SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ पुढवीकाइय " ते भदन्त ! जीवाः कति गतिकाः कति गतयो येषां ते क निगतिकारकतिभ्यो गतिय आगतियैषां ते करवागतिका भगवानाह - गौतम ! द्वयाकतिकाः, नरकगतेर्देवगतेश्च सूक्ष्मेत्पादाभावात् द्विगतिका नरकगती देवगती च तत उतानामुत्पादाभावात् । परिता असलेला पण्यता समग्राउसो ! सेतं सुमपुढचिकाइया ॥ परीताः प्रत्येकशरीरिणः असंख्येयलोकाऽऽकाशप्रदेशप्रमाणस्वात् प्रशप्ताः मया शेषैश्व तीर्थकृद्भिः । श्रनेन सर्वतीर्थकृतामविसंवादियजनतामाहदे भ्रमण हे आयुष्मन् ! (खेतं सुदुमपुदधिककाइया) त एते सूक्ष्मपृथिवीकाधिका उक्लाः । ! (==) अभिधानराजेन्द्रः | अधुना पादपृथिवीकायिकासुराह से किं वारविकाया वायरपुवीकाइया दुविहा पातं जहा सरावादरपुढविकाइया, खरवावर पुढवि काइया । अथ के ते बादरपृथिवीकायिकाः । सुरिराह बादरपृथिवी कायिका द्विविधाः प्रज्ञप्ताः । तद्यथा-लक्ष्णबादरपृथिवीकायिकाः, खरबादरपृथिवीकायिकाश्च । श्लक्ष्णा नाम चूर्णितलो ष्टकल्पा मृदुः पृथिवी, तदात्मका जीवा श्रपि उपचारतः लक्ष्णाः ते च ते बादरपृथिवीकायिकाश्च लक्ष्णवादरपृथि वीकायिकाः । श्रथवा श्लक्ष्णा च सा बादरपृथिवी च सा कायः शरीरं येषां ते वादपृथिवीकापास्त एव स्वा थिंके कप्रत्ययविधानात् क्षणवादरपृथिवीकाषिकाः खरा नाम पृथिवी संघातविशेषं काठिन्यविशेषं वाऽऽपन्ना तदारमका जीवा श्रपि खरास्ते च ते बादरपृथिवीकायिकाश्च चादपृथिवीकायिकाः अथवा पूर्ववत् प्रकारान्तरेण स मासः चशब्दी वगनानेकमेकी जी० १ प्रति । (वादपृथिवीकाषिकाः तथा खरचादरपृथिकायिकाच अस्मिन्नेव शब्दे ६७४ पृष्ठे उक्ताः ) लक्ष्ण पृथिवीकायिकानां शरीराणि तेसि णं भंते! जीवारां कति सरिगा पणत्ता ? मोयमा । तो सरीरगा पत्ता । तं जहा ओरालिए, तेयए, कम्मए । तं चैव सम्यं, नवरं चनारि लेसाओ, असे जहा सुदुम'पुविकाइया । "लेखिणं भंते! जीवाणं इत्यादिना शरीरावगाहना33दिद्वारकलापचिन्तां करोति । सा च पूर्ववत्, तथा चाऽऽह" एवं जो बेव सुमपुविकाइया गमो सो वेष भा यिव्वो ।” इति ( नवरमित्यादि ) इदं नानात्वं लेश्याद्वारे चतस्रो लेश्या वक्तव्याः, तेजोलेश्याया श्रपि संभवात् । तथाहिपतराव ईशानान्ता देवा भवनविमानाऽऽदावतिम् 'ईया आत्मीयरत्नकुण्डलाऽऽदावप्युत्पद्यन्ते, ते च तेजोलेश्यायन्तोऽपि भवन्ति यझेश्यश्च नियते ऽपि रामेश्य एवोपजायते, "जज्ञे से मरह तले से उववजइ" इति वचनात् । ततः किय कालमपर्याप्तावस्थायां तेजोलेश्याऽप्यवाप्यते इति चतस्रो वक्तव्याः । आहारो० जाव णियमा छद्दिसिं उववातो तिरिक्खजो Jain Education International 33 पुढवीकाइय मिस्सेहिंतो देवेहिंतो ० जाव सोधम्मीसारोहितो द्विती जहमेणं अंतोमुडुत्तं उक्को सेयं बावीसं वाससहस्साइं ते गं भंते! जीवा मारणंतियसमुग्धाएयं किं समोहया मरंति, अ समोहया मरंति । गोयमा ! समोहता वि मरंति, समोहता वि मरति । ते संभवे जीवा अयंतरं उष्वहित्ता कहिंगच्छ कहिं उबवति किं नेरइएस उववज्जंति पुच्छा ? | गोपमा नो नेरइतु उवनज्जेति तिरिक्लजोगिएसु उपनति, मगुस्से उपवति नो देवेसु उपयजेति तं ० जान जवासाज्यवज्जेहिंतो उनवति । ते सं भंते ! जीवा कति गतिया कति आगतिया पपत्ता ?। गोमा ! दुगतिया तिगतिया पणत्ता, परित्ता असंखेआ पत्ता समझाउसो ! सेतं वायरपुचिकाया से पुचिकाया । श्राहारो नियमात् षदिशि बादराणां लोकमध्य एवोपपातभावात् उपपातो देवेभ्योऽपि बादरेषु तदुत्पादविधानात् स्थितिर्जघन्यतो ऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि देवेभ्योऽयुत्पादात् त्रयो गतयः विगतयः पूर्ववत् । एतेऽपेच परीताः प्रत्येकशरीरिणो ऽसंख्येयाः प्रशप्ताः। हे श्रमण ! हे आयुष्मन् !" सेतं " इत्याद्युपसंहारवाक्यम् । उक्ताः पृथि वीकायिकाः । जी० १ प्रति० । 1 एकतः साधारणशरीरं बध्नन्ति रायगिहे० जाव एवं बयासी सिय भंते! ०जाब चरि पंच पुरवीकाइया एगयओ साधारणसरीरं बंपति, ए २ तो पच्छा आहारेति वा, परिणामेति वा, सरीर वा बंधति वा । खो इस समझे, पुढवीकाइया से पत्तेवाहारा पत्तेयपरिणामा पत्तेयं सरीरं बंधंति, बंधंतित्ता तो पच्छा. आहारेति वा परिणामति वा, सरीरं वा वंधति ॥ (रायगित्यादि) हह चेयं द्वारगाथा कचिदृश्यते--"सिय १ लेसा २ दिट्टि ३ नाणे ४, जोगु ५ वोगे ६ तहा किमाहारे ७ । पाणावाय ८ उप्पा-य ६ डिइ १० समुग्धाय ११ उच्वट्टी १२ ॥ १॥ " इति । अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देश का र्थाधिगमवगम्य एव तत्र स्याद् द्वारे (सिय त्ति) स्याद्भवेदयमर्थः अथवा पृथिवीकाषिका प्रत्येकं शरीरं भ्रन्तीति सिद्धं किंतु (सिप ति) स्थात्कदाचित् (० जाय तर पं च विकार सित्वारः पञ्च वा पारकरणात् ही यात्र यो वा उपलक्षणत्याच्चास्य बहुतरा वा पृथिवीकायिका जीया (ग) एकत एकीभूप संयुग्वेव साहार शरीरं बध्नन्ति पहनो सामान्यं शरीरं यन्ति दितस्तत्प्रायोग्यपुङ्गलग्रहण (आहारैति सि) विशेषादापेक्षा सामान्य द्वारस्पाविशिष्टशरीर बन्धनसमय एचतत्वात् । ( सरीरं वा बंधति सि ) श्राहारितपरिणामितपुशरीरस्य पूर्वबन्धविशेषतो वधं कुर्वन्तीत्यर्थः॥ नायमर्थः समर्थ, धतः पृथियाकाविका प्रत्येकाद्वारा प्रत्ये परिणामायातः प्रत्येकं शरीरं यतीति योग्य व For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy