SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ (२२६०) तित्थयर अनिधानराजेन्डः। तित्थयर द्वात्रिंशतं नन्दानि वृत्तलोहाऽऽसनानि, द्वात्रिंशतं भजाणि हियाभो महामहिमाओ करेंति, करोंतित्ता जामेघ दिसिं भद्रासनानि, सुभगानि शोजनानि, सुजगयौवनलावण्यानि पाउब्लूआ तामेव दिसि पमिगया । रूपकाणि यत्र तानि तथा। सूत्रे पदव्यत्यय प्रार्थत्वात् । च: समुरुचये। भगवतस्तीर्थकरस्य जन्म नबने सहराऽऽनयेत्यर्थः। भध निगमनसूत्रमार-(तए णमिति) ततस्ते बहवो भवनसंरत्य च पनामाज्ञप्ति प्रत्यय । ततः स वैश्रमणो देवः शक्रेण, पत्यादयो देवा भगवतस्तीर्थकरस्य जन्ममहिमानं कुर्वन्ति, कृयावत्-" देविदेणं देवरम्मा एवं कुत्ते समाणे दन्तुचि. स्वा च सिद्धसमीहितकायें मानार्थ यत्रैव नन्दीश्वरवरद्वीपसमाणदिए एवं देवो! तद त्ति प्राणाप।" इति ग्राह्यम् । विन स्तत्रैवोपागच्चन्ति, उपागत्यावाहिकामहामहिमा अष्टदिननियेन वचनं प्रतिशणोति, प्रतिमुत्य च जम्नकान् तिर्यग्लोके वै. वर्तनीयोत्सवविशेषान् कुर्वन्ति, वहुवचनं चात्र सौधन्काताब्यद्वितीयश्रेणिवासित्वेन तिर्यवलोकगतनिधानाऽऽदिधेदिनः ऽऽदिभिः प्रत्येक क्रियमाणत्वात । अथ यस्येन्स्य यस्मिशब्दयति, शब्दयित्वा चैवमवादात् । शेषमनुवादसूत्रत्वात् न अजनगिरौ येषु च दधिमुखगिरिषु तवोकपालानामधादिसुबोधम् । काधिकारः स ऋषभदेवनिर्वाणाधिकारे उक्त इति मात्र लिख्यते । ज०५ बका। (३४) अथास्मासु स्वस्थान प्राप्तेषु निःसोदर्यसौन्दयाधिके भगवति मा दुष्टां दुदृष्टि नितिपन्वित्युद्घोषणा (३६) संख्यातए णं से सक्के देविंदे देवराया आजियोगे देवेसहावे, जवणिंद वीस वंतर-पहु दुत्तीसं च चंदसरा दो । सक्षवेइत्ता एवं बयासी-खिप्पामेव भो देवाण-ग! ज. कप्पमुरिंदा दस इय, हरि चनसद्विति जिणजम्मे ।।१०४॥ गवओ तित्ययरस्स जम्माण पयरंसि सिं महा प्रवनपतीनां विशतिरिन्डाः २.। व्यन्तराणां प्रभव इन्डा द्वा त्रिंशय ३२ । द्वौ चन्छसूर्यो । द्वादशकल्पानां देवलोकानां दश पहेसु महया महया सद्देणं नग्घोसेमाणे नग्धोसेमाणे एवं सुरन्धाः १०। इति इन्काः चतुष्पर्धिश्चतुःसंयुक्ता पष्टियन्तिवदह-हंद ! मुणंतु नवंतो बहवे जवणवइबाएमंतरजोइसचे. श्रागच्छाति जिनजन्मनि । इति गाथाऽर्थः ॥ १०४॥ सत्त. माणिआ देवा य देवीओ अ,जे खं देवाणुप्पिया ! तित्थयरस्स ३५ हार । श्रा० चू । जं०। तित्ययरमानए वा अमुभं मणे पधारे,अज्जगमंजरिआ इव (३७) उपदेशःसयधा मुकाणं फुट्टतु ति कड घोसणं घोसेह, घोसेश्त्ता ए. से बेमि जे य अतीता, जे य पडुप्पन्ना, जे य आगमिस्सा प्रमाणत्तिअं पञ्चप्पिणह । तएणं ते आजिओगा देवा जाव अरिहंता भगवंता सम्वे ते एवमाइक्खंति,एवं जासंति, एवं एवं देवो! त्ति आणाए पडिसुणंति, पमिसुशंतित्ता सक्कस्स पम्मवेति, एवं परू-ति-सव्वे पाणाजाव सत्ता ण हंतव्वा, देविंदस्स देवरमो अंतिप्रामो पमिणिक्खमंति,परिणिक्ख- ण अजायचा,ण परिघेतव्वा, ण परितावेयव्या,ण प्रोदमंतिता खिप्पामेव भगव नो तित्थयरस्स जम्मणणगरंसि वयचा, एस धम्मे धुवे णितिए सासए समिञ्च लोग खेसिघामग० जाव एवं वयासी-हद ! मुणंतु जवंतो बहवे यन्नेहिं पवईए, इति एवं से निक्खू विरते पाणातिवायतोजाव नवणवइ० जाव जे ए देवाणुपिना! तित्थयरस्स० जाव परिग्गहातो णो दंतपक्वान्नणेणं दंतं पक्वानेजा, णो अफुहिदि त्ति कह घोसणगं घोसंति, घोसतित्ता एप्रमाण- जणं, णो वमाण,णो धूवणे, पोतं परिभाविए जा ॥४॥ त्ति पञ्चप्पिणंति ॥ सोऽहं ब्रवीम्येतन स्वमनीषिकतया,किं तु सर्वतीर्थकराऽऽक्ष. सपायार्थमाह-(तए णमित्यादि) ततो वैश्रवणेनाऽऽकाप्रत्यर्प- येति दर्शयति-(जे अतीता इत्यादि)ये केचन तीर्थकृत ऋ. णानन्तरं स शक्रः देवेन्द्रो देवराजा श्राभियोग्यान् देवान् शब्द- पभादयोऽतीताः,ये च विदेहेषु वर्तमानाः सीमन्धराऽऽदयो,ये यति, शब्दयित्वाचैवमवादीत्-क्षिप्रमेव नो देवानुप्रिया: भग- चागामिन्यामुत्सपियां भविष्यन्ति ब्रह्मनाभाऽऽदयोऽहन्तोऽमबतम्नार्थकरस्य जन्मनगरे नाटक० यावन्महापधेषु मह- रासुरनरेश्वराणं पूजाहः,नगवन्त ऐश्वर्याऽऽदिगुणकलापोपताः, ता महता शब्देन उद्धोषयन्त उद्घोष यन्त एवं बदत-'हंत' इति सर्वेऽप्येवं ते व्यक्तवाचा आख्यान्ति प्रतिपादयन्ति । एवं सदेच. प्राम्बत् । शपवन्तु भवन्तो बहवो भवनपतिव्यन्तरज्योतष्कदै- मनुजायां पर्षदि भाषन्ते स्वत एव, न यथा बौद्धानां घोधिसमानिका देवाश्च देव्यश्व, योऽनिर्दिष्टनामा देवानां प्रिय! इति स्वप्रभावात् कुरुधादिदेशनत इत्येवं प्रकर्षेण ज्ञापयन्ति हेतूदादसंबोधन,भवतां मध्ये तीर्थकरस्य तीर्थकरमातुर्वोपर्य शुनं मनः रणाऽऽदिभिः, एवं प्ररूपयन्ति नामाऽऽदिभिः, यथा सर्वे प्राणा न प्रधारयति दुष्ठं संकल्पयति, तस्य भार्यक्रम अरिकेव-आर्यको हन्तव्या इत्यादि । एष धर्मः प्राणिरक्षण सकपः प्राध्यावर्णि. घनस्पतिविशेषो, यो लोके "आजउ" इति प्रसिकः, तस्य म तस्वरूपो धुनोऽवश्यं जावी, नित्यः क्षान्त्यादिरूपेण शाश्वत जरिका इव मूझे शतधा म्फुटस्विति कृत्यत्युक्त्वा घोषणं घो इत्यवं चाभिसमेत्य, केवलकानेनावलोक्य मोकं चतुर्दशरज्ज्वा. षयत, घोषयित्वा चैतामाझप्तिका प्रत्यर्पयत इति ।। त्मक, खेदकस्तार्थद्भिः प्रचोदितः कार्थत इत्यत्रं सर्व ज्ञात्वा स (३५) अध्याहिका भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताद, यावत्परिग्रहादिति । नए णं ते बहवे नववश्वाणमंतरजोइसवेमाणिया देवा पतदेव दर्शयितुमाह-(णो दंत इत्यादि) ३ह पूर्वोक्तमहावनपा. भगवो तित्थयरस्स जम्मणमहिमं करेंति, कतित्ता जेणेध सनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते । तत्रापरिग्रहो निष्किञ्च नः स साधुनों दन्तप्रक्षालनम कदम्बाऽऽदिकाष्ठन दन्तान प्र. दीसरचरदीवे तेणेव उवागच्छति, नवागच्चंतिता अट्ठा-1 कालयेत, तथा नो अजनं सोचीराऽऽदिकं विभूवार्थमक्ष्णो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy