SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ (१२२७) ताराचंद प्रन्निधानराजेन्द्रः। ताराचंद जा पिच्छा दसदिसि खणिण ॥२१॥ कुरुचंदेणं भणियं, रायाऽऽपसेण इत्थ रयणपुरे।। ता ससहरकरसुंदर-पसरंतमहंतकंतिदिप्पंतं । अहमागतोऽम्हि संपर,सावत्थीए गमिस्सामि ॥ ४६॥ ईसिं ओणमियतएं, चरणभरणं व अकंतं ॥२२॥ कुसलं च रायचक-स तह य नयरी जण वयजुयाए । हिट्ठामुहलंबियसु-स्पसंखकरनहमकहरज्जूदि । तुह दुसहविरहहियं, श्कं मुर्नु नवरि निवई ॥४७ नरयाऽवडनिवमियज-तुजायमागरिसयंतं व ॥ २३ ॥ जप्पभिरतं नदिको, तप्पभिइ निवेण पेसिया पुरिसा। कणयाचलनियनचल-ण अंगुलीविमलपहनदमिसेण । तुज्क पठतिनिमितं, सब्वत्थ न चेवतं लद्धो ॥४॥ फुडपयमंतं पि व खं-तिपमुहदसविहसमणधम्म ॥२४॥ तो रयणपुरागमणं, जायं मे बहुफ महानाग!। गिरिकंदरगयमुस्स-गसंठियं सो निप वि मुणिमेगं। जंलको तुममिपिंड, पुराणेहि प्रतक्कियागमणो॥४ परमप्पमायकलियो, पत्तो मुणिवरसमीवम्मि ॥ २५ ॥ तो पसिय बहुं नरबर--नंदण! नियदंसणामयरसेण । तो लछिनारनिहिणो, जियसुरतरुकामधेणुमाइप्पं । निव्वावसु पिउहिययं, दुस्सहविरहदवनवतबियं ॥ ५० ।। मुणिणो से पयजुयलं, सिरसा तुझो परामुसा ॥ २६ ॥ श्य सप्पणय मित्ते-ण पत्थिो निवसुओ समं तेण । श्रद मुणिमाहप्पणं, तक्कानं चिय पण विव रोगो। पिचकारियरदमोह, सावस्थि नयरिमणुपत्तो ॥५१॥ ताराचंदो जाओ, अम्भहियसुरुवस्वधरो ॥२७॥ पणो य जणयचनणे, समयम्मि निवेण पुच्चिो कुमरो। तं मुणिणो माहप्प, जा चिट द बिम्हिो कुमरो। मुत्रा प्रारम्भ नियं, वुनंत जाव साहेड् ॥ ५॥ ता विजाहरजुयलं, गयणतलाश्रो समोसरियं ॥ २७ ॥ ता विजयसणसूरी, समोसढो तत्थ नूरिपरिवारो। हरिमवसवियसियाच्छं, पणमिय चल एप्पलं च से मुणिणो। तव्वंदणवमियाए, कुमारजुत्तो निवो पत्तो ॥ ५३॥ अगणियगुणगणममसं, थोर निसन्नं महीपीढे ॥२६॥ नमिय मुणिदं चिय-ठाणासीणे निवम्मि कह गुरू। कुमरण तो भणिय, कत्तो तुम्हाण इह समागमणं ?। मंथिज्जमाणजलनिहि-उद्दामसरेण धम्मकडं ॥ ५४ ॥ केण य कजेण तो, बुत्तं विजादरेण श्म ॥ ३०॥ इह जरजमणसलिलं, बहुमच्चरमच्छकच्छभाऽऽनं । धेयकृगिरिवराओ, मुणिमेयं नंतु वयभिहं पत्ता। उल्लसिरकोववम्वा-हुयवहजालोसिप्पिच्छ ।। ५५॥ कुमरेणुत्तं को -स मुणिवरो आह इय खयरो॥३१॥ माणगिरिदुग्गमतरं, मायाबल्लीबियाणअविलं। आसी रह वेयके, राया वरखयरविसरनमियकमो। भक्खोहलोहपाया-अपरिगय मोहश्राबत्तं ।। ५६॥ घगावाहा सिनामे-ण नामियासेसरिजचको ॥३२॥ अन्नाणपवणपिल्जियसं-जोगविप्रोगरंगिरतरंगं । भन्नदिणे जम्ममरण-रोगकारणयभीमभवभीभो । जा भवजलनिहिय, तरिच्छेह भवियजणा!॥५७॥ सो सुचिरप्पदढो मो-ह वल्लिमुल्लूरिय खणेण ॥ ३३ ॥ ता सइंसणदढगा-ढबंधणं सुद्धनावगुरुफन्नई। जरचीवरं व चां, रजं सज्जो गहेवि पञ्चज्जं । उद्धरसंवरसंरु-द्धसयलछि अइसणग्धं ।। ५८ ।। प्रणवरय मासखमणे, करे सो एस मुणिवसहो॥३४॥ वेरम्गमगलग्गं, दुत्तवतवपवणजाणियगुरुवेगं। इय पत्राणय ते खयरा, मुणि च नमिउं गया सगणम्मि । सन्माणकन्नधारं, सरेह चारित्तबरपोयं ॥ ५ ॥ हरिसियडियो कुमरो, प्रतीप इय मुणि थुण ॥ ३५॥ श्य सुणिय निवो निरव-ज्जचरणगहज्जुनो भणा मूरि। जय जय मणिद!बरि-दविंदबंदियपयारविदजग।। काकण रज्जसुत्थं, पदु! नुह पासे गहमि वयं ॥ ६०॥ प्रबहहुयवहसंत-तमतपीकसबरिससम!॥ ३६ ॥ मा पडिबंधं स्वणमपि, काही नरनाद! इय मुर्णिदेण । निज्जियतिहुयणजणमयण-सुहमभडवायभंजणपबीर! बुत्तम्मि महीनाहो, पमुश्यहियो गो सगिह ॥ १ ॥ प्रश्उन्गरोगनरस-पदप्पनिठवणवरगरुम!॥ ३७॥ नासेसमंतिसाम-तममत्रं पुचिऊण सच्चमई। एवं थुणिय मुर्णिदं जा किंचि वि विनाविस्सप कुमरो। ताराचंदकुमार, रज्जे अहिसिंचिही जाव ॥ ६॥ ता सस्सग्ग पारे-विमुशिधरो गयणमुप्पइयो। २० ।। तो विणणयताणा, कयअंजक्षिणा पयंपिय तेण । तो विम्हश्भो कुमरो, नमिय जिणे गिरिचराउ ोयरिमो। वयगहणानुन्नाए, ताय! पसायं कुण ममावि ॥ ६३॥ गच्छतो य कमेणं, रयणउरं नयरमणुपत्ती ॥३६॥ जं संसारसमुद्दो, रुदो उद्दामदुक्कोलो। ताथ य चिरकालपरुढ-गाढपणपण बालमित्तेण । न बिणा चरणतरम, तीर तरि प्रादुरंतो ।। ६४॥ कुरुचंद्रेण स दिडो, डित्ति तह पञ्चभिन्नाओ ॥ ४० ॥ तो रन्ना पम्भिणिय, जुत्तमिणं वय नायत्तताण । मालिगिऊण गाढं, ससंभमं पुच्छिो इमो तेण । किं नु कमागयमेय, रज्जं पालेसु का चि दिणे ॥६५॥ अच्चरियमिणं कत्तो, चयंस! तुह इत्य भागमण ? ॥४१॥ न य विक्कमसंजुत्ते, पुत्ते पच्चा वितु रज्जभरं । कत्थ व पत्तियकालं, सावत्थामो विणिक्वमित्ता थे। कल्लाणवल्लिजलकु-चतुल्लदिक्खं गहिज्ज तुमं ॥६६॥ प्रसिओ सि कद व संपा, पुणो नवंगो तुम जाओ ॥४२॥ इय भणिय पत्रा बि इमं, राया रज्जे नविन गिराहे । ताराचंदेण तमो, सावत्थीनिग्गमान प्रारम्भ। सिरिविजयसेणपासे, दिक्वं वेमाणिपसु गो ॥ ६॥ तप्पुरमो परिकहिओ, सम्बो वि दुनिययवृत्तंतो ॥४३॥ अह ताराचंदनिवो, निचं वयगहणसुद्धपरिणामो। कुमरेण वि तो पुठं, कहेसु कुरुचंद ! मित्त! नियबत्तं । पइसमयमुत्तरुत्तर-मणोरहसप विचितंतो ॥ ६८।। कि इत्थ तुहाऽऽगमणं, गमणं च पुणो हि होहि!॥ ४४। कारतोअिणजवणे, सया विजिणपवयण पभावंतो। कह पा तानो निवस, अवि कुसलं सयनरायचकस्स। प्राणुकंपादाणाऽऽसु, जहाविहाणेण बटुंतो॥६॥ नियगिहसमीवकारिय-पोसहसालाइ पोसहुज्जुत्तो। सावस्थी सुत्था सा, सगामपुरजणवया धणियं? ॥४७॥ सच्चरिएम पर मणुमोयं तो य धम्मिजणं ॥ ७० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy