SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ (५२४३) तित्ययर अभिधानराजेन्सः । तित्थयर पासस्स नत्थि सो वा, सेसमयपवित्ति जा तित्यं ॥३२॥ मुनिसुव्रतस्य नव भवाःएवमेव पूर्वरीत्या छेदकालोपि यः । श्रीऋषभस्यासंख्यात सिवकेन मुहम्ममुरे, कुवेरदत्त तियकप्पि वजंकुंमन्नओ। कालं यावत्पूर्वव्युच्छेदः । एवं कुन्युजिनं यावद् केयम् । ततो- बंभे सिरिवम्मनिवो, अवराई मुन्धो नवमे ॥ २६ ॥ ऽरजिनस्व संख्यातकासं यावत् पूर्वव्युच्छेदः । एवं पार्श्वनाथं प्रथम नवे शिबकेतुनामा राजा १ द्वितीयभवे सौधर्मे देवः २। यावद् केयम् । नवरं वीरस्य विशतिवर्षसहस्राणि पूर्वविच्छेदः।। तृतीयनवे कुबरदत्तनामा नृपः ३। तुर्यनवे तृतीयकल्प सनत्कुश्रीपाश्र्वनाथस्य स पूर्वविच्छेदकालो वा नास्ति । अत्र विकल्पः । मारे देवः । पञ्चमनवे बजकुराममनामा राजा ५ | षष्ठे नवे केपाश्चिदाचार्याणां मतमाश्रित्यावसेयः। शेषश्रुतप्रवृत्तिः याव. ब्रह्मनाम्नि पञ्चमदेवलोके देवो जातः ६ । सप्तमभवे श्रीवमरातीर्थम् । अयमयः-यावद् यस्य तीर्थक्करस्य तार्थ तावत्कालं जा जातः ७ । अष्टमेऽपराजितनाम्नि तुर्यानुत्तरे विमाने देवः पूर्वव्यतिरिक्ता श्रुतप्रवृतिरिति गाथार्थः । सत्त० १६३ द्वार । ८ानबमे भवे मुनिसुव्रतजिनः । (१०३) पूर्वभवनिरूपराम नेमिनाथस्य नव भवा:(ऋषभस्याटो पूर्वभवाः 'उसह ' शब्द द्वितीयभागे ११३३ धणधणवइ सोहम्मे, चित्तगई खेयरो य रयणवई । पृष्ठे कथिताः) माहिदे अवराश्य, पीइमई पारणे तत्तो॥२७॥ चन्द्रप्रजस्य सप्त भवाः सुपश्ट्ठो संखो वा, जसमइ भजाऽबराइयविमाणे । सिरिवम्मनियो सोह-म्मसुरवरो अजियसेणचक्की य। नेमिजिणो राईमइ, नवमनवे दो वि सिक्का य ॥२८॥ अच्चुयपहु पउमनिवो, य वेजयंते य चंदपहो ।। २३ ।। प्रथमभवे-धननामा राजाऽनृत्, तस्य धनवती राशी १। द्वितीये प्रथमे भवे श्रीवर्मनामा राजा ।। द्वितीय नवे सौधर्मदेवलो भवे सौधर्म कल्प द्वावपि देवी जातौ । तृतीयनये चित्रगके देवः। तृतीयभवेऽजितसेननामा चक्रवर्ती ३। तुर्यनवे तिनामा विद्याधरो, राझीजीबो रत्नवती प्रिया ३ । तुर्यभषे द्वा. अच्युतेन्द्रः । पञ्चमभवे पद्मनामा नृपः ५ । षष्ठभवे द्वितीया. वपि माहेन्में देवरोक देवी जातौ ४ । पञ्चमभवे अपराजितो उत्तरविमाने वैजयन्ते देवो जातः ६ ! सप्तमभवे चन्प्रभना राजा, प्रीतिमती राझी ५ । षष्ठे नवे प्रारणदेवलोके द्वावपि म्नाऽष्टमतीर्थपः । देवी जातौ ६॥२७ ।। सप्तमभवे सुप्रतिष्ठः; मतान्तरे-शवशान्तिनाथस्य छादश भवा: नामा राजा बभूव; धनवतीजीवो यशोमती भार्या जाता। सिरिसेणो अजिनंदिय,जुया सुरा अमियतेयसिरिविजया। अष्टमभवे अपराजितनाम्नि तुयानुत्तरविमाने देवी जाती ८। पाणय बन्न हरि तो हरि, नरए खयरऽचुए दो वि ॥श्व। नवमभवे भगवान् श्रीनेमिजिना, पत्नीजीबः राजीमती जाता वजाउह सहसाउह, पिउसुय गेविज तऍ नवमे वा। ए। तदनन्तरं द्वाबपि सिद्धौ मोकं गतौ ।। २७ ।। पार्श्वस्य दश भवाःमेहरहदढरहा तो, सब संति गणहारी ।। २५ ॥ कमढवरुइनाया, कुक्कुमअहि हत्थि नरऍ सहसारे । प्रथमनवे-श्रीषेणो राजाऽनुत, तस्याभिनन्दिता राशी १। (जु सप्प खयरिंद नारऍ, अच्चुयसुर सवर नरनाहो ॥३॥ यल त्ति)हितीयभवे उत्तरकुरुक्केत्रे द्वावपि युगलिनी जातौ २। (सुरत्ति) तृतीये सौधर्मकरूपे देवः३॥ (अमियतेय सिरिविजय नार गेविज्जमुरो, सीहो निवई य नरय पाणयगे । त्ति) तुर्यनवे जिनजीवोऽमिततेजोनामा विद्याधरो जातः, प्रिया- कंगे विप्पो पासो, संजाया दो वि दसमभवे ।। ३० ॥ जीवः श्रीविजयोराजा जातः४ा (पाणय त्ति) पश्चमे प्राणतनाम्नि प्रथमे नये-कमरमरुभूतिनामानौ नातगै जाती,तत्र मरुजूतिनादशमे देवलोके हावपि देवी जातो५। (बलहरित्ति) षष्ठभवेs. | मा भगवज्जीवः१। द्वितीयभबे कमठजीवः कुर्कुटाहिर्जातः, जिनस्मिन् जम्बूद्वीपपूर्वविदेहमध्यस्ये रमणीयास्ये विजये सुनगायां लीवो हस्तिर्जातःश तृतीयन्नवे कमगे नरके गतः,जिनजीवःसनगर्यो जिनजीवो बलभो जातः। प्रियाजीवो वासुदेवो जातः हस्रारेऽष्टमदेबलोके गतः३॥ चतुर्थनवे कमठजीवः सो जातः, ६ । (तो इति) ततः हरिनरके गतः। ततो नरकादुकृत्य (स्त्रयर जिनजीवो विद्याधरेन्द्रोऽनूत् ।। पञ्चमभवे कमजीबो नैरयिको त्ति) खचरौ द्वावपि विद्याधरौ,संजमं लात्वा सप्तमे भवे अच्युते जातः, जिनजीवोऽच्युते देवो जातः५१ षष्ठनवे कमठजीवः श. गती ७ ॥२४॥ (वजाउह त्ति) ततोऽष्टमभचे जिनजीवो वज्रायु वर: भिन्नाऽजनि, जिनजीवो नरनाथो बलव ६॥ २६ ॥ सप्तमभधराजा जातः, स्त्रीजीवः तस्य सहस्रायुधनामा पुत्रो जातः । वे कमजीवो नरके गतः, जिनजीवो ग्रैवयक सुरो जातः ७. (गेविज त्ति) ततो नवमे प्रैवेयके द्वावपि देवी जातौ । मतान्तरे एमनवे कमजीवःसिंहो जातः, पाश्वजीवो नृपतिर्जातःमानव. तृतीये ग्रेवेयके देवी जाती है। (मेहरह त्ति) दशमभवे ततळयु. मे भवे कमजीवो नरके नारको जातः,पार्वजोवः प्राणतनाम्नि तौ तस्मिन् जम्बूद्वीपे प्राग्विदेहविभूषणे पुष्कलावतीविजये पु. दशमे देवलोके देवो जातः ।। दशमे नवे कमरजीवः कपउनापडरीकियां नगीं जिनजीबा मेघरथः, प्रियाजीवो रढरथा, मा विप्रोऽतूत, मरुभूतिजीवः पार्श्वनाथनामा प्रयोविंशतितमो एवं द्वावपि भ्रातरौ जातौ १०। (सब्बत्ति ) एकादशनवे ततो जिनो जातः१एवं सन्तौ द्वावपि दशमभवे ॥३०॥सत्त.१द्वार। हावपिनातरौ संयम लात्वा सम्यक्संयम प्रपाल्य सर्वार्थसि (वीरस्य सप्तविंशतिनवाः " वार" शब्दे वक्ष्यन्ते) द्ध विमाने देवी सम्भूती ११ । (सतिगणहारित्ति) हादशे भवे सप्ततिशतस्थाने वीरस्याष्टाविंशतिभवा निरूपिताः,तत्र देवाभगवान् शान्तिनाथः, पूर्वभवप्रियाजीवो सर्वार्थसिद्धविमामात् नन्दोदरात २७ सप्तविंशतिः, त्रिशलोदरादष्टाविंशतितमः। व्युवा भगवतः पुत्रत्वेन जातः, भगवतः चक्रवर्तित्वे सेनानीर शेषजिनानां जवाःभूत्, ततः पश्चात् संजमं लात्वाऽऽद्यगणधरो जातः १२ । सत्तएडमिमे जणिया, पयम्भवा तेसि सेसयाणं च । ५७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy