SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ (१५१३) जमासि अभिधानराजेन्द्रः। जमालिग्रामयण ननु दधमानदग्धवादिनोऽप्यञ्चलमात्रदेशे दद्यमाने कृतत्वप्रथमादिसमयेष्वपि सत्वादुपलम्नः प्रसज्यत ति, तसत्याटो कथं दग्धेति व्यपदिश्यते?, इत्याह दपि न, तदा हि शिवकादीनामेव क्रियमाणता, ते चोपलभ्यसमए समए जो जो, देसो ऽगणिभावमेइ उज्माणस्स । | न्त एव । उक्तं च विशेषावश्यके-"अनारभे अन्नं, कह दीसउ जह घमो पमारंजे । सिवगादओन कुंभो, किह दसउ सो तं तम्मि डज्माणं, दपि तमेव तत्येव ॥२३३०॥ तदद्धाप" ॥२३१६ । घटगताऽनिलापतया च मूढः शिवकायो यो दाह्यस्य पटादेर्देशस्तस्वादिः समये समय ऽग्नि- दिकरणेऽपि घरमहं करोमीति मन्यते । तथा चाह-"परसमयप्रावमेति-दह्यत इत्यर्थः । तत्तद्देशरूपं बस्तु तस्मिन् समये कज्जकोमी, निरवेक्खं घडगयाभिलासो सि । पश्समयकज्जदह्यमानं भरायते. तथा दग्धमपि तदेव वस्तु तस्मिन्नेव समये कासं,यूलमई घमम्मि लापसि" ॥२३१७ ॥(विशे०) नापि भश्यते, अतो 'दह्यमानमेव दग्धम्' । यत्तु देशमात्रेऽपि दग्धे क्रियावैफल्यापत्सितः, यतः प्रागवाप्तसत्ताकस्य करणे क्रियावै. सहाटी मे दग्धेति त्वं वदसि, तत्सहाट्येकदेशेऽपि संघाटी- फल्यं स्यात्, म तु क्रियमाणकृतस्ये, तत्र दि क्रियमाणं क्रियाशम्दोपचारादिति मन्तव्यमिति ॥२३३० ।। पेक्वमिति तस्याः साफल्यमेव अमेकान्तवादिनां च केनचिततः किमिह स्थितम् ? इत्याह बूपेण प्राग् सवेऽपि रूपान्तरेण करणं न दोषाय, दीर्घक्रियाका लदर्शनानुपपत्तिरिस्यपि न युक्तम । यतः शिवकागुत्तरोसरपनियमेण इज्झमाणं, दवंदळं तु होइ जयणिज्ज।। रिणामविशेषविषय एव दाक्रियाकालोपलम्भो, न तु घटकिंचिदिह डऊमाणं, नवरयदाच होज्जाहि॥२३३१॥ क्रियाविषयः । उक्तं हि-" पतिसमयउप्परणाणं, परोप्परविल. व्याख्या प्रागुक्तानुसारेण कार्येति ॥ २३३१॥ क्खणाण सुबहूणं। दोहो किरियाकालो, जहदीस किं च इत्यादिढडोक्तयुक्तिभिः संबुद्धा प्रियदर्शना, शेषसाधवच कुंभस्म ॥२३१५॥"(विशे०) अथ कथञ्चिनिश्चितभेदे कृत'आर्य!इच्छामः सदनूतमिदं स्वदीयसंबोधनम्' इत्येवं ढाका- क्रियमाणे ततीर्थक्कमेव निश्चयव्यवहारानुगतत्वात तद्वचनिमुखमभिधाय एकाकिनं जमालिनं मुक्त्वा सर्वाण्यपि ग- सः, तत्र च निश्चयनयाश्रयणेन कृतक्रियमाणयोरभेदः। यदुक्ततानि जिनसमीपमिति एतदेवाह म-"क्रियमाणं कृतं दग्धं, इयमानं स्थितं गतम् । तिष्ठव गम्यमानं इच्छामो संवोहण-मज्जो पियंदसणादनो ढंक। च,निष्ठितत्वात् प्रतिक्षणम्॥१॥" व्यवहारनयमतेन तु नानात्वम प्यनयोः,तथा च क्रियमाणं कृतमेव, कृतं तु क्रियमाणमेव स्यावोत्तुं जमाझिमक, मोत्तूण गया जिणसगासं ॥२३३ ।। तू, क्रियमाणं क्रियावेशसमये क्रियोपरमे पुनरक्रियमाणमिति । तक्ताव । इति पञ्चविंशतिगाथार्थः ॥ २३३२॥ विशे। प्रा० उक्तंच-" तेणेह कज्जमाणं, नियमेण कयं कयं तु भयणिज । म० प्रा० चू० । “तए णं जमालिस्स एवमाइक्खमाणस्स - किंचिदिह कज्जमाणं, उबरयकिरियं च होजाहि" ॥१३१०॥ त्येगया निम्गंधा एयमत्थं सहइंति, प्रत्येगड्या णो सहदंति" (विशे०) किंच-भवतो मतिः क्रियाऽन्त्यसमय एषाऽभिमतका. (उत्त०) इत्यस्योपरि उत्तराध्ययनवृत्तिगत विवरणं प्रदर्श्यते- | यंत्रवन,तत्राऽपि प्रथमसमयादारज्य कार्यस्य कियत्यपि निष्पतत्र येन श्रद्दधति, ते एवमाहुः-भगवन ! भवतोऽयमाशय:- तिरष्टव्या,अन्यथा कथमकस्मादन्त्यसमये सानवेत । उक्तम्“ यथा घटः पटो नैव, पटो वा न घटो यथा । क्रियमाणं कृतं __ "माद्यतन्तुप्रवेशे च, मो तं किञ्चिद्यदा पटे। मैव, कृतं न क्रियमाणकम्" ॥१॥ प्रयोगश्च-यौ निश्चितभेदी, न अन्त्यतन्तुप्रवेशे च, नो तं स्यान्न पटोदयः" ॥१॥ तयोरक्यं, यथा घटपटयोनिश्चितभेदे च कृतक्रियमाणके, पत्र तस्माद्यदि द्वितीयादि-तन्तुयोगात्प्रतिक्कणम् । चासिको हेतुः, तथाहि-कृतक्रियमाणे किमकान्तेन निश्चित- किश्चिस्किश्चिदुतं तस्य, यदुतं तदुतं हि तत ॥२॥ भेदे, अथ कथञ्चित् यद्येकान्तन तत्कि तदैक्ये सतोऽपि कर- श्ह प्रयोगः, यद्यस्याः क्रियायाः माघसमये न नषति णप्रसङ्गतः, उत क्रियाऽनुपरमप्राप्तेराहोस्वित्प्रथमादिसमयेवपि तत्तस्या अन्त्यसमयेऽपि न भावि , यथा घटक्रियादिसकार्योपसम्भप्रशक्तः, अथ क्रियावैफल्यापत्तितो दीर्घक्रियाकाल- मये अभवन् पटो न भवति च कृतक्रियमाणयादे किवर्शनानुपपत्तेर्वा तत्रन तावत्सतोऽपि करणप्रसङ्ग इति युक्तम- यादिसमये कार्यम, अन्यथा घटान्तसमयेऽपि पटोत्पत्तिः सत्करणे हि पुष्पादेरेव करणमापद्यत इति कश्चित्सत एवं स्यात् । एवं च-" यथा 'वृक्षो धवश्चेति', न धिरुवं मिथो करणमस्माभिरभ्युपगतम, न चाभ्युपगतार्थस्य प्रसञ्जनं प्रयु- द्वयम । 'क्रियमाणं कृतं चेति', न विरुद्धं तथोभयम्" ॥१॥ प्रयोज्यते । नाऽपिक्रियानुपरमप्राप्तेः, यत इह क्रिया किमेकविषया, गश्च-यद येनाधिनाभूतं न तत् पकान्तेन भिद्यते,यथा-वृक्षवाद जिनविषया बायोकविषया नदोषः। तथाहि-यदि कृतं क्रि- धवत्वं, कृतत्वाविनाभूतं च क्रियमाणत्वमिति सकललोकप्रसि. यमाणमुच्यते,तदा तन्मतेन निष्पन्नमेव कृतमिति,तस्यापि क्रिय द्धत्वाचघटपटयोस्तदायणैवमुक्त संस्तारकादावपि योज्यम। माणतायां क्रियाऽनुपरमप्राप्तिकणो दोषः स्यात्न तु क्रियमा. तत्प्रतिपद्यस्व भगवन् ! "चलमाणे चलिए" इत्यादि तीर्थणं कृतमिति उक्ती तत्र क्रियावेशसमय एव कृतत्वाऽभिधानात्। कृता चात्यन्तमवितथ्यमिति, स चैवमुच्यमानोऽपि न प्रतिपन्नउक्तं हि-क्रियाकालनिष्ठाकालयोरैक्यमिति। अथैवमपि कृतक्रि बान् । उत्त०३ अ० । जमा कियन्तो भवा ति प्रश्नस्योयमाणयोरैक्ये कृतस्य सत्वात्सतोऽपि करणे तदवेस्थः प्रसङ्गः। त्तरम्-यथा भगवतीमूलकर्णिकावृत्तिवीरचारित्रानुसारेण तदसतापूर्व दिसम्धसत्ताकस्य क्रियायामयं प्रसङ्गः स्यात् न जमालेः पञ्चदश भवा शायन्ते । दी. ३ प्रका० । तु क्रियासमकालसत्ताबाप्तौ अथ भिन्नविषया क्रिया तदा सिद्ध. जमालिन्-पुं० । महावीरजिनप्रथमनिहवे, विशे०। माधनं , प्रतिसमयमन्यान्यकारणतया वस्तुनोऽभ्युपगमनेन | जमालिअज्झयण-जमाल्यध्ययन-न० । वाचनान्तरापक्रया भिन्नविषयक्रियानुपरमस्यास्माकं सिद्धत्वात् । अथ प्रथमा- अन्तकृहशाध्ययनानां षष्ठेऽध्ययने, श्दानींतनम अन्तकृदशासु दिसमयेष्वपि कार्योंपलम्भप्रसकेरिति पक्षे क्रियमाणस्य हि | तदनुपलब्धेः । स्था० १० ग०। ३५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy