SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ तावसुधि अन्निधानराजेन्धः। तावसुद्धि नित्योऽप्येकवनावः स्थिरतया,स्वभावभूते आत्मभूते, क सौ नचनानन्यः किं वनभ्योऽपि (१) कथमित्याह-मोऽहं किं प्राप्तो नित्यः स न पुःखे। किमित्याह-तस्य पुःखस्योच्छेदनिमित्तं वि- बन्धनाऽऽदि पापपरिणतिवशेम चौर्यप्रभवेण अनुभवसन्धानामाशाय, असंभवाद्धेतोः प्रवर्त्तत, कथं नैवेति गाथाऽर्थः ॥८॥ सोऽहमित्यनेन प्रकारेण, झोकाऽऽगमसिकितश्चैव-सोऽयमिति पंगतनिच्चयो वि अ,संभवसमणं तरं अभावाओ। लोकसिद्धिः, तत्पापफलमित्यागमसिरिरिति गाथाऽर्थः ॥१२॥ परिणामहेनविरहा, असंजनाप्रो न तस्स त्ति ॥८६॥ इय माआश्भवकयं, वेअइ देवाइभवगओ अप्पा । एकान्तनित्योऽपि च निरन्वयोऽनश्वरः संनवममनन्तरमुत्प तस्सेव तहानाचा, सव्वमिणं होइ उववमं ॥ ३ ॥ स्यनन्तरमभावादविद्यमानत्वात्. परिणामिक हेतुविरदात,तथा एवं वृद्धवन्मनुष्याऽऽदिनवकृतं पुण्याऽऽदि वेदयते अनुभवति भाविकारणाभावेमासंभवाश्च कारणात, तस्येत्येकान्तानित्यस्य देवाऽऽदिलदगतःसन्नात्मा जीव इति,तस्यैव मनुध्याऽऽदेस्तथास कथं प्रवर्तेत?, नैवेति गाथाऽर्थः ॥८६॥ भावाद् देवाऽऽदित्वेन भावात,सर्वमिदं निरुपचरितं स्वकृतभोपतदेव समर्थयन्नाह गाऽऽदि भवत्युपपन्नं, नान्यथेति गाथाऽर्थः ॥ ३ ॥ ण विसिट्ठकज्ज जावो, गई अविसिट्ठकारणत्ताओ। एगंतोष उ निच्चो-ऽणिच्चो वा कह णु वेआई मकडं। एगंतऽभेयपक्खे, निमा तह नयेपक्खे अ॥5॥ | एगसहावत्ताओ, तयणंतरनासो चेव ।। ५४ ॥ नविशिएकार्यभावोन घटाऽऽदिकार्योत्पादोभ्याय्योऽनतीतविशिएकारणत्वात, अनतिकान्तनियतकारणत्वादित्यर्थः । एका- .......................................................nven न्ताऽभेदपक्षे, कार्यकारणयोर्नित्यत्वपक इत्यर्थः । नियमादव. जीवसरीराणं विदु, नेपाऽनेनो तहोवलंभाओ। इयमेव नेति, तथा भेदपके च कार्यकारणयोरेकान्तानित्यत्व मुत्तामुत्तत्तणओ, पिकम्मि पपेप्रणाओ अ । एए || पके चेति गाथाऽर्थः ॥ ७॥ उभयत्र निदर्शनमाद जीवशरीरयोरपि भेदाभेदः, कथञ्चिद् भेदः,कथञ्चिदानेद इत्य थः। तथोपलम्भात्कारणान्मूर्नामृतत्वात्तयोरन्यथायोगाभावात् पिंमो पडो व्य । घमो, तप्फन्त्रमणई अपिमनानाओ। स्पृष्ट शरीरे प्रवेदनाच,न चामूर्तस्यैव स्पर्श इति गाथाऽर्थः ॥१५॥ तयर्ड अत्ते तस्स न, तहभावा अन्नयाइत्तं । ॥ उत्नयकमोभयनोगा, तयनावाओ अहोई नायव्यो । पिएमवत्पटवदिति च दृष्टान्ती, न घटस्तत्फलं पिगम्फमेति प्रतिज्ञा, अनतीतपिएमभावत्वादसमानत्वाद् भेदपक्षे पट बंधाविसयभावा, इहरा तयसंजवाओ अ॥ ६ ॥ वत्, तदतीतत्वे घटस्य पिएमातीतायां, तस्यैव तथाभावात् उभयकृतोजयभोगात्कारणातू, तदभावाच्च नोगानावाच, पिएमस्यैव घटरूपेण भावात, अन्वयाऽऽदित्वमन्वयव्यतिरे जबति ज्ञातव्यः जीवशरीरयोर्जेदः, बन्धाऽऽदिविषयजावाकत्वं वस्तुन इति गाथाऽर्थः ॥ ॥ कारणादितरथैकान्तजेदाऽऽदौ तदसंभवाच्च बन्धाऽऽद्यसंअतः सदसन्नित्यानित्याऽऽदिरूपमेय वस्तु, तथा चाऽऽह भवाच्चीत गाथाऽर्थः॥ ए६॥ एतदेव प्रकटयाहएवंविहो न अप्पा, मिच्छत्ताईहिँ बंधई कम्म। एत्थ सरीरेण कम, पाणवहासेवाणाए जं कम्मं । सम्मत्ताऽऽईएहि उ, मुच्चइ परिणामनावाओ ||८|| तं खलु चित्तविवागं, वेए भवंतरे जीवो ॥७॥ एयंविध एवं सन्नात्मा सदसनित्यानित्याऽऽदिरूपः मिथ्यास्वादितिः करणभूतैबध्नाति कर्म शानाऽऽवरणाऽऽदि, स अत्र शरीरेण कृतं, कथमित्याह-प्राणवधाऽऽसेवन या देतुभूत. म्यक्त्वाऽऽदिभिस्तु करणभूतर्मुच्यते । कुत इत्याद-परिणाम या यत् कर्म तत् वयु चित्रविपाकं सदयते भवान्तरे. भावात्परिणामत्वादिति गाथाऽर्थः ॥८६॥ ऽन्यजन्मान्तरे जीव इति गाथाऽर्थः ।। १७ ॥ न उ त नेत्र सरीरं, णरगाऽऽइमु तस्स तह अनावाश्रो। सकमुवनोगो चेवं, कहं चि एगाहिकरण नावाओ। भिन्नकमवेअणम्मी, अऽप्यसंगो ना होई ॥ १० ॥ इहरा कत्ता भोत्ता, नभयं वा पावइ मया वि ॥ ५० ॥ न तु तदेव शरीरं येम कृतमिति । कुतः?, इत्याह-नरकाऽऽदिषु स्वकृतोपभोगोऽप्येचं परिणामिन्यात्मनि कथञ्चिदेकाधिकरण तस्य शरीरस्य तथाभावादिति। भिन्नकृतवेदनाऽभ्युपगम्यमा. भावाञ्चित्रस्वभावतया युज्यते। इतरथा नित्याऽऽद्यकस्वभा. बतायां कर्ता, भोक्ता, तनयं वा । वाशब्दादनुभयं वा, प्राप्नोति ने ऽतिप्रसङ्गोऽनवस्थारूपः बत्राद्भवतीति गाथाऽर्थः ॥ ६८|| सदापि, कर्ताऽऽद्यकस्वभावत्वादिति गाथाऽर्थः ॥ १० ॥ एवं जीवेण कम, करमणपयट्टएण जं कम्मं । एतदेष जावयति तं पा रोदविवागं, वेएइ भवंतरसरीरं । एU || वेएड जुवाणकयं, वुमढो चोराइफलामिहं कोई । एवं जीवेन कृत,तत्प्राधान्यं,करमनःप्रवृत्तेन यत्कर्म पापाऽऽदि ण य सो तो ण अन्नो, पञ्चक्खाईपसिछीओ।।१।। तत्प्रति तन्निप्रितं गैविपाक तीवेदनाकारित्वेन वेदयते वेश्यते अनुभवति युवकृतं, तरुण कतमित्यर्थः, वृद्धश्चौर्यादि जबान्तरशरीरं, तथाऽनुभवादिति गाथाऽर्थः ।। ९६ ।। फलं बन्धनाऽऽदि, इह, कश्चित, लोकसिकमेपत् । न चाऽसौ वृ. ण उ केवल ओ जीवो, तेण विमुक्कस्स वेषणाऽजावा । रुस्ततो यनो नाऽन्यः, किं त्वन्यः, प्रत्यक्षाऽऽदिप्रसिक कार- ण य सोचेव तयं खल, लोगाऽऽविरोहभावाओ।।१०।। णादिति गाथाऽर्थः ॥ ११॥ न तु केवलो जीवो वेदयते, तेन शरीरेण धिमुक्तस्य सतःवेदण य णाऽपामो सोई, किं पत्तो पावपरिणाइवसेण । । ना नावात्कारणात, न च स एव जीवस्तच्चरीरमिति बोकाअणुहरसंधाणाओ, लोगाऽऽगमसिदिओ चेव ।।२॥ | ऽदिविरोधनाचात् प्रादिशब्दात्समयग्रह इति गाथाऽर्थः ।१००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy