SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ ( २२८७) तित्थयर अनिधानराजेन्डः। तित्थयर निमित्तमेषाऽनाख्येयदुःखमवाप्तवत्येवमेषाऽपि त्रिशना मद. गुरूद्वेगकृतोऽत्यन्त, नेयं न्याय्योपपद्यते ।। ६॥ चलनचेष्टानिमित्तमसुखमथ मा प्रापदित्यासोच्य निश्चलो सर्वपापनिवृत्तिरशेषसावधानुष्ठानव्युपरतिः,यद् यस्मात्सर्वथा ऽचतस्थे । ततोऽसौ निस्पन्दतां गर्भस्यावगम्य गलितो गर्भो ममे. सर्वैः प्रकानिमित्ताभावेनापीत्यर्थः, एषा प्रवज्या, सतां विपु. ति भावनया गाढतरंसुःखसमुदयमगमत् । ततो भगवांस्तदु: षां, मता इष्टा, इह तस्मादिति शेषो दृश्यः। तस्माद्गुरूद्वेगकखवितोदाय स्फुरति स्म । पर्यालोचयाञ्चकार च-यदुताऽदृष्टे तो मातापितृचित्तसन्तापकारिणः, अत्यन्तमतिशयेन,तत्संबोध. ऽपि मयि मातापिवोरहो ! गाढः स्नेहः, दृष्टे पुनः परिचयादव नपूर्वक शास्त्रोक्ततत्संबोधनोपायाप्रयोयपूर्वकं वा प्रवृत्तस्य,न गतगुणग्रामे गाढतरोऽसौ भावी, ततःप्रवजनतो वियुज्यमाने नैच, श्यं प्रवज्या, न्याय्या युक्ता, उपपद्यते घटते, पितृसंतापरशोकातिशयान्महाननन्तस्तापो भविष्यति, ततोऽनयोर्जी- क्षणोपायाप्रवृत्तत्वेन निमित्तभावेन तचित्तसंतापलकणपापबतोस्तत्संतापपरिहारार्थमप्रवजितेन मया भाव्यमिति सप्तममा- कारित्वात्तस्यति । परिवर्तव्यश्च तच्चित्तसंतापः । यदाह-"श्र. साऽनिग्रहं जग्राहेति लोकसमुदायार्थः ॥ पमिबुज्झमाणे कहिं वि पमियोहिजा अम्मापियरो।"प्रवज्याअकरार्थस्त्वयम्-जीवतः प्राणान् धारयतः, पितराविति | निमुखीकुर्वीतेत्यर्थः । " अपडिबुज्जमाणेसु य कम्मपरिणईए योगः । गृहवासे गृहस्थतायामस्मिन्नधुनातने, न पुनर्देवा- विहेपजा जहासत्ति तमुवगरणं, तो अणुनाए पमिवजिज ऽऽदिभवसम्भवेपि, यावद् यत्परिमाणमिति पितृजीवन- धम्मं ।” अथ नानुजानीतस्तदा “अणुबहे चेव उवहिजुत्ते क्रियाविशेषणम । मे मम संबन्धिनाविमौ प्रत्यक्काऽऽसन्नौ सिया।" अल्पायुरहमित्यादिकां मायां कुर्यादित्यर्थः । एवमुत्रिशबालिकार्थलकणौ, न पुनऋषनदत्तदेवानन्दास्वरूपौ। ता. पायप्रवृत्तमपि यदा नमुत्कयतः,तदा तौ त्यजेत्। न च तो त्यवदेव तत्परिमाणमेव, न पुनरधिकं विरतानिध्वनाश्त्यमु- जतस्तचित्तसंतापेऽपि तस्य दोषः, विशुद्धनाचत्वात् । यदाहतमवधारणम्, एतश्चाधिवत्स्यामीति क्रियाविशेषणम् । अधि. " सम्वहा अपडिबुज्कमाणे वपज्जा अद्धाणे गिलाणओ बस्यामि अध्यामिप्ये, गृहान् गेहम " गृहशब्दो हि पुंल्लिङ्गो सम्वत्थ चागनारण।" यथाऽध्वनि ग्लानीभूतयोः पित्रोरौषधार्थ बहुवचनान्तोऽप्यस्तीति ।” अथवा-राजत्वाद् बहुगृहाधिपति- गच्छतः तत्त्यागोऽत्याग एव भावतः, एवं तयोः स्वस्यात्वमनेन दर्शितम् । अहमपि न केवलं पितरौ गृहानधिवत्स्येत न्येपांचोपकाराय प्रवजन ति झातभावना । अत एव-"सोय. इत्यपिशब्दार्थः । इष्टमिच्छा. तदाश्रित्याधिष्ठितः, इच्छया | णमकंदण विन-वणं च तं क्खिो तो कुण । सेवइज च स्वच्छन्दतया, न पुनः पारवश्येनेति भावः । ननु तावन्तं का- अकज्ज, तेण विणा तस्स सो दोसो ॥१॥" इत्यादिकमाक्षिबं चारित्रमोहनीयकर्मविशेषोदये सति तस्य गृहावस्थानम् , प्येवं परिहतम् ." अब्भुवगमेण भणियं, न उ बिहिचागो पि अन्यथा वातत्र यद्याद्यः पक्का, तदा कर्मविशेषोदय एव तत्रा- तस्स हेउ त्ति । सोगाम्मि वि तेसिं, मरणे व विसुद्धचिचस्थानकारणं, नानिग्रहग्रहणं, तत् किं तद्ग्रहणेन ? अथवा- त्तस्स ॥१॥" क्वचित् पठ्यते-" सर्वपापनिवृत्ति ।" इति । चारित्रमोदनीयविशेषोदयाभाव इति पक्कः । तदप्यसङ्गतम् । तत्र व्याख्येयम्-सर्वथा सर्वपापनिवृत्तिरेषा सतां मता, गुरूमोहकर्मविशेषोदयाभावे विरतेरेव भावेन गृहावस्थानासम्भ- द्वेगकारिणश्चात्यन्त नेयं सर्वपापनिवृत्तिाग्योपपद्यत इति।६। बात् व्यर्थमेवानिग्रहकरणम् ?। अत्रोच्यते-मोहनीयविशेषोदय कस्मादेवमित्याहएव तत्र तस्यावस्थानं, किं तु तत्कर्मणः सोपक्रमत्वेन पित्रुद्वे प्रारम्भमङ्गलं ह्यस्याः , गुरुशुश्रूपणं परम् ।। गनिरासाऽऽद्यबलम्बनाभिग्रहानङ्गीकरणे विरतेरेव भावान्न गृ. एतौ धर्मप्रवृत्तानां, नृणां पूजाऽऽस्पदं महत् ॥ ७॥ हावस्थानहेत्वभिग्रहकरणमसङ्गतम्। उच्यते च सोपक्रमता कर्म. णाम् । यदाह-" उदयक्खयखवसमो-वसमा जंचेह कम्मुणो प्रारम्भमङ्गलमादिमङ्गलं, हिर्यस्मात्, अस्याः प्रव्रज्यायाः, भणिया । दबं खित्तं कालं, नवं च भावंचतं पप्प ॥१॥” इति । गुरुशुश्रूषणं मातापितृपरिचरणं, परं प्रकृष्ट, भावमङ्गमित्यर्थः। इहोक्तविशेषणानिग्रहसक्षणं प्रावमाश्रित्य चारित्रमोहोदयः, प्रारम्नमङ्गलतैवास्य कुतः १, इत्याह--एतौ गुरू धर्मप्रवृत्तानां तदत्रावलकणं च नावमाश्रित्य तत्क्षयोपशम इति न व्यर्थ मोक्षहेतुसदनुष्ठानसमुपस्थितानां, नृणां पुंसां, नृग्रहणं च प्रधामनिग्रह करणमिति । नतया तेषां, न तु तदन्यव्यवच्छेदार्थम्। पूजाऽऽस्पदमहणाप. दम, महद् गुरुकम् । यदाह-"ह मातापितृपूजा, प्रामुहिमननूक्तानिग्रहकरणात् पित्रुद्धगनिरासो महतां च स्थितिसि. कयोगकारणं झेया। तदनुज्ञया प्रवृत्तिः, प्रधानदीकाविधानाकिरिति सङ्गतम, यत्पुनरिष्टकार्यसमृकिरिति, तदसाम्प्रतम, थम् ॥१॥" गृहावस्थानस्य प्रवज्याविरोधित्वादित्यस्यामाशङ्कायामाह पूजाऽऽस्पदत्वमेव समर्थयन्नाहइमो शुश्रूषमाणस्य, गृहानावसतो गुरू । स कृतज्ञः पुमान् लोके, स धर्मगुरुपूजकः । प्रव्रज्याऽप्यानुपयेण, न्याय्याऽन्ते मे नविष्यति ॥५॥ स शवधर्मभाक् चैव, य एतौ प्रतिपद्यते ।। ॥ श्मी प्रत्यक्ताऽसन्नी. गुरू इति संबन्धः। शुश्रूषमाणस्य परि स इति । य एतौ प्रतिपद्यते स एव कृतज्ञः पितृकृतोपकारचरतो, मे इति योगः । तथा-तच्छुथूषणार्थमेव गृहान् गहमा ज्ञाता, पुमान्नरः, लोके लौकिकमागें, तथा स एव धर्मगुरोबसतोऽधितिष्ठतः सतः,गुरू मातापितरी, प्रवज्वाऽपि चिकीर्षि: तानगारिताऽपि,प्रास्तां पित्रुद्वेगनिरासाऽऽदि, आनुपूर्वेण परि दीवाचार्यस्य, पूजकः पूजयिता धर्मगुरुजका, नविष्यतीति पाट्या, न्याय्या न्यायोपपन्ना, युक्तेत्यर्थः। अस्ते गुरुशुश्रुषाब गम्यते । नान्यः। यदाह-"उपकारीति पूज्यः स्याद्, गुरू चाऽऽद्यो पकारिणी। तावप्यर्चयते यो न, स हि धर्मगुरुं कथम्?।१।" तथा साने एव, मे मम, भविष्यति संपत्स्यते ॥५॥ स इति। स एव शुद्धधर्मभा निहोषकुशलधर्मभाजनं नवति। कुत एतदेवमित्याहसर्वपापनिवत्तिर्यत, सर्वथैषा सतां मता। चशब्दः समुच्चये। पवशब्दोऽषधारणे । तस्य च दर्शितः प्रयोगः। यः पुमान् एतौ मातापितरौ प्रतिपद्यते सेवनतोऽङ्गीकरोति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy