SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ (२३१३) तित्थयर अनिधानराजेन्षः। तित्थयरणाम (९८) तीर्थकृतां केवलज्ञानानन्तरं मुनीनां मोकगमनमानम, (१२०) सर्वेषां तीर्थकृतां सर्वायुः, तथा तेषां सामान्यमुनिप्रतिक्रमणसंख्या, प्रथमगणधरनामानि, प्रथमप्रवर्ति संख्या, तीर्थकृत्सामायिकोपदेशविचारः, सामायिकन्यः, प्रथमश्रावकाः, प्रथमश्राविकाः, प्रत्येकबुद्धमुनि संख्या च। संख्या, तीर्थकृतां प्रमादविचारः, तीर्थकृतां परीषह- (१२१) श्रावकवतसंख्या, साधुव्रतसंख्या च । सहनविमर्शश्व । (१२५) तीर्थकरमातुश्चतुर्दश स्वप्नाः, स्वप्नकारणानि, स्व(एए) जिनानामष्टमहाप्रातिहार्याणि । प्नविचारकाः, शेषश्रुतप्रवृत्तिकालः। (१००) जिनानां प्रथमपारणदायकनामानि, तेषां गतिश्च, पा- | (१२३) भरतक्षेत्रेऽतीतोत्सपिण्यां जिनेश्वरनामानि, ऐरवते रणदायकार्य देवकृतदिव्यपञ्चकनामानि, तत्र वसुधा. तीर्थकराः, भविष्यत्तीर्थकराणां पूर्वनवनामानि, तेषां राप्रमाणप्ररूपणम्, जिनानां पारणकपुरनामानि। पितृमातृप्रथमशिष्यप्रथमशिष्याप्रथमभिक्कादायकसं(१०१) तीर्थकराणां पितृनामानि, पितृणां गतिश्च । स्या, ऐरवतकेवनाविनस्तीर्थकराः।। (१०२) पूर्वप्रवृत्तिकालः, पूर्वविच्छेदकालमानं च। (१२४) कृतकृत्या अपि तीर्थकरास्तपःकर्मोपधानश्रुतमुपसर्ग. (१०३) सर्वतीर्थकराणां यावन्तः पूर्वनवास्तेषुतेषां नामानि । सहनाऽऽदिकं कुर्वन्तीति निरूप्य,सर्वेषां तीर्थकराणां (१०४) तीर्थकृतां पूर्वनवगुरवः, तथा तेषां पूर्वजवायुः, पूर्व सहशानि सूत्राणीत्यत्र गुरुशिष्ययोःप्रश्नोत्तराणि । भवकेत्राणि, पूर्वभवक्षेत्रदिशा, पूर्वनवजिनहेतवो वि. (१२५) प्रकीर्णकबार्ताः। शतिविधाः, पूर्वभवद्वीपाः, पूर्वभवनामानि, पूर्वजव |तित्थयरगमिया-तीर्थकरगण्डिका-स्त्री०। तीर्थकरैकवक्तव्यनगर्यः, पूर्वभवराज्यम, पूर्वभवविजयाः, पूर्वभवस्वर्गाः, पूर्वभवसत्राणि, तत्र श्रुतलाभद्वारम् । तार्थाधिकारानुगतायां वाक्यपद्धती, सका। (१०५) पावसुपार्श्वयोः फणकारणानि, तेषां फणसंख्या च, तित्थयरणाणुप्पत्तितव-तीर्थकरझानोत्पत्तितपस्-न० । स्वनाजिनानामारोग्याऽऽदिफलदायकत्वविचारः । मख्याते चित्रतपसि, पञ्चा। (१०६ ) नृपतिबलदेवबासुदेवचक्रितीर्थकृतां बनतारतम्यप्रति तत्स्वरूपमाहपादनम् । तित्थंकरणाणुप्प-त्तिसमिश्रो तहऽवरो तवो हो । (१.७) जिनभक्तानां राज्ञां नामानि। पुबोइएण विहिणा, काययो सो पुण इमो त्ति ॥१॥ (१०८) तीर्थकरमनःपर्यवक्षानिसंख्याकथनम् । (१.६)तीर्थकरमातृनामानि, तासां गतिश्च । तीर्थकरज्ञानोत्पत्तिरिति संज्ञा संजाता यस्य तत्तीर्थकरझानो. (११०) तीर्थकराणां मोकाऽऽसनं, मोक्षस्थानानि, यावतात त्पत्तिसंज्ञितम्, पुंस्त्वं तु सर्वत्र प्राकृतत्वात् । तथेति समुपये,अपपसा तीर्थकन्मोकसिद्धिस्तनिरूपणम्, मोक्षनकत्रा. रमन्यत्,तपो जवति स्यात् । पूर्वोदितेन विधिना ऋषभाऽऽदिक. णि, मोकपरिवारः, मोकपथः, मोसमासपक्कतिथयः, मेण गुर्वाज्ञया विशुद्धक्रियया, मतान्तरणे तन्मासदिनेवित्येवं मोकाशवः, मोचविनयः, मोक्षवेला, मोकारकशे लक्षणेन, (कायचो त्ति)कार्यम्(सो पुण तितत्पुनः प्रस्तुततपः, पकालः, मोकारकप्रतिपादनम, मोकगतानां शरी (इमो त्ति) इदं वक्ष्यमाणम,इतिः समाप्तौ । इति गाथाऽर्थः ॥१२॥ रमानम्। तदेवाऽऽह(१११) तीर्थकृतां राज्यकासमानम । अघमभतम्मि य, पासोसहमतिऽरिहनेमीणं । (११२) तीर्थकृतां रुषतपाकारकमुनिसंख्या, तत्र प्रसङ्गात् वसुपुज्जस्स चनत्थे-ण छटलत्तेण सेसाणं ॥१३॥ गणधराऽदिमागमालिकान्तानां, देवानां च रूपव- (अस्थार्थोऽनुपदमेव 'तित्थयर' शब्दे २२६३ पृष्टे केवलतपो. जनम्। नामकेऽधिकाराङ्के गतः) (११३) तीर्थकृता लाम्चनानि, तेषां लक्षणद्वारम, तीर्थकृत्सु उसनाऽऽइयाणमेत्यं, जाया केवलाई णाणाई। लोकान्तिकदेवबोधनम, जिनवरवर्णानि, जिनानां च वर्णनिरूपणम् । एयं कुणमाणो खलु, अचिरेणं केवलमुवेइ ।।१।। (११४) तीर्थकृतां पञ्चत्रिंशद्वागगुणाः । ऋषभाऽऽदिकानां जिनानाम,अत्र तपसि कृते,जातान्युत्पन्नानि, ( ११५) तीर्थकराणां वादिमुनिसंख्या, तीर्थकृतां विवाह केवलानि केवलसंझितानि, ज्ञानानि संवेदनानि। अत एतत् तीविषयश्च, येषु प्रामनगरेषु तेषां विहार आसीत् त. यङ्करशानोत्पत्तिसंशितं तपः, कुर्वाणः, खल्वचिरण केवलं लभत निरूपणम् । इति व्यक्तम् । उपतीति पाठान्तरं चेति ॥१४॥ पञ्चा०१९विव०। (११६) तीर्थकृतां वैक्रियकमुनयः, तेषामेवाऽऽयिकासंग्रहप्र तित्थयरणाम-तीर्थकरनामन्-न० । नामकर्मभेदे, यऽदयवशामाणम, मुनिस्वरूपम्, संयतसंयतीप्रमाणम, तीर्थ- दरमहाप्रातिहार्यप्रमुखाश्चतुस्त्रिंशदतिशयाः प्राऽभवन्ति । ककतां संयमप्रतिपादनम् । मं० ६ कर्म । श्रा० । पं० सं०। (१९७) परित्यागधारे जिनेन्द्राणामभिनिष्क्रमणसमये दान- तित्येण तिहयणस्स वि,पुज्जो से उदो केवलिणो(४६) विचारः। तीर्थन तीर्थकरनामकर्मबशात्,त्रिभुवनस्यापि देवमानवदान(१९८) जिनश्राविकामानम् । बलकणत्रिलोकस्यापि, पूज्योऽज्यनीयो भवति । से' तस्य (१९९) वत्कृष्टजघन्याभ्यां विचरतां तीर्थकृतां संख्या, तयो- तीर्थकरनामकर्मण उदयो विपाकः केवलिन अस्पन केवलज्ञानस्कृष्टजघन्याभ्यां तेषां जन्मसंख्या च । स्यैव,यदयाजीचः सदेवमनुजासुरलोकपूज्यमुत्तमोत्तम तीर्थे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy