SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ तित्ययर भेजा वरदमुद्रान्विदक्षिणकर या कलाकुचामक रव्या च श्री वासुपूज्यस्य प्रवरा देवी, मतान्तरण चरामा, श्यामवो तुरगपादना चतुजा देश दक्षिणकरगा, पुष्पगदायुतवामकरद्वया च श्रीविमलस्य विजया, मतान्तरेण विदिता, देवी हरितालवर्णा पद्मासना चतुर्भुजा बाणपाशयुक्त किरद्वया, धनुर्नागयुतवामपाणिया च । श्रीश्र नन्तजिनस्य अंशा देवी गौरवर्ण पद्मासनाचा पा शयुक्तदक्षिणपाणिद्वया, फलका कुशयुक्त वामकरद्वया च । श्रीधर्मस्य पन्नगा देवी, मतान्तरेण कन्दर्पा, गौरवर्णा मत्स्यवाहना चतुवा उत्पायुतदाणपाणिच्या पद्माभवननामपाद्विया च । श्रीशान्तिनाथस्य निर्वाणा देवी कनकरुचिः पद्मासना चतुर्भुजा पुस्तकोरपणपाणिया कमण्डलुकमलकबितवामकरद्वया व । श्रीकुन्धोरच्युता देवी, मतान्तरेण बलाभिधानाविरवाहनाचतुर्भुजा बीजपूरका न्वितदक्षिणपाणिघ्या, भुएिकपद्मान्वितवामपाणिद्वया च । श्रीधर जनस्य धारणी देवी मालवणी प मातुलिङ्गोत्पलयुक्त दक्षिणपाणिद्वया, पद्माक्षसूत्रान्वितवापाणिया च श्रीमजिनस्य वैरोट्या देवी कृष्णवर्णा पद्मासना [जा] वरदाक्षसूत्रदणिपाद्रिया बीजपूरक शक्तियुक्तवामपाणिद्वया चेति । श्रीमुनिसुव्रतस्य अभुता देवी, मतान्तरेण नरदन्ता, कनकरुचिद्रासनारूढा च तुर्भुजा वरदाकसूत्रयुक्तद क्विणभुजद्वया, बीजपूरकशूल युक्तवा मकरद्वया च । श्रीनमिजिनस्य गन्धारी देवी श्वेतवर्णा हं वादना चतुर्भुजा वरदखयुक्तदक्षिणकरपा, बीजपूरककुतकलितवामकरध्या च । श्रीनेमिजिनस्य अम्बा देवी कान्तरुचिः हिचाहना चतुर्भुजा धातुविपाशतदक्षिणकरपा, चा ङ्कुशाऽऽ सक्त वामकरद्वया च । श्रीपाश्र्वजिनस्य पद्मावती देवी कनकवर्णा कुर्कुटसर्पवादना चतुर्भुजा पद्मपाशास्त्रितदक्षिणक या फलातिवाकरद्वया च श्रीवीर जिनस्य सि ( २२६८) अभिधानराजेन्द्रः | देवी रिसिवादना चतुर्भुजा पुस्तकाभययुक्तदक्षिणकरद्वया, बीजपूरकवीखानिरामकइया बेति त्र सूत्रकारेण षकाणां देवीनां च केवलानि नामान्येवामिहितानि, न पुनर्नयनवदनवर्णाऽऽदिस्वरूपं निरूपितमः अस्माजिस्तु शिष्यहिताय निर्वाणकलिकाऽऽदिशास्त्रा मुसारेण किञ्चित्तदीयमुखवर्णप्रहरणादिस्वरूपं निरूपितमिति । प्रव० २७ द्वार । ( जन्मवेला २२ । जन्मनक्कत्राणि २३ । जन्मराशयः २४ इति द्वारत्रिकं च्यवनवत् ) (६९) तीर्थजन्म नगर्थ:-- जम्मस्व इमा नपरीओ। इक्खागनूपसज्जा, सावत्यी दो अऊ कोबी । वाणारसि चंदपुरी, कार्यदी दिसपुरं च ।। ६३ ।। सीहपुर चंप कंपि-लउज्ज रयणपुर ति-गयपुर मिहिला । रायगड मिडिल सूरिय-पुरवणारमि य कुंमपुरं |४| अयोध्या नगरी २ श्रावस्ती ३ द्वयोरयोध्याअयोध्या नगरी ४ अयोध्या नगरी ए। कौशाम्बी ६। वाराणसी ७। चन्द्रपुरी फाकन्दी भरि १० ।। ११ । चम्पा १२ । काम्पिल्यपुरम् १३ । अयोध्या १४ । रत्नपुरम् १५ । ५६० Jain Education International " त्रिषु गजपुरम् - गजपुरम् १६ मिथिला १६ । राजगृहम् २० वाराणसी २३ | कुग्मपुरम् २४ सत्त० २० द्वार । आ० म० । तिरथयर । गजपुरम् १७ । गजपुरम् १७ । | मिथिला ३१ । सौर्यपुरम् २२ । जिनानां क्रमेण जन्मनगराणि । (७०) अथ तीर्थकर जन्मदेशाः कथ्यन्ते 9 दुसुकोमला कुणाला दुस कोमल बच्छ कामि पुग्दो प सुन्न मलय सुन्नंडगा, पंचाला कोसला सुन्नं ॥ ६१ ॥ तिम्र कुरु विदेहमगहा, विदेह कोसह कासि तह पुथ्यो । देसा इमे जिला, जम्मस्स' || 02 || (सु कोसला कुणाल प्ति) घ्योः जिनवरयो:- कोश लादेशः १। २ | कुणालदेशः ३ । ( 5सु कोसल वच्छ कासि पुव्वो यत्ति ) योः पुनः कोशला ४/५ । बच्देशः ६ । काशीदेशः ७ । पूर्वदेशश्च ८ (सुन्न मलय सुन्नंग ति) पुरातन ग्रन्थेष्वप्राप्यमाणस्वेनासित्वात् शून्यमित्यर्थः । मलय देशः १० | शून्यं प्राग्वत् ११ | श्रङ्गदेशः १२ । (पंचाला कोसला सुन्नं ति) पञ्चालाः १३ । कोशलाः १४ । शून्यं प्राग्वत् १५ । इति गाथार्थः ॥ ६१ ॥ (तिसु कुरुविदेहमगह ) त्रिधु कुरुदेशः १६ १७ १७ । बि देहदेशः १५ मगधदेशः २० विदेह कोकाat ) विदेह देशः २१ कुशा (व) र्तदेशः २२। काश | देशः २३ । तथा पूर्वदेशः २४ (देखा मे जाल) मे ऽनन्तरोका देशाः क्रमेण चतुर्विंशतिजिनानाम् ॥ २ ॥ सत्त० २७ द्वार । (७२) तीर्थकरजन्मामासाऽऽदिइचो उमहाऽऽछ भिणाण जम्पमासाई वृष्छामि (७७) चित्तबहुलमी सिय-माहट्ठमि मग्गचउदसी माहे । सिबिय साहs मि, कत्तियगे कसिणवार सिया 1951 जिसिय पोसकसिणा, य वारसी मग्गपंचमी चैव । कसिला यमाहफग्गुण - चारसि फग्गुण चनुदसिया 1981 माहस्त मुद्धतझ्या, तह बड़साहम्मि तेरसी कसिणा । माइसियतड़य जिट्ठे, कसिणा तेरसि विसाहच उदसिया । ८० । सियमग्गदसपि - गारसि बद्दलऽमि निसाबणे मासे । साबणसियम पो सकसिवादचिरातेरसिया।। इलो गर्भस्थितिकथनानन्तरम. ऋषभाऽऽदीनां जन्मदि ये बहुजनस्य जन्मा [२] मार्गशीखसदेशी ॥ मातद्वितीया देशात धर्मकार्थाशिक पो , षस्य कृष्णा द्वादशी । मार्गशीर्ष कृष्णपञ्चमी । माघकृष्णा द्वादशी १०१ फाल्गुनकृष्णा द्वादशी ११ फाल्गुनकृष्ण चतुर्दशी १२| १३ शादी १४ माघ १२ ज्येष्ठयोदशी १६ वेष्णचतुर्दशी १७ मार्ग माशी काशी कृष्णापेमा हुलाष्टमी २०१ श्रावण बहुलाष्टमी २१ श्रावणश्वेतपञ्चमी २२। पौकृष्णा दशमी २३| चैत्रश्वेत त्रयोदशी २४ इति क्रमेण जन्ममासपक्कृतिथयः । सत्त० २० द्वार | (७२) अथ जन्मारकानाह संखिज्ज कालरूवे, तज्ञ्यऽरयंते उस जम्मो | ( 52 ) For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy