________________
( २२३९ ) अभिधानराजन् |
तिमिच्छा
न्तः। यथा-अटव्यामन्धो भक्ष्यमप्राप्नुवन् दुर्बलो व्याघ्रः केनाप्यान्ध्यापनयनाय चिकित्स्यते, चिकित्सितः सन् प्रगुणीभूतः प्रथमतस्तस्यैव वैद्यस्य विघातं करोति । ततः शेषाणां बहूनां जीवानाम् । एवमेषोऽपि गृहस्थः साधुना चिकित्स्यमानः साधोः संयमप्राया दन्ति य पृथिवीकायाऽदीमिति । यदि पुनः क धमपि चिकित्स्यमानस्यापि तस्यातिशयेन रोगोदयः प्रादु र्भावो भवति, ततोऽह मनेनातिशयेन रोगी कृत इति संजातकोपो राजकुत्राऽऽदौ ग्राहयतिः तथा च सति उडाहः प्रवचनस्य मानिन्यमिति । पिं० ।
धर्मवितिषपदं
असित्रे प्रोमोयरिए. रायदुट्ठे नए व गेलो । प्राणरोह ए वा, जयाए कारए जिक्खू || १७६ ।। नि० चू० १३ उ० |
जे निक्खु रोगियपडिकम्मं करेई. करंतं वा साइज्जइ |४०| आरोग्गो विरुवद्दयसरीरो, मा मे रोगो नविस्सति त्ति अणाग व रोगपरिकम् करोति तल आणाऽऽदिया य दोसा ||४०||
जे जिक्लू आरोगे, कुम्मा हि अणगयं तु तेच्छिं सो आणा प्रणवत्थं, मिच्छत्तविराइणं पावे ।। ७६ ।। गतार्था । इमोहं कारणेहि अववादेण कुज्जाविहरणवाणवा सगाण मा मे बयाण वा पीला होज्जाहि अकीरते, कप्पति अणागतं कालं ॥ ७७ ॥ विणं जाव मासकप्पो ण पूरति ताव करेमि मा मासक पुछे विहरणस्स वाघातो भविस्सति, रोगे वा उत्पन्ने मा बा यणार वाघाओ भविस्सर, विविधाण वा श्रावासगजोगाणं रोगमुकर्म असहमाणे हरितादिष्वा किं वि मिठट्टा बसाइयारं करे रोगकम्मं करजति । जतो भष्मति
सुओ सुगं कालं, कप्पति त्राही ममं ति णं गातुं । तप्पसमणी उ किरिया, कप्पति इहरा बहू हाथी ॥ ७८ ॥ ममं अप्पसरीरस्स अमुगो वाही अमुगे काले अवस्समु प्पज्जति, तस्स रोगस्स अणागयं चेध किरिया कज्जति, (र) उगे किरिया कन्जमा बहु दोसा दो अबदुशाम्रो य संजा
श्रागयं कज्जमाणे इमे गुच्छा-अपपरायासो, न य कायवहो न यावि परिहाणी | नयनमा गिद्द पाहते-रिशेण दितो ॥ ७५ ॥ अनागते रोगपरिकामे कामाने अपनो परस्त व प्रणायासे भवति । कमेण फासूपण कज्जमाणे कायवधो ण जवति । णय सुत्तत्थे श्रावस्सगाण परिदाणी भवतेि । अणागतं जहामाणसाने गिद्दीमा भवति किं
विखितो वाढी पुच्छ्रेजो जवति । जहा रुक्खो अंकुराव त्याए पहच्छेज्जो भवति, विवचितो पुण जायमूलो महाखंधो कुहामेण विरिणं विप्रा सुछेगुणगुणं दुच्छे एवं बाह
Jain Education International
तिमिच्छि
जो
जो तर गहियायो, गहरासम त्थोय जो गोवगदकारी, कुलगणसंघकज्जेसु य पमाणं, तस्स एसा विधी ।
जो पुणो पुरिलो तरस इमा विधीजो पुरा अपुत्रगहणे, उवग्गहे वा अपचलो एसिं ।
म तपरकरणे तस महिच्छाणियोगो ||८०|| अभिणवाणं सुराणं गढ़णे बसमत्यो साधुवमासा स्थपाय भन्त पाणश्रोसढभेसज्जादि एतेदि उवग्गदं कालं अस मत्थो । उत्तरकरणं तवो, पायच्छितं वा तत्थ वि अस । एरिसस्त पुरिसस्स इच्छाण णिश्रोगो अवस्लमसागयं कायब्वं ति । नि० न्यू १३ उ० ।
नया उप्पलं नेणार किए। अदीणो यावर प, पुट्टो तत्थडियासए ॥ ३२ ॥ तेोगच्छं नाजिनंदेज्जा, संचिक्खडत्त - गवेसए ।
एयं खु तस्स सामछां, जं न कुज्जा न कारवे ॥ ३३ ॥ चिकित्सां रोगप्रतीकाररूपां नाभिनन्दन्नानुमन्येत अनुम विनिषेधाद्य दुरापास्ते करणकारणे, समय-स्वकर्मफलमेव तद्भुज्यत इति पर्यालोच्य । यद्वा-( संचिक्ख चि) " श्रच संबिहुलम्" इत्येकारतो "सचिन" समा
तू न कूजनकर्करायिताऽऽदि कुर्यात्, आत्मानं चरित्रात्मानं, गवेषयति मार्गयति-कथमयं मम स्यादित्यात्मगवेषकः । किमि त्येवमत श्राढ- एतदनन्तरमभिधास्यमानं, (खुचि) खलु, स च यस्मादर्थः, ततो यस्मादेतत्तस्य भ्रमणस्य, श्रामण्यं श्रमणजावो, यन्न कुर्यान्न कारयेत् । उपलक्षणत्वान्नानुमन्येत प्रक्रमाचिकित्साम जिनका तत्का क्या तु 'जन्न कुज्जा' इत्यादी सावधमिति गम्यते । अयमंत्र जावा याकरणादिभिः सद्यपरिहार एवम साथयाच प्रायशकिरा, ततस्तान् न अभिनन्देत् एतत्सर्गि कम्, अपत्रादतस्तु सावधाऽऽप्येषामियमनुमतैव । यदुक्तम्- "कादं प्रीतोविहाणेज व उज्जमिस्सं गणं व ती विसारसं साचसेवी समुदेति मोय ॥ १ ॥ " इति सूत्रार्थः । उत० पा० २ ० । ( ' गिहितिगिच्या' शब्दे तृ० भागे ८६ पृष्ठे गृहिचिकित्सानिषेधो व्यः) चिकित्सा श्री जगवत ऋषभस्योपदेशात्प्रवृता । आ० ० १ ० १ खएम ।
1
विष्छिाधि चिकित्सावि पुं० चिकित्सवमनविरेचनवस्तिकर्मादिकारवतो वैद्यनैषम्यादि वा पिएमा ये चिकित्सा पिएमा चिकित्सवा पिएमोत्पादनम् उत्पादना दोषभेदे, ध० ३ अधि० । बा० । तिमिच्छासंडिया-चिकित्मामेहिता स्त्री चिकित्साशा श्लोकस्थाननिदानशारीरचिकित्सितकल्प संच कायां मूलसंदितायाम, सूत्र० २ ० २ ० ।
तिमिच्छासत्य-चिकित्साशास्त्र
आयुर्वे 1
~न० 1 " गोणाऽऽदयः ॥ इ । २ । तिगिच्छि- पुष्परजस्~न १७४ ॥ इति पुष्परजः शब्दस्य 'तिगिच्धि इति निपातः । प्रा०२ पाद । देशीशब्दो बा । पुष्परजसि, जं० ४ ष० । द्वी ।
39
For Private & Personal Use Only
www.jainelibrary.org