SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ ( २२५० ) अभिधान राजेन्द्र तित्ययर झील प्रि० एवं विमाणवाओ भाणिव्वो० जाव जोणवित्थि दिव्वे जाणत्रिमाणे विनुव्वेद, विजच्चित्ता ए माणचि पश्चप्पियह। तर णं ते नियोगा देवा अणेगखंभसय० जाव पञ्चप्पियंति । ( विप्पामेव इत्यादि ) भो देवानुप्रियाः ! क्षिप्रमेवाअनेक स्तम्भशतसन्निविष्टानि लीलास्थितशालनजिकानीस्येवमनेन क्रमेण विमानवर्णको गणितव्यः । स चायम्"ईहामिगत सभतुरगणर मगर बिहगवाल किन्नररुरुसरभचमरकुंजरवणलय पर मलयभत्तिचित्ते संभुमायवरवइरवेइआपरिगयाभिरामे किज्जाहर जमवजुअल जंतजुत्ते विब अचीसहरुसमालणी रुगसहस्सकलिए भिसमाणे निम्भिसमाणे चखुल्लोश्रणलेसे सुहफा से सस्सिरीश्ररूवे घंटाचलियमहुरमहरसरे सुभे कंते दरिसणिजे पिठोचियमिसिमिसंतमनिरयण घटिश्राजालपरिक्खिसे । " कियत्पर्यन्तमित्याहयावद्येोजनविस्तीर्णानि दिव्यानि यानायेष्टस्थाने गमनाय विमानानि, अथवा यानरूपाणि वाहनरूपाणि विमानानि यानविमानानि विकुर्वत - वैक्रियशक्त्या संपादयत, विकुर्वित्वा एतामाप्तिं प्रत्यर्पयत । अथ यानवर्णकव्याख्या प्राभ्वद् ज्ञेया, तोरणाऽऽदिवर्णकेषु पतद्विशेषणस्य व्याख्यातत्वात् । ततस्ते किं चक्रुरित्याह - ( तर समित्यादि ) ततस्ते आभियोगिका देवा अनेकस्तम्भशतसंनिविष्टानि यावदाज्ञां प्रत्यर्पयन्ति ॥ अथैताः किं कुर्वन्तीत्याद तए णं ताओ होलोगवत्थव्वा श्र दिसाकुमारिमहत्तरिश्राश्रो पत्ते पत्ते चहिं सामाणिप्रसा इस्सीहिं चउहिं महत्तरिमाहिं० जात्र श्रहिं बहूहिं देवेहिं देवीहि सद्धि संपरिवुमा ते दिव्बे जाणवि माणे दुरूइंति, दुरूहिता सन्बिठ्ठीए सन्चजुईए घणमुईगपणवपवाइअरवेणं ताए उक्किट्ठाए० जाव देवगईए जेणेब भगवओ तित्थगरस्स जम्मणणगरे जेणेव तित्थयरस्स जम्मणजवणे, तेणेव उवागच्छंति, उनागच्छित्ता भगवओतित्ययरस्स जम्मशजवणं तेहिं दिव्वहिं जाए बिमारोहिं तिक्खुत्तो याहिणपयाहिणं करेंति, करित्ता उत्तरपुरचिमे दिसीनाए ईसिं चउरंगुलमसंपत्ते घरणिश्रले ते दिव्वे जाणविमा ठर्विति, ववित्ता पत्ते पत्ते चउहिँ सामाणि साहस्से हिं० जाव सद्धिं संपरिवुमाओ दिहिंतो जाणविमाणेहिंतो पच्चोरुति, पच्चोरुहित्ता सव्किीए० जाव णाइएवं जेणेव भगवं तित्थयरे तित्थयरमाया य तेथथेोव जवागच्छति, उवागच्छंतित्ता भगवं तित्ययरमायरं च तिक्खुत्तो याहिणपयादिणं करेंति, करिता पत्ते पत्ते करयल पारेग्गहि सिरसावत्तं मत्थर अंजलि कट्टु एवं बयासी । "तरं ताओ" इत्यादि । ततस्ता अधोलोकवास्तव्या श्रष्टौ दिक्कुमारी महत्तरिकाः हतुत्याद्येकदेशदर्शनेन संपूर्ण श्र लापको ग्राह्यः । स चायम् - "हट्ठतुट्ठचित्तमादिश्रा पीश्रमणा प Jain Education International तिरथयर रमसोमसिआ दरिसवलविलप्यमाणहिअया विअसिअवरकमलनयणपचत्रिश्रवरकम गतुमिकेऊर मउडकुंडलदारविरायंतरभवच्चा पासंबप लंबमाण घोसंतभूसणधरा ससंजम तुरि चवलं सीहासणाश्रो अन्ठेति, अब्भुठित्ता पायपढाओ पच्चोरुहंति, पच्चोरुहिता " इति । प्रत्येकं प्रत्येकं चतुर्भिः सामानिकसहस्रैः चतसृभिश्च महत्तरिकाभियवदन्यै बहुभिर्देवैदेवीभिश्च सार्द्ध संपरिवृताः तानि दिव्यानि यानविमानान्यान रोहन्ति । भारोहेणोत्तरकालं येन प्रकारेण सूतिकागृह मुपतिष्ठन्ते तथाऽऽह - ( पुरुदित्ता इत्यादि) श्ररुह्य च सर्वट्र्य सर्व त्या घनमृदङ्गं मेघवद्गम्भीरध्वनिकं मृदङ्गं पणवो मृत्पटहः, उपलक्षणमेतते नान्येषामपि तूर्याणां संग्रहः । एतेषां प्रवादितानां यो वस्तेन तथा उत्कृष्टया यावत्करणात् -" तुरिश्राए चबलाए " इत्यादि पदसंग्रहः प्राग्वत् । देवगत्या यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्य जन्मजवनं तत्रैवोपागच्छन्ति, उपागत्य च भगवतस्तीर्थकरस्य जन्मभवनं तैर्दिव्यैर्यानविमानैस्त्रिः कृत्व श्रादक्षिणप्रदक्षिणां कुर्वन्ति, श्रीन् वारान् प्रदक्षिणयन्तीत्यर्थः । त्रिःप्रदक्षिणीकृत्य च उत्तरपौरस्त्ये दिग्नागे ईशानको ईपश्चतुरङ्गुलम संप्राप्तानि धरणितले तानि दिव्यानि यानविमानानि स्थापयन्तीति । अथ यश्चक्रुस्तदाह- स्थापयित्वा च प्रत्येकं प्रत्येकम, श्रष्टावपीत्यर्थः । चतुर्भिः सामानिकसहस्रैर्यावत् साई संप रिवृता दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहन्ति, प्रत्यव रुह्य च सर्वद्वर्या, यावच्छब्दात् सर्वद्युत्यादिपरिग्रहः । किन यत्पर्यन्तमित्याह--" संखपणव भेरिझलरिखर मुहिहुडुक्क मुरजमुंगडुं दुहिनिग्यो सनाइएणं ति । " यत्रैव भगवांस्तीर्थकर स्तीर्थकर माता च तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं च त्रिः प्रदक्षिणयन्ति त्रिः प्रदक्षिणीकृत्य च प्रत्येकं प्रत्येकं करतलपरिगृहीतं शिरस्यावर्त्त मस्तके अजा कृत्वा, एवं वक्ष्यमाणमवादिषुः । तदाह एमोऽत्थु ते रयणकुच्छिधारिए ! जगप्पईत्रदीविए ! सव्वजमंगलस् चक्खु मुत्तस्म सव्वजगजीववच्छ लस्स हिप्रकारगमग्गदे सिवागिनि विनुष्पभुस्स जिणस्स लाहिस्स नायगस्स बुद्धस्स बोहगस्स सव्वलोगनाहस्स निम्ममस्स पवरकुलसमुब्भवस्स जाईए खत्तिस्स जं सि लोगतमस्स जी, धामि तं कयत्या सि, अम्हे देवाणुपिए ! अहोलोगवत्यव्त्राओ ग्रह दिसाकुमारीमहत्तरिआओ जगवओो तित्थगरस्स जम्मणमहिमं करिस्सामो, ते तुन्नहिं ण जावं ति कट्टु उत्तरपुरच्छिमं दिसीजागं अवकमंति । ( नमोऽथु ते इत्यादि ) नमोऽस्तु ते तुभ्यं, रत्नं भगवलकणं कुक्की धरतीति रत्नकुक्तिधारिके ! | अथवा रत्नगर्भाधारकत्वेनाऽपरस्त्रीकुक्तिभ्योऽतिशायित्वेन रत्नरूपां कुकि घरतीति शेषं तथैव । तथा जगद्वत्तिजनानां सर्वभावानां प्रकाशकत्वेन प्रदीप इव प्रदीपो भगवान्, तस्य दीपके, सर्वजगन्मङ्गलभूतस्य चक्षुरिव चक्रुः सकलजगद्भावदर्शकत्वेन तस्य, चः समुच्चये । चक्षुश्च द्रव्यजावनेदाज्यां द्विधा, तत्राऽऽद्यं भाव For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy