SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ पुढवीकाश्य (९८२) अभिधानराजेन्छः । पुढवीकाश्य कलमेत पुण जायइ, वणबजाणं असंखेहिं ॥६॥ औदारिकम् वैक्रियम्.अाहारकम्,तैजसम् कार्मणं च । (जी०) निममित नेम प्रदर्शनमित्यर्थः। वणस्सस्कायमेत्तं वजि- | एतेषां पश्चानां शररािणां मध्ये यानि श्रीणि शरीराणि सू. ता सेसो गहियकायाणं असंखेज्जाणं जीवसरीराणं स- धमपृथिवीकायिकानां तानि नामग्राहमुपदर्शयति-(तं जहामुदयसमितिसमागमेणं कलमत्तं लम्भति । ओरालियेत्यादि ) वैकियाऽऽहारके तु तेषां न संभवः, स्वभाइमं घणस्सतिकाए सरीरप्पमाणं वत एव तल्लग्धिशून्यत्वात् । जी० १ प्रति०। एगस्स अणेगा चेव, कलाउ हीणाहिगं पि तु तरूणं । के महालए णं भंते ! पुढवीसरीरे परमत्ते । गोयमा! - जा ता अद्धामलगा,लहुगा दुगुणा ततो वुड्डी ॥ ६१॥ णं ताणं मुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे पगस्स पत्तेयवणस्सतिकाइयस्स. असंखेज्जाण चा क. सुहुमबाउसरीरे, असंखेज्जाणं सुहुमवाउसरीराणं जावइया लधनप्पमाणमेत्तं सरीरं भवति, कलमत्ताश्री हीणं अहियं सरीरा से एगे सुहुमतेउसरीरे असंखेआणं सुहुमतेउघा घिरातस्ल जाव अशामलगमेतं ताष चउलहुं, अ. ओ परं दुगुणबुड्ढीप जाव अटुवीसाहिएं से चरिमं अगते काइयसरीराणं जावइया सरीरा से एगे सुहुमाउसरीरे, अचउगुरुगाऽऽदि नेयव्यं । संखेजाणं सुहुमाउकाइयसरीराणं जावइया सरीरा से कारणे विराहेज्जा.. एगे मुहुमपुढवीसरीरे, असंखेजाणं सुहुमपुढवीकाइयाणं बितियं पढमे वितिए, पंचमें श्रद्धाणकञ्जमादीसु । जावइया सरीरा से एगे बादरे वाउसरारे असंखेगेलमादी तइए, चउत्थकाए य सेहादी ।। ६२ । । जाणं बादरवाउकाइयाणं जावइया सरीरा से एगे । बितियं अथवादपदं, पढमे त्ति पुढविकाए, वितिए घि मा- बादरतेउसरीरे, असंखेज्जाणं बादरतेउकाइयाणं जावइउकाइए, पंचमम्मि तिवणस्सतिकाइए, एपसु तिसु कापसु या सरीरा से एगे बादरभाउसरीरे, असंखेज्जाणं बादरअशाणकज्जिमादिया जे पेढवत्तिया कारणा ते हंदव्या। ताप सि तेउवाए जे दीहगिलाणादिकारणा भणिया, च उ. पाउकाइयाणं जावइया सरीरा से एगे बादरपुढवीसरीरे, त्थे ति घाउकाइएजे सेहादिया कारणा भणिया ते ई ए महालएणं गोयमा ! पुढवीसरीरे पमत्ते । वटुव्वा । नि०चू. १२ उ०॥ भ० १६०३ उ०। संप्रति पिनेयजनानुग्रहाय शेषचक्रव्यतासंग्रहार्थ अधुनाऽवगाहनाद्वारमाहमि संग्रहणीगाथाद्वयमाह तेसि णं भंते ! जीवाणं के महालिया सरीरोगाहणा 4सरीरोगाहणसंघयण-संठाण कसाय होंति सम्मानो। सत्ता गोयमा! जहनेणं भंगुलासखेज्जतिभागं,उक्कोसेण लेसिदिय संघाए, सम्मी वेए य पञ्जत्ती ॥१॥ वि अंगुलमसंखेजहभागं । दिट्ठी दंसण नाणे, जोगुवोगे तहा किमाहारे । सुगमम् , नवरं अवन्यपदोत्कृष्टपदयोस्तुल्यक्षुतावपि जघउववाय लिई समुघा-ऍ चयण गईरागई चेव ॥२॥ म्यपदादुत्कृष्ट पदमधिकमवसातव्यम् । जी० १ प्रति। प्रथमतः सूक्ष्मपृथिवीकाधिकानां शरीराणि वक्तव्यानि, प्रकारान्तरेण पृथिवीकायिकाबगाहनाप्रमाणमाहतवमन्तरमवगाहना, ततः संहननं, सहननानन्तरं संस्था पुढवीकाइयस्स णं भंते ! के महालया सरीरोगाहणा नं, ततः कषायाः, ततः कति भवम्ति संशा इति षकव्यं ततो लेश्याः, तदनन्तरमिन्द्रियाणि, ततः संघाताः, ततः परमसा। गोयमा से जहाणामए रखो चाउरंतचक्कबहिस्स कि संशिनोऽसंझिनो पा इति वक्तव्यम्, तदनन्तरं दो बक्त षसगपेसिया तरुणी बलवं जुग जुवा अप्पायंका बलमो० व्या, ततः पर्याप्तयो यथा कति पर्याप्तयः सूखमपूथिवीकायि- जाव निपुणसिप्पोयगया णवरं चम्मेहदहणमुढियसमाहयकानामित्यादि, पर्याप्तिग्रहणमुपलक्षणं, तेन तत्प्रतिपक्षभूता णिचियगतकाया न भाइ सेसं तं चेत्र० जाब निपुणअपर्याप्तयोऽपि वक्तव्या इति द्रव्यम्,तवनम्तरं रषिक्तव्या, ततो वर्शनं, तदनन्तरं ज्ञानं, ततो योगः,तत उपयोगः, तथा सिप्पोषगया तिक्खाए बरामईए सरहकरणीए तिक्खेणं किमाहारमाहारयन्ति सूचमधिषीकायिका इत्यादि वक्तव्यं, पारामएणं बहा परपणं एग महपुटवीकाइयं जतुगोलातदनन्तरमुपपातः, ततः स्थितिः, ततः समुवातः समुदा. समाणं गहाय पडिसाहरिय परिसाहरिय पडिसखिय पतमधिकन्य मरणं वक्तव्यमित्यर्थः, तवनन्तरं व्यवनं, ततो सिंखिय जाप इणामेष ति का ति सत्तक्खुत्ता उ पीसेगत्यागती इति सर्वसंख्यया प्रयोविंशतिर्वाराणि । आ. तत्य णं गोयमा ! प्रत्येगइया पुरवीकाइया मालद्धा शरीरवारव्याख्यानार्थमाह प्रत्येगइया णो भालद्धा भत्गइया संघल्यिा भत्थेगइया तेसियभंते जीवाणं कतिसरीरया पहाता । गोयमा! यो संघट्टिया प्रत्येगाया परियाविया प्रत्येगइया णोपतभो सरीरा पमत्ता । तं जहा-भोरालिए, तेयए, कम्मए । रियाविया प्रत्येगइया उद्दविया प्रत्येगइया यो उपविया तेषां सूखमपृथिवीकायिकानांणमिति वाक्यालंकारे,भवन्त! परमकल्याणयोगिन् ! कति शरीराणि प्राप्तानि (जी०)नी प्रत्येगइया पिट्ठा प्रत्येगल्या णो पिट्ठा । पुढबीकाइयस्स णि शरीराणि प्राप्तानि। रह शरीराणि पश्च भवन्ति । तपथा- णं गोयमा! ए महालिया सरीरोगाहणा पत्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy