________________
(२२३१) तावक्षेत्त अभिधानराजेन्द्रः ।
तविक्खेत हिना ति वदेज्जा। ता से ण परिक्खेवविसेसे कुतो पाहि- एवमासु ११॥" अत्र उद्यानस्येव संस्थित संस्थान यस्याः सा ता ति वदेजा। ता जे णं मंदरस्स पव्वयस्स परिक्खेवेणं | तथेति विग्रहः ११। (निज्जायासंग्यि ति) निर्यागj पुरस्य तं परिक्खेवं तिहि गुणित्ता दसहिं वेत्ता दसहिं भागोहिं
निर्गमनमार्गः तस्येव संस्थितं संस्थानं यस्याः सा तथा। अप
रेषामभिप्रायेण वक्तव्या । सा चैवम्-"पगे पुण एवमासुहीरमाणे, एस णं परिक्खेवविसेसे आहिता ति वदेज्जा ।
निज्जाणसंठिया ताबक्खेत्तसंविई पमत्ता,एगे एवमासु १२॥" तीसे णं सम्बबाहिरिया बाहा लवणसमुईतेणं चउणन- (पगतो मिसहसंग्यि ति) एकतो रथस्य एकस्मिन् पावं तिं जोयणसहस्साई अह य अडसट्टे जोयणसते चत्तारि य
यो नितरां सहते स्कन्धे पृष्ठे वा समारोपित जारमिति निषदो दसभागे जायणस्स परिक्खेवेणं आहिता ति वदेजा। ता
बसीबर्दः,तस्येव संस्थितं संस्थानं यस्याः सा एकतो निषहस
स्थिता। अपरेषामनिप्रायेण वक्तव्या । सा चैवम-"एगे पुण एस णं परिक्खेवविसेसे कुतो आहिता ति वदेजा। ता जे णं
एवमासु-गतो मिसहसठिया तावक्खेत्तसंविई पाससा, पगे जबुद्दीवस्म दविस्स परिक्खेवे, तं परिक्खेवं तिहिं गुणित्ता एवमासु १३।" (उहतो निसहसंठिय ति) अपरेषामभिदसहिं वेत्ता दमहिं भागेहिं हीरमाणे,एस एणं परिक्खेवविसेमे प्रायनोभयतो निषहसंस्थिता वक्तव्या, उभयतो रथम्योन्नयोः अाहिता ति वदेजा। तीसे णं तावक्खेत्ते कतियं आयामणं
पार्श्वे यो निषही बलीवर्दी, तयोरिब सस्थित संस्थामं यस्याः
सा तथा । साचैवं वक्तव्या-"एगे पुण एवमासु-दुहरो निस. आहितेति वदेजा। ता अत्तरि जोयणसहस्साई तिमि य |
हसचिया तावक्खेत्तसंठिई पन्नता, एगे एवमासु १४।" जोयणसए तेत्तीसे जोयणतिनागे च आयामेणं आहितेति |
(सेणगीठय त्ति) श्येनकस्येव संस्थितं संस्थानं यस्याः सा वदेजा।
तथा, अपरेषामभिप्रायेणाभिधातव्या । सा चैवम्-" एगे पुण
एघमासु-सेणगसंठिया तावक्खेत्तसंठिई पसत्ता, पगे एवमा. ( ता कहं ते इत्यादि ) 'सा' शति पूर्ववत् । कथं भगवन !
हंसु १५॥" (पगे पुण इत्यादि) एके पुनरेवमाहुः-श्येमकपृष्ठस्येष त्वया तापकेत्रसंस्थितिराख्याता इति भगवान् वदत् । एवमुक्त
संस्थितं संस्थानं यस्याः सा तथा तापत्रसस्थितिः प्रहप्ता । जगवानेतद्विषये यावत्यः परतीथिकानां प्रतिपत्तया, तायतीरुप.
भोपसंहारमाह-(एगे एवमासु १६)। तदेवमुक्ताः पोमशादर्शयति-(तत्थेत्यादि) तत्र तस्यां तापक्षेत्रसस्थिती विषये ख.
ऽपि प्रतिपत्तयः,पताश्च सर्वा अपि मिथ्यारूपाः,अत एता ब्युदस्य ल्विमाः षोडश प्रतिपत्तयः परतीथिकान्युपगमरूपाः प्राप्ताः ।
भगवान् स्वमतं भिन्नमुपदर्शयति-(वयं पुण इत्यादि) वयं पुनतद्यथा-तत्र तेषां षोमशानां परतीथिकानांमध्ये एके एवमाहुः |
रुत्पन्न केवलज्ञानाः केवलज्ञानेम यथाऽवस्थितं वस्तूपलभ्य, एवं (गेहसंठिय त्ति) गेहस्यवे वास्तुविधाप्रसिगृहस्येव सखितं
वक्ष्यमाणप्रकारेण बदामः। तमेव प्रकारमाह-(उद्धीमुद्देस्यादि) संस्थानं यस्याः सा तथा तापक्केत्रसंस्थितिः प्रकप्ता । अत्रैवोपसं.
ऊर्द्धमुखकलम्बुकापुष्पसंस्थिता कर्द्धमुखस्य कसम्बुकापुष्प. हारमाह-(एगे एचमाहंसुशएवं जाव बालग्गपोत्तियासंग्यिा |
स्येव नालिकापुष्पस्येव संस्थितं संस्थानं यस्याः सा तथा, तावक्खेत्तसंठि पन्नत्ता इति) पवमनन्तरोक्तन प्रकारेण, च.
तापक्षेत्रसस्थितिः प्राप्ता, मया शेषैश्च तीर्थकृन्निः । सा कथं सूर्यसंस्थितिगतेन प्रकारेणेत्यर्थः । गृहसंस्थिताया ऊर्द्ध |
भूतेत्यत पाह-अन्तर्मेदिशि संकुचा संकुचिता, बहिसवणतावक्तव्यं यावद् बालाप्रपोत्तिकासंस्थिता प्राप्ता इति । तश्चै
समुपदिशि विस्तृता । तथा अन्तर्भरुदिशि वृत्ता वृत्तावना वम्-" एगे पुण एवमाईसु-गेहावणसठिया तावक्खित्तसंविई
याऽऽकारा,सर्वतो वृत्तमेरुगतान् त्रीन द्वौ वा दशनागानभिभ्या. पम्मत्ता, पगे एवमासु ।२। एगे पुण एवमाइंसु-पासायसं.
प्य तस्या व्यवस्थितत्वात् , बहिसवणदिशि पृपुला मुत्कलना. ठिया तावनेत्तसंविई पन्नत्ता, एगे एवमासु ।३। एगे पुण ए.
वेन विस्तारमुपगता । पतदेव संस्थानकथनेन स्पष्ट स्पष्टयति. बमासु-गोपुरसंठिया तायक्लेत्तसंठिई पन्नत्ता, पगे पवमाहं.
(अंतो अंकमुहसंठिया बाहिं सस्थिमुहसंग्यि ति) अन्तमरुसा४। एगे पुण पषमाइंसु-पिच्छाघरसंधिया तावक्रेत्तसंठिई
दिशि अ: पद्मासनोपविष्टस्योत्सनरूप बासनयन्धः, तस्य पन्नत्ता, पगे पवमासु।५। एगे पुण एवमाहंसु-वलभीसंग्यिा
मुखमग्रभागोऽईबलयाऽऽकारस्तस्येव संस्थितं संस्थानं यस्याः तावनेत्तसंचिई पन्नत्ता, एगे एबमासु।६। पगे पुण एवमासुदम्मियतलसंग्यिा तायक्वेत्तसंचिई पन्नता, एगे पवमासु ७५
सा तथा । बदिलवणदिशि स्वस्तिकमुखसंस्थिता । स्वस्तिका
सुप्रतीतः, तस्य मुखमप्रभागा, तस्येवातिविस्तीर्णतया संस्थित पगे पुण एवमासु-बासम्गपोत्तियासंग्यिा तावक्खेतसठिई
संस्थानं यस्याः सा तथा । (उनो पासेणं ति) उन्नयपावन पन्नता,एगे एवमासु"अत्र सर्ववपि पदेषु विप्रहभावना
मेरुपर्वतस्योभयोः पार्श्वयोस्तस्यास्तापत्रसंस्थिते सूर्यभेदन प्रागिव कर्तव्या। (एगे पुण इत्यादि) एके पुनरवमाहुः-(अ
द्विधा व्यवस्थितायाः प्रत्येक कैकभावेन ये द्वे बाहे,ते मायामेन संचिए ति) यत्संस्थितं संस्थानं यस्य स यत्संस्थितो जम्बद्धीपो द्वीपस्ततसंस्थिता तदेव जम्बूद्वीपगतसंस्थितं संस्थान य
जम्बूद्वीपगतमायाममाश्रित्यावस्थिते भवतः। साचैकैका आयास्याः सा तथा तापक्षेत्रसंस्थितिः प्रप्ता । अत्रोपसंहार:-(पगे
मतःकिं प्रमाणा,श्त्याह-पञ्चचत्वारिंशत् पञ्चचत्वारिंशत् यो. एवमासु ) ( एगे पुण एवमाहंसु) एके पुनरवमा
जनसहस्राणि ४५... तस्यास्तापक्केत्रसंस्थितेरेकैकस्या देव हु:-यत्संस्थितं भारत वर्षे तस्संस्थिता तापक्षेत्रसंस्थितिः
बाहे अनवस्थितेजवतः । तद्यथा-सर्वाभ्यन्तरा, सर्वबाह्या घ। प्रहप्ता । भत्र विग्रहभावना प्रागिव वेदितव्या । अत्रोपसंहारः
तत्र या मेरुसमीपे विष्कम्भमधिकृत्य बाहा सा सर्वात्यन्त( एगे पवमासु १०) एवमुक्तेन प्रकारेण उद्यामसंस्थिता
रा, या तु लवणदिशि जम्बूदीपपर्यन्ते विष्कम्भमधिकृत्य बातापत्रसंस्थितिरपरेषामभिप्रायेण वक्तव्या । सा चैवम्-"एगे हा सा सर्वबाह्या । प्रायामश्च दक्षिणोत्तराऽऽयततया प्रतिपत्तपुण एवमासु--जाणसंठिया ताव विखससंठिी पता, पगे। व्यो,विष्कम्भः पूर्वापराऽऽयततया एवमुक्केसतिनगवान् गौतमः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org