SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ (२३२०) तिरियग अभिधानराजन्छः। तिरियगइ सीति तिर्यश्चः। व्युत्पत्तिनिमित्तं चैतत्, प्रवृत्तिनिमित्तं तियम्ग- जोयणाई, बहूई जोयणसयाई, बहूई जोयणसहस्साई तिनाम । एते चैकेन्डियाऽऽदयः, ततस्तियक विषये गतिस्तिय-| गतिः। कर्म० ४ कर्म । तियनामकर्मोदयसंपाद्ये तियक्त्वस्त दूरं नएं उप्पतित्ता एत्थ णं पातो मरिए अागासातो क्षणे पर्यायविशेष, स्था० १० गातियं परिभ्रमणे, च० प्र०। उत्तिकृति, से णं इमं दाहिण; लोगं तिरियं करेति, कथं सूर्यस्तिर्यक् परिभ्रमतीति ततस्तद्विषयं प्रश्नसूत्रमाद- करेत्ता उत्तरहुं लोग तमेव रातो, सेणं इमं उत्तरहं लोग ता कहं ते तिरियगती आहिया ति वदेजा। तत्थ खलु तिरित करेति,करेत्ता दाहिणई लोग तमेव रातो, से णं इमाई इमामो अट्ठ पमिवत्तीअो पत्ता । तं जहा-तत्थेगे एव- दाहिणुत्तरलोगाई तिरितं करेति, करता पुरच्छिमिसातो लोमाइंसु-ता पुरच्छिमिक्षातो लोयंताओ पातो मरीइसंघाए गंतातो बहूई जोयणाई तंचेवजाव दरं उर्फ नपतित्ता,एत्थ आगासंसि उत्तिकृति, से णं इमं लोगं तिरितं करेति, नि- णं पातो मूरिए आगासातो नत्तिहति, एगे एवमाहंसु । रित करेत्ता पञ्चच्छिमिवंसि लोगसि सायं परीसंघाए वयं पुण एवं वयामो-ताजंबुद्दीवस्स दीवस्स पाइणपीभागासंसि विछंसति, एगे एवमाइंसु ।। १॥ णायताए नदीणदाहिणायताए जीवाए मंगलं चउबीमेणं एगे पुण एवमासु-वा पुरच्छिमिलातो लोगंतातो पातो सतेणं वेत्ता दाहिणपुरच्छिमंसि उत्तरपञ्चच्छिमंसि य चसरिए आगासातो उनिति, सेणं इमं लोगं तिरितं करोति, उम्भागमंझलांस इमीसे रयणप्पनाए पुढवीए बहुसमरमकरेतित्ता पञ्चच्कृिमिलंसिस्रोगतसिसाय मारिए भागासंसि णिज्जातो भूमिजागानो अट्ट जोयणसताई नहुँ उत्पतित्ता विकंसति, एगे एवमाहसु ॥ ॥ एत्थ पातो उचे सूरिया भागामातो उत्तिद्वंति, ते णं एगे पुरण एवमाहंमु-ता पुरच्छिमिसातो लोगतातो पातो इमाई दाहिणुत्तराई जंबुद्दीवभागाइं तिरितं करेंति, सूरिए सयावहारे आगासातो नत्तिहति, से ए इमं सोगं| करेता पुरच्छिमपञ्चच्छिमाई जंबुद्दीवभागाई तामेव रातो, तिरित करेति, करेत्तासायं अहे आगासमणुप्पविसइ, अणुप्प- ते इमाई पुरछिमपच्चच्छिमाइं जंबुद्दीवजागाई तिरिने विसित्ता अहे पमिश्रागच्छद, अहे पमिश्रागच्छित्ता पुणरवि | कति, करेत्ता दाहिणुत्तराई जंबुद्दीवजागाइं तमेव अवरनुप्रो पुरच्छिमियाओ लोयंताप्रो पातो सरिए रातो, ते णं इमाइंदाहिणत्तराई पुरछिमपञ्चच्छिमाणि प श्रागासाप्रो नत्तिट्ठति, एगे एवमाइंसु ॥ ३ ॥ एगे पुण एवमासु-ता पुरच्छिमिलाओ लोगंतातो पातो नंबुद्दीवजागाई तिरितं करोति, करेत्ता पुरच्छिमपञ्चच्छिमाई जंबुद्दीवस्स दीवस्स पाईणपमीणायता. जाव एत्य णं मूरिए पुढावियातो नत्तिद्वति, से ण इमं लोग तिरितं करेति, करेत्ता पच्चच्छिमिल्लं सि लोगसि सायं सरिए पुढवि पातो दुवे सूरिया आगासातो नत्तिटुंति । कायंमि विदंसति, एगे एवमाइंसु ॥ ४ ॥ (ता कहं ते तिरियगई इत्यादि ) अत्यन्यदपि प्रभूतं प्रष्ट व्यं, परमेतावदेव तावत् पृच्छामि-कथं 'ते' स्वया भगवन् ! पगे पुण एवमासु-ता पुरच्छिमिन्तातो लोगंतातो पातो सूर्यस्य तिर्यग्गतिस्तिर्यकपरिभ्रमणमास्यातमिति वदेत ?। एवसूरिए पुढवियातो उत्तिट्ठति, से णं इमं लोगं तिरितं करेति, मुक्तो भगवानेतद्विषये परतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शकरेत्ता पञ्चच्छिमिळमि लोगंसि सायं सूरिए पुढविकायं अ. नाय प्रथमतस्ता एवं प्रतिपसीरुपन्यस्यति (तत्थ खयु - एप्पविसति,अणुप्पविसित्ता पुढविअहे पमिआगच्छति,अहे त्यादि ) तत्र तस्यां. सूर्यस्य तिर्यग्गतौ तिर्यग्गतिविषये, श्रागच्छित्ता पुणरवि अवरो पुरच्छिमिझातो लोयतातो स्खलिवमा वक्ष्यमाणस्वरूपा अधौ प्रतिपत्तयः परतीथिकाभ्यु. पगमरूपाः प्रज्ञप्ताः।ता एव क्रमेणाऽऽह-(तत्थेगे इत्यादि) तत्र पातो सूरिए पुढवियातो उत्तिकृति, एगे एवमाहंमु ॥५॥ तेषां परतीथिकानामष्टानां मध्ये एके परतीथिका एवमाहुः। 'ता' एगे पुण एवमाईमु-ता पुरच्छिमिसातो लोगतातो पातो इति पूर्ववत्, पौरस्त्याटलोकान्तात, ऊद्धमिति गम्यतेः पूर्वस्यां सृरिए आनकायंसि उत्तिकृति, से एं इमं सोगं तिरितं क- दिशीति भावार्थः । प्रातःप्रभातसमये मरीचिसंघातः, विकाश रेति, करेता पञ्चच्छिमिामि लोगसि सायं मूरिए आन संघात इत्यर्थः । आकाशे उत्तिष्ठति उत्पद्यते । एतेन एतदुक्तं नवति नैतद्विमानं, नाऽपि रथो, नापि देवतारूपः सूर्यः, यथाऽपरे क्काए विसति, एगे एवमाहंसु ६।। बदन्ति, कि तु किरणसंघात एवैष वर्तुलगोलाकारोलोकस्वाएगे पुण एवमाइंसु-ता पुरच्छिमिसातो लोगंतातो पातो भाव्यात्प्रतिदिवसं पूर्वस्यां दिशि प्रातराकाशे समुत्पद्यते, यतः सूरिए आउकासि उत्तिकृति, से णं इमं सोगं तिरितं करे- सर्वत्र प्रकाशः प्रसरमधिरोदति। स इत्थम्भूतो मरीचिसंघातः, ति,करेत्ता पञ्चच्छिमिवसि सायं मूरिए आउक्कार्य अणुप्प- उपर्युद्यतः सन्, णमिति वाक्यालङ्कारे । इमं प्रत्यकत उपलज्यविसति,अणुप्पविसित्ता अहे पडिमागच्छति, अहे पमिश्रा मानं तिर्योकतिर्यक् करोति । किमुक्तंन्नबति?-तिर्यक्परिचमा गच्छित्ता पुग्णरवि अवरभुओ पुरच्छिमिबातो लोगंतातो न म तिर्यगलोक प्रकाशयतीति, तिर्यक्त्वा पश्चिमे लोकान्ते सायं सान्ध्ये समये तथाजगत्स्वानाक्यात्स मरीचिसंघात पातो मूभिए आउक्कायमि उत्तिट्ठति, एगे एवमाहंमु७।। साकाशे विसते ध्वसमुपयाति। एवं सकल कासमीप अत्रैवो. एगे पुण एवमाइंसु-ता पुरच्छिमिरातो सोगंतातो बहूई। पसंहार:-(पगे एवमासु) १ । एके पुनरेवमाहुः-पौरस्त्यालो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy