SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ तित्थयर (२२७३) अभिधानराजेन्दः । तित्थयर नाधयोरन्तरे पक्ष्योपमचतुन गस्तीर्थव्यवच्छेदः। इति सर्वाग्रेण द्वितीयः २, भरुनामा तृतीयः ३, चः पादपूरणे। (सुप्पहसुदंसप्रागमीलने त्रीणि पल्योपमानि एकचतुर्भागहीनानि जातानि । णाऽऽणंदनंदण त्ति ) सुप्रजनामा चतुर्थः ४, सुदराननामा प्रव० ३६ द्वार। पञ्चमः ५, प्रानन्दनामा षष्ठः ६, नन्दननामा सप्तमः । (रा. एएमजते! तेवीसाए जिणंतरे कस्स कहि कानियम मबबनद्दत्ति) रामनामाऽष्टमः, बलजनामा नवमः ।। इति गाथार्थः ।। ३४६ ॥ पद्मः ८। प्रव०। यस्स चोच्छेदे पप्पत्ते ? | गोयमा ! एएसु णं तेवीसाए जि. त्रिषष्टिशलाकापुरुषमानमाहतरेसु पुरिमपच्छिमएमु अहसु अहसु जिणंतरेमु एत्य चउपन्नुत्तमपुरिमा, इह एए होंति जीवपन्नासं । णं कालियसुयस्स भ्रवोच्छेदे पम्पत्ते । मज्झिमएसु सत्तम नवपमिविएहूहिँ जुआ, तेसहिमलागपुरिस नवे ॥३५०।। जिणंतरेसु एत्थ णं कालियमयस्स वोच्छेदे पामते । स- ( चठपन्नुत्तमपुरिसा, इह एए होति जीवपन्नातं ति) पते व्वत्य विणं वोच्छिमे दिहिवाए। चतुर्विंशतिजिनाः २४, द्वादश चक्रिणः १२, नव बासुदेवाः कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे, कयोर्जिनयोर ए, नव बलदेवा (श्चेति चतुःपञ्चाशत ५४ उत्तमपुरुषा इद जग. ति भवेयुः। एते सर्वेऽप्युत्तमपुरुषाः संभूय पश्चाशजीवा। न्तरे, कालिकधुतस्यैकादशाङ्गीरूपस्य व्यवच्छेदः प्राप्तः?,शति यतः-शान्तिकुन्थुअराः जिनाश्चक्रिणोऽपि जाताः, तथा श्रीवीप्रश्नः। उत्तरं तु-(एएमु णमित्यादि) ३६ च कालिकस्य व्यव. रजीवस्तु त्रिपृष्टनामा वासुदेवोऽपि जात इति । (नव पडि. च्छेदेऽपि पृष्ठे यदपृष्टस्याव्यवच्छेदस्थाभिधानं तद्विपकवापने स. विराहहि जुय त्ति) ते चतुःपञ्चाशत्तमपुरुषा नवप्रतिविष्णुति विवकितार्थबोधनं सुकरंजवतीतिकृत्वा कृतमिति । (मजिक नियुताः । ( तेसहिसलागपुरिस भवे ) त्रिषष्ठिः शलाकापुरु. मपसु सत्तसुति ) अनेन 'फस्स कहिं ' इत्यस्योत्तरमवसे. षा भवन्ति । शलाकापुरुषा इति कोऽर्थः ?-शलाका श्व यम्। तथाहि-मध्यमेषु सप्तस्वित्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बनुव, तदृव्यवच्छेदकालश्च रेखा इव पुरुषाः शनाकापुरुषाः, न कोऽप्यन्यपुरुष ईदृशः चतुःषष्टितमः । ति गाथार्थः ॥ ३५० ॥ पल्योपमचतुभीगः । एवमन्ये षम् जिनाः, षट् च जिनान्तराणि चाच्यानि । केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः अथ प्रतिवासुदेवनामान्याह"चउभागो चउजागो, तिमि य चउभाग पलियमेगं च। । ते आसंगीवे तारऍ, मेरऍ महुकेढवे निमुंभे य । तिम्मेव य चउभागा, चउत्थभागो य चउभागो ॥१॥” इति । बलि पहलाए तह रा-वणे य नवमे जरासंधी ॥३५॥ ( एत्थ ण ति ) पतेषु प्रज्ञापकेनोपदयमानेषु जिनान्तरेषु अश्वग्रीवः १, तारकः२, मेरकः ३, मधुकैटनः ४, निशुम्नकः कालिक श्रुतस्य व्यवच्छेदःप्रज्ञप्तः । दृष्टिवादापेक्षया वाह-(स- ५, ( बलि पहलाए तह रा-वणे अ नवमे जरासंधो) बलिः ६, व्वत्थ वि ण वोच्चिो दिठिवाए ति) सर्वत्रापि सर्वेष्वपि जि. प्रहादः ७, तथा रावणश्च ८, नवमो जरासन्धः राति गानान्तरेषु, न केवल सप्तस्वेव क्वचित्, कियन्तमपि कावं व्यवः | थार्थः ॥ ३५१ ॥ चिन्नो दृष्टिवाद इति । भ० २०२० ८ ०। अथ कस्य तीर्थे के चक्रिवासुदेवबलदेवा (२) अथ प्रसङ्गात् द्वादशचक्रिनामान्याह जातास्तानाहचक्की भरहो सगरो, मघव-सणंकुमर-संति-कुंपु-अरा। कामम्मि जे जस्म जिस्स जाया, मुत्तूम-महपउम-हरिस--जयनिवा बंजदत्तो य।३४७। ते तस्म तित्यम्मि, जिरणतरे जे । चक्री-भरतः १, सगरनामा २॥ चक्रिशब्दः प्रत्येकमभिसम्बध्य- नेया उ तेऽतीअजिणस्स तित्थे, ते। मघवा ३, सनत्कुमारः ४.शान्तिः५, कुन्थुः ६, अरनामा ७, निएहि नाहिँ कमेण एवं ।। ३५३॥ (सुभूममहपउमहरिसेण त्ति सुभूमनामा ,महापद्मः दरिषेणः (कालम्मि जे जस्स जिणस्स जाया ते तस्स तिथम्मि १० (जयनिवा बंभदत्तो य) जयनृपः ११, ब्रह्मदत्तश्च १२ । इति त्ति) यस्य जिनस्य काले जिनतीर्थ वर्तमाने ये जाताते गाथार्थः ॥ ३४७ ॥ चक्रिवासुदेवाऽऽदयः तस्य तीर्थ कथ्यन्ते, (जिणंतरे जे, नेयाउ __ अथ नववासुदेवनामान्याह तेऽती अजिणस्स तित्ये) जिनान्तरे ये जातास्तेऽतीतजिविण्हु तिविङ सुविढू, सयंभु पुरिमुत्तमे पुरिससीहे।। नस्य तीर्थे ज्ञेयाः । ( निहिं नामेदि कमेण एवं) निजैर्नामनिः तह पुरिसघुमरीए, दत्ते लक्खमण काहे य ॥३वना क्रमेण एवं वक्ष्यमाणरीत्या । इति गाथार्थः ॥ ३५॥ इद(विपहु तिविट्ठ विट्ठ सयनु पुरिसुत्तमे पुरिससोहे) विष्णुः मुपजातिच्छन्दः । त्रिपृष्टः१, द्विपृष्टः२,स्वयंभूः३, पुरुषोत्तम.४, पुरुषसिंहः५, तथा दो तित्येस स चक्कि, अह य जिणा, तो पंच केसीजुया, पुरुषपुएमरीकः ६, दत्तनामा ७, लक्ष्मणनामा ८, कृष्णश्च ।। दो चक्काहिव, तिन्नि चक्किअजिणा, तो केसि चक्की हरी । शति गाथार्थः ॥३४८॥ तित्येसो इग, तो सचक्कि-अ जिणो केसी मचक्की जिणो, अथ बलदेवनामान्याह चक्की, केमवसंजुओ जिणवरो,चकी अ,नो दोजिणा५३ हरिजिट्टनायरो नव, बलदेवा अयल-विजय-जद्दा य । (दो तित्थेस सचक्कि अ य जिणा तो पंच केप्तीजुमा) ही मुष्पहसुदंसणाऽऽणं-दनंदणा रामबलभदा ॥ ३४ ॥ तीर्थशौ सचक्रिणौ चक्रवर्तिसहिता, ततोऽष्ट जिनाः,ततः पञ्च. (हरिजिघ्भायरो) विष्णूनां जेष्ठभ्रातरः (नव बलदेवा)। वासुदेवयुताः पञ्च जिनाः। (दो चमाहिव तिन्नि चक्किन जि. नबसंख्या बनदेवा सान्ति । अचलनामा प्रथमः१,विजयनामा हा.तो केसि चक्री हरी)द्वा ततश्चक्राधिपी, ततनयः चाक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy