SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ पुढवीकाइय अभिधानराजेन्द्रः। पुढवाकाइय मनु चाश्मलताऽऽदेः कठिनपुगलाऽऽस्मिकायाः कथशेत- नान् पृथिवीकायिकजीवान् यदि मिनोति ततोऽसंख्येयान नस्वामित्यत माह लोकान् पृथिवीकायिकाः पूरयन्ति । अट्ठी जहा सरीर-म्मि अणुगयं चेयणं खरं दि8 ।। पुनरपि प्रकारान्तरेण परिमाणमाहएवं जीवाणुगयं, पुढविसरीरं खरं होई ।। १५॥ लोगाऽऽगासपएसे, एकेकं निक्खिये पुढविजीवं । यथाऽस्थि शरीरानुगतं सचेतनं खरं रमेवं जीवानुगतं | एवं मविज्जमाणा, हवंति लोगा असंखिज्जा ||८८॥ पृथिवीशरीरमपीति । प्राचा०१४०१०२ उ० । स्पष्ट। विप्रतिपत्तिनिरासाथै पुनराह साम्प्रतं कालतः प्रमाणं निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मवा दरत्वमाहपुढवी चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता । - निउणो य हवइ कालो, तत्तो निउरणयरं हवइ खेत्तं । मत्थ सत्यपरिणएणं । (१सूत्र)। अंगुलसढीमित्ते,ओसप्पिणिो असंखिज्जा ।। ८६ ॥ 'पुढवी चित्तमंतमक्खाया' 'पुढवी' पृथिवी उक्तलक्षणा, निपुणः सूचमः कालः समयाऽऽत्मकः ततोऽपि सूचमतरं क्षत्रं चित्तवतीति चित्तं-जीवलक्षणं तदस्या अस्तीति चि भवति, यतोऽङ्गुलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेणाचवती, सजीवेत्यर्थः । पाठान्तरं वा- पुढची चित्तमत्तम संख्येया उत्सपियवसर्पिरयोऽपकामन्तीत्यतः कालात् क्षेत्र क्खाया।' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभा सूक्ष्मतरम्। गमात्रमिति, ततश्च चित्तमात्रा-स्तोकचित्तेत्यर्थः । तथा प्रस्तुतं कालतः परिमाणं दर्शयितुमाहच प्रबलमोहोदयात्सर्वजघन्य चैतन्यमेकेन्द्रियाणां, तदभ्यधिकं द्वीन्द्रियाऽऽदीनामिति, 'पाख्याता' सर्वशेन कथि अणुसमयं च पवेसो, निक्खमण चेव पुढविजीवाणं । ता, इयं च अनेकजीवा' अनेके जीवा यस्यां सा- काए कायटिइया, चउरो लोगा असंखेजा ।। ६० ।। उनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां पृथिवी दे. तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्कामन्ति चतेत्येवमादिप्रवचनप्रामाण्यादिति । अनेकजीवाऽपि कै- च, एकस्मिन् समये कियतां निष्क्रमः प्रवेशश्च १-२, तथा श्चिदेकभूताऽऽत्मापेक्षयेष्यत एव । यथाहुरेके-" एक एव हि विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवभूताऽऽत्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव,दृश्य न्ति ३, तथा-कियती च कायस्थितिरित्येते चत्वारो विकते जलचन्द्रवत् ॥१॥" अत आह-'पृथक्सवा' पृथग्भू- ल्पाः काल तोऽभिधीयन्ते, तत्रासंख्येयलोकाऽऽकाशप्रदेशपताः सवा-आत्मानो यस्यां सा पृथक्सचा, अगुलासंख्ये- रिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परिणयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति ता अप्यसंख्येयलोकाऽऽकाशप्रदेशप्रमाणाः, तथा-कायस्थिभावः । आह-यद्यवं जीवपिण्डरूपा पृथिवी ततस्तस्यामुश्चा- तिरपि मृत्वा मृत्वाऽसंख्येयलोकाऽऽकाशप्रदेशपरिमाणं का. राऽऽदिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्य- लं तत्र तत्रोत्पद्यन्त इति । . संभवी साधुधर्म इत्याह-'अन्यत्र शस्त्रपरिणतायाः'शत्रप एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहरिणतां पृथिवीं विहाय-परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः। प्रतिपिपादयिषयाऽऽहदश०४०। बायरपुढवीकाइय-पज्जत्तो अप्ममममोगाढो। साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह सेसा ओगाहंती, सुहुमा पुण सबलोयम्मि ।। ६१ ॥ जे बायरपअत्ता, पयरस्स असंखभागमेत्ता ते । बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढसेसा तिन्नि वि रासी, वीसुं लोया असंखेज्जा॥८६॥ स्तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवगाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिधया तत्र पृथिवीकायिकाश्चतु , तद्यथा-बादराः पर्याप्ताः, अ समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाउकाशप्रपर्याप्ताश्च । तथा सूक्ष्मा: अपर्याप्ताः, पर्याप्ताश्च । तत्र ये बादराः पर्याप्तकास्ते संवर्तितलोकप्रतरासंख्येयभागमात्रव देशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्त्रीप लोकेऽवगाढा इति । उपभोगद्वारम्तिप्रदेशराशिप्रमाणा भवन्ति, शेपास्तु प्रयोऽपि राशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, चंकमणे य द्वाणे, निसीयण तुयट्टणे कयकरणे । यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः । यत उक्तम् उच्चारे पासवणे, उवगरणाणं तु निक्खिवणे ॥ १२॥ "सब्वत्थावा बादरपुढविकाइया पजत्ता, बादरपुढविका आलेवण पहरण भू-सणे य कयविक्कए किसीए य । इया अपज्जत्ता असंखेजगुणा सुहुमपुढविकाइया अपजत्ता भंडाणं पि य करणे, उवभोगविही मणुस्साणं ।। ६३ ॥ असंखेजगुणा, सुहुमपुढविकाइया पज्जत्ता असंखेजगुणा ।" एएहि कारणेहिं, हिंसंति पदविकाइए जीवे । प्रकारान्तरेणाऽपि राशियस्य परिमाणं दर्शयितुमाहपत्थेण व कुडवेण व, जह कोइ मिणज्ज सच्चधमाई । सायं गवसमाणा, परस्स दुक्खं उदारंति ॥ १४ ॥ एवं मविज्जमाणा, हवंति लोया असंखेज्जा ।। ८७ ॥ चक्रमणोर्द्धस्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणउचा. रप्रश्नवणउपकरणनिक्षेप भालेपनप्रहरणभूषणक्रयविक्रयक. यथा प्रस्थाऽदिना कश्चित्सर्वधाम्यानि मिनुयाद् एवमसद्भा षीकरणभण्डकघट्टमाऽऽदिषूपभोगविधिर्मनुष्याणां पृथिवीवज्ञापनाङ्गीकरणात लोक कुवीकृत्याजवन्योत्कृष्टावगाह कायेन भवतीति । यद्येवं ततः किमित्यत आह-(एपहास्या २४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy