ते तदैकं पातिक्रम्य कतिपयास्तेनैकेन पतं व य सोहणगं, अभिई अहं तु कायब्वं ॥ १२ ॥ बणा लभ्यन्ते ?, राशित्रयस्थापना-१२४ । ५।१। अत्रान्त्येन सुम्मि य सोहणगे, जं सेसं तं हवेज्ज नक्खतं । राशिना एककलक्षणेन मध्यो राशिः पञ्चकरूपो गुण्यते, जा. तत्थ य करेर उवा, पडिपुराणो पुमिमं विउलं ॥ १३॥" ताः पञ्चैव. " एकेन गुणितं तदेव भवति" इति वचनात् , एतामांगाथानां क्रमेण व्याख्या-याममावास्यामिह-युगे ज्ञा- तेषां चतुर्विंशत्यधिकन शतेन भागो हियते लब्धाः पञ्च चतु. 'तुमिच्छसि-यथा कस्मिनक्षत्रे वर्तमाना परिसमाप्ता भवतीति विंशत्यधिकशतभागाः,ततो नक्षत्राऽऽनयनाथमेतेऽष्टादशभिः नायडूपर्यावत्यो ऽमावास्या अतिक्रान्तास्तावत्याः संख्याया इ. शतैत्रिशदधिकैः सप्तपष्टिभागरूपैर्गुणयितव्या इति,गुणकारत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यते-प्रथमतया स्थाप्यते इति छदराश्योकेिनापवर्तना, जातो गुणकारराशिनव शतानि प"न्यवधार्यों भवराशिः तमवधार्य राशि पट्टिकाऽऽदौ स्थापयि- ञ्चदशोत्तराणि ६१५. छेदराशि षष्टिः ६२, ततः पञ्च नवाभिः यित्वा चतुर्विशत्यधिकेन पर्वशतेन संगुणयेत् ॥१॥ अथ पश्चःशोत्तरैः शतैर्गुण्यन्ते , जातानि पञ्चचत्वारिंशच्छतानि किंप्रमाणोऽसाववधार्यों राशिरिति तत्प्रमाणनिरूपणार्थ- पञ्चसप्तत्यधिकानि ४५७५, छेदराशिषिष्टिलक्षणः सप्तषश्था |माह-(छावट्ठी गाहा २) पट्पटिर्मुहर्रा एकस्य च मुहूर्तस्य गुण्यते , जातान्येकचत्वारिंशच्छतानि चतुःपश्चाशदधिकापञ्च परिपूर्णा द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः नि ४१५४, तथा पुष्यस्य ये प्रयोविंशतिः सप्तषष्टिभागाः प्रासप्तपरितमो भागः, पतावाप्रमाणोऽवधार्यराशिः, कथ क्लनयुगचरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषटया गुमतावनप्रमाणस्यास्योत्पत्तिरिति चेत् ?.उच्यते-इह यदि च. रायन्ते, जातानि चतुर्दश शतानि षड्विंशत्यधिकानि १४२६, नुर्विशत्यधिकेन पर्वशतेन पश्च सूर्यनक्षवपर्याया लभ्यन्ते एतानि प्राक्तनात् पञ्चसप्तत्यधिकपश्चचत्वारिंशच्छतप्रमानती द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशि त्रयस्थापना- णात् शोध्यन्ते, शेवं तिष्ठन्ति एकत्रिंशत्शतानि एकोनपश्चा१२४ । ५। २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः शदधिकानि ३१४६,तत एतानि मुहूर्ताऽऽनयनाथै त्रिशता गुपञ्चलक्षणो गुण्यते, जाता दश, तेषां चतुर्विशत्यधिकेन एयन्ते,जातानि चतुर्णवतिः सहस्राणि चत्वारि शतानि सप्तभागहरणंतत्र छेयच्छदकराश्योकेिनापवर्तना क्रियते.जात स्यधिकानि ६४४७०, तेषां छेदराशिना चतुःपञ्चाशदधिकैकउपरितनश्छेद्यो राशिः पञ्चकरूपोऽधस्तनो द्वापष्टिरूपः, चत्वारिंशच्छतरूपेण भागो हियते, लब्धा द्वाविंशतिर्मुहुलम्धा पश्च द्वापष्टिभागाः, एतेन नक्षत्राणि कर्तव्यानीति | ःि, शेषं तिष्ठन्ति त्रीणि सहस्राणि नशीत्यधिकानि ३०.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy