SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ ( २२७५ ) अभिधानराजेन्द्रः । तित्थयर पुरिसा विलकुल समुन्भवा महारयणविहामगा अरूभरहसामी सोमा रायकुलवंसतिलया अजिया अजियरहा इस मुसलक एकपाणी संखचक्कगय सत्तिनंदगधरा पवरुजलसुकंतविमलगोत्थुनतिरीमधारी कुंमल उज्जोइयाणणा पुंमयया एकावलिकंठ लगियत्रच्छा सिविच्छ सुसंबणा वरजसा सव्वोजयसुरनिकुसुमरचितपलंब सोनंत कंत विकसंतचित्तवरमानरश्यत्रच्छा अट्ठसमविजत्तलक्खणपसत्यसुंदर विरइयंगमेगा मत्तगयत्ररिंदल लियविक्कमविलसियगई सारयनत्रत्यरिणयमहुर गंभीर कुंच निम्पोस मुनिस्सरा कढि - सुत्तगनलिपीयको सेज्जवाससा पत्ररदित्ततेया नरसीहा नरवई नरिंदा नरवसहा मरुयवसभकप्पा अन्नहियरायतेयलच्छीपदिष्यमाणा नीलग पीयगवसणा दुवे दुवे रामकेसवा भायरो होत्या । तं जहा - तिविट्टु य० जाव कएहे । अयलो० जावरा य पच्छिमे । बलदेव वासुदेवानां पूर्वभवनामानि - एएस णं णवएवं बलदेववासुदेवाणं पुण्वजविया नव नामज्जा होत्या । तं जहा 1 " विसनूई पञ्चमए, धणदत्त समुद्ददत्त इसिवाले । पियमित्त ललियमित्ते, पुणन्त्रसू गंगदत्ते य ॥ ५२ ॥ एयाई नामाई, पुव्वनवे आसि वासुदेवाणं । " " एतो बलदेवाणं, जहकमं कित्तइस्लामि ।। ५३ ।। विसनंदी य सुबंधू, सागरदत्ते असोग ललिए य । वाराह धम्मसेणे, अपराइऍ रायल लिए य ।। ५४ ॥ " एतेषां पूर्वभवधर्माऽऽचार्याः एएसि णं नवहं बलदेववासुदेवाणं पुन्नजविया नव ध म्मायरिया होत्या । तं जहा 66 संजू य सुनद्दे, सुदंसणे सेय कऐहॅ गंगदत्ते छ । सागर समुद्दनामे, घुमसे णवमिए होइ ॥ ५५ ॥ धम्माssयरिया कित्ती - पुरिसाएं वासुदेवाणं । पुन्वभवे एसिं, जत्थ नियाणा कासी य ॥ ए६॥ " एतेषां निदानभूमयःएएासे णं नवदं वासुदेवाणं पुव्वनवे नव नियाणभूमीहोत्या । तं जहा - महुरा० जाव इत्थिणा उरं च । निदानकारणानि एतेसि णं नवहं वामुदेवाणं नत्र नियाणकारणा होत्या । तं जहा - गावी जूए जाव मानुआ । एतेषां प्रतिशत्रवः एसि णं नवं वासुदेवा नव पमिसत्तू होत्या । तं जहा - आसग्गीवे० जाव जरासंधे०जाव सचकेहिं । के क्व यान्तीत्याह"एको य सत्तमीए, पंच य छट्टीएँ पंचमीएको । एको य चत्यीर, कहो पुण तच्चपुढवीए ॥ ५७ ॥ Jain Education International तित्थयर दिशकमा रामा, सव्वे वि य केसवा नियाणकमा । उषंगामी रामा, केसव सव्वे होगामी ॥ ५८ ॥ तकमा रामा, एगो पुरा बंजलोयकष्पम्मि | एको से गन्नवसही, सिज्जिस्सइ आगमिस्से ||२||" (जंबुद्दीवेत्यादि) दशाराणां वासुदेवानां मएमलानि बलदेववा सुदेवद्वययलक्षणाः समुदाया दशारमण्डलानि, अत एव "डुबे दुबे रामकेसव सि" वक्ष्यति। दशारम एडवाव्यतिरिक्तत्वाच्च बलदेववासुदेवानां दशारमएमबानीति पूर्वमुद्दिश्यापि दशारमहमतव्यक्तिनूतानां तेषां विशेषणार्थमाह-- तद्यथेत्यादि । तद्यथेति बज्रदेववासुदेवस्वरूपोपन्यासाऽऽरस्नार्थः । केचित्तु दशारमण्डना इति । तत्र दशाराणां वासुदेवकुझीनप्रजानां मएमनाः शोभाकारिणो दशारमएमनाः । उत्तमपुरुषा इति । तीर्थकराssati चतुःपञ्चाशत्, उत्तमपुरुषाणां मध्यवर्तित्वाद् मध्यमपुरुत्राः, तीर्थकर चक्रिणां प्रतिवासुदेवानां च बलाऽऽद्यपेक्कया मध्यवर्त्तत्वात् । प्रधानपुरुषास्तात्कालिकपुरुषाणां शौर्याऽऽदिभिः प्र धानत्वात् श्रोजस्विनो मानसबलोपेतत्वात् तेजस्विनो दीप्तशरीरत्वात् वर्चखिनः शारीरबलोपेतत्वात यशस्विनः पराक्रमं प्राप्य प्रसिद्धि प्राप्तत्वात् । (बायंसि चि) प्राकृतत्वात् बायावन्तः शोजायमानशरीराः श्रत एव कान्ताः कान्तियोगात्, सौम्या रौद्राकारत्वात्, सुनगा जनवल्लभत्वात्, प्रियदर्शनाः चक्कुव्यरूपत्वात् सुरूपा समचतुरस्त्रसंस्थानत्वात्, शुभं सुखं वा सुखकरत्वात् शीलं स्वभावो येषां ते गुजशीलाः सुखशीला वा, सुखेनाभिगम्यन्ते सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः, सर्वजननयनानां कान्ता अभिलाप्या ये ते तथा । ततः पदद्वयस्य कर्मधारयः । श्रोघबलाः प्रवाब्रन्त्राः, अव्यवच्छिन्नवनत्वात् । अतिबलाः, शेषपुरुष बलानामतिक्रमात् । महाबलाः प्रशस्तबलाः, निहता निरुपक्रमाऽऽयुष्कत्वात् युद्धे भूम्यामपातित्वात् अपराजिताः, तैरेव शत्रूणां पराजितत्वात् । एतदेवाऽऽह शत्रुमर्द नाः, तच्छरीरतत्सैन्यकदर्थनात् । रिपुलहस्रमानमथनाः, तद्वाि तकार्यविघटनात् । सानुक्रोशाः, प्रणतेष्वद्रोहकत्वात् । अमत्सराः, परगुणलवस्याऽपि ग्राहकत्वात् । अचपला मनोवाक्कायस्थैर्यात् । अचण्मा निष्कारणप्रबलको परहितत्वात् । मिते परिमिते मज्जुनः कोमलः प्रलापश्चाऽऽला पो हसितं च येषां ते मितमज्जुनप्रलापहसिताः, गम्जीरमदर्शितरोषतोषशोकाऽऽदिविकारं मेघनादवद्वा मधुरं श्रवणसुखकरं प्रति पूर्णमर्थप्रतीतिजनकं सत्यमवितथं वचनं वाक्यं येषां ते तथा । ततः पदध्यस्य कर्मधारयः । अभ्युपगतवत्सलाः, तत्समर्थनशीलत्वात् । शरपात्राणकरणे साधुत्वात् । कणानि मानाऽऽदीनि, वज्र स्वस्तिक चक्राऽऽदीनि वाग्यजनानि तिलकमघाऽऽदीनि तेषां गुणा महर्द्धिप्राप्त्यादयः, तैरु पेताः*शर्कराऽऽदिदर्शनादुपपता युक्ता लक्षणव्यञ्जनगुणोपेताः । मानमुदकद्रोणपरिमाणशरीरता, कथम् ?, उदकपूर्णायां घोण्यां निविष्टे पुरुषे यज्जत्वं ततो निर्गच्छति तद्यदि प्रमाणं स्थातदा स पुरुषो मानप्राप्त इत्यभिधीयते । उन्मानमर्द्धभारपरिमाणता, कथम् ?, तुनाऽऽरोपितस्य पुरुषस्य यद्यभारस्तल्यं जवति तदाऽसावुन्मानप्राप्त उच्यते । प्रमाणमष्टोत्तरशतमगुनानामुच्छ्रयः । मानोन्मानप्रमाणैः प्रतिपूर्णमन्यूनं, सुजातमागर्भाधानात् पालनविधिना, सर्वाङ्गसुन्दरं निखित्रावयवप्रधानम शरीरं येषां ते तथा । शशिवत् सौम्याऽऽकारम रौद्रम बीभत्सं * शर्कराऽऽदिगणस्थत्वात् । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy