SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ तारा परिजगलाल सुवन्तारं प्रविवेश तथा विःप्रत्यय निवेदितो जम्पदादिमन्त्रिमरामस्य । तब यमुपज्य किमिदमासमिति विस्मयं जगाम । ततश्च- "निलामिया य दोनिवि, पुरओ ते मंतिघगावयणेण । जुज्छंति मच्तरेण य, वलितो एस श्रब्रियसुग्गीवो ॥ १ ॥ " ततयासी सत्यसुग्रीवो हनुमदभिधानस्य महाविद्याधरराज * नत्वा निवेदयति स्म । स स्वागत्य तयोर्विशेषमजानन्नकृतोपकारः स्वपुरमगमत् । ततश्च लक्ष्मणविनाशितखरदूषणबन्धिनिपाताललापुरे राज्यावस्थं राममेवमालोक्य शरणं प्रपन्नः । ततस्तेन सह गतः सन्नदमणो रामः किष्किन्धापुरे स्थिती बहिः। कृतश्च सुप्रीत्रेण बाहुशब्दः, तमुपश्रुत्य समागतो सालको राधिको रसिका सन्तयोर्विशेषमजानन् तद्वलं च रामश्च स्थित उदासीनः। कदर्शितः सुग्रीव इत रण | रामस्य गत्वा निवेदितं सुग्रीवेण देव! तव पश्यतोऽप्यहं कर्द्धितः तेन रामेोकम् कृतः पुनर्युद्ध्यस्व ततोऽसी पुन युद्ध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितः । सुग्रीवञ्च तारथा सद् जोगान् बुभुजे । प्रश्न० ४ श्रश्र द्वार । दर्श० । ज्योतिष्करे, स्था० ५ ठा० १३० स० । ज्योतिर्वि मानरूपे, कृतिका नक्षत्रे ताराप्रमाणं' शब्दे चास्मिमेव भागे १७७२ पृष्ठ बंद तृतीय भागे १०६४ पृष्ठे उक्तम् ) 1 • "पंच तिभि एगं, चउ तिग रस वेय जुगल जुयलं च । इंदिय एवं एगं, विसवग्गि व समुह वारसगं ॥ १ ॥ चइरो तिय तिय पंच य, सत्त ये वे भवेतिया तिनि । रिक्खे तारपमाणं, जर तिहितुलं दयं कज्जं ॥ २ ॥ " इति । इह चैक स्थानकानुरोधानक्कत्रत्रयस्य ताराप्रमाणमुक्तं शेषन क त्राणां तु प्रायोपेतनायनेषु यति यस्तु कबिडियादुस्ताराप्रमाणस्य तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रवि शेवयुका शुभ बनार्थत्वेनोपाय यो मन धक इति । स्था० ६ वा । " तारास्त्रे चलेजा । " स्था० ३ बा १ उ० । अश्विन्या दिनकृत्रेषु (सूत्र०) नकुत्रे, सूत्र० १ श्रु० ६ श्र० । तिहिं गणेहि तारारू चलेजा विमा वा परियारेमाणे वाणाओ वा वाणं संक्रममाणे वाराने चलेज्जा ॥ (तिहि इत्यादि) (नाति) तारकमा लेता नवं कुर्वता परिचारेमा वा ) ना सरम्भमित्यर्थः स्थानकास्मात् स्थानाम दित्यर्थः यथा चातकीखाऽऽदि मे परिरदित्यर्थः । अचम्म के देवाऽऽदी चमरवद्वेविकुर्वति सति तन्मार्गदशनाथ चलेदिति । उक्तञ्च " तत्थ जे सेवाघात से दोनो पारसजोषसहस्ताई" इति व्याघातकमन्तरं कि देवस्यादिति स्था० ३४० १४० परशुराममारितस्व कार्तवीर्यस्य भार्यायामष्टमत्रक्रवर्तिनः सुभूमम्य मातरि, आο म० १ ० २ खण्म । स० । आव०। जम्बूद्वीपे मन्दरस्योत्तरे रक्तानदीसङ्गतायां महानद्याम्, स्था० १० ठा० | योगदृष्टिभेटे, द्वा० । तारायां तु मनाक् स्पृष्टं दर्शनं नियमाः शुभाः । Jain Education International ( २२२६ ) अभिधानराजेन्द्रः | - तारा अनुद्वेगो हिताऽऽरम्जे, जिज्ञासा तगोचरा ॥ १ ॥ (तारायामिति) तारायां पुनरं मनागतमा क्या दर्शनं गुजाः प्रशस्ता नियमा वक्ष्यमाणा इच्छाऽऽदि रूपाः। तथा हिताऽरम्भे पारलौकिकस्तानुष्ठा कनुद्वेगः तथा-तगोचरावासा च्छा | अद्वेषत एव तत्प्रतिपस्यानुगुण्यात् ॥ १ ॥ नियमाः शौचसन्तोषी, स्वाध्यायतपसीअपि। देवताप्रणिधानं च, योगाऽऽचार्यैरुदाहृताः ॥ २॥ (नियम इति) शौचं शुचित्वं तद् द्विविधम बाह्यम, आज्यन्तरं च । बाह्यं मृज्जलाऽऽदिजिनः काय प्रकाशनम्, आभ्यन्तरं मैत्राऽऽदिनिधितमान सन्तोषः सन्तुष्टि, स्वाध्यायः प्रणयपूर्व मन्त्राणां जप, तपः कृचादिदेव प्रणिधानमीश्वरप्रणिधानकियाणां फलनिरपेकृतयेश्वरसमर्पणम् । एते योगात्यादिनिर्मिमा उदा हृताः । यदुक्तम्- " शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः । " ( २-३२ ) इति ॥ २ ॥ शोभावना स्वाङ्ग-जुगुप्साऽन्यैरमङ्गमः । शुद्धिः सोमनस्यैकारवाक्ष जययोग्यताः ॥ ३ ॥ 1. ( शौचेति ) शौत्रस्य जावनया स्वाङ्गस्य स्वकायस्य कारणरूपपोलोचनद्वारेण जुगुप्सा पूणा भवति "विश्यं कायो नात्राऽऽग्रहः कर्तव्यः ।" इति । तथा चान्यैः कायवद्भिरसङ्गमस्तत्संपर्कपरिवर्जनमित्यर्थः यः किल स्वयमेव कार्य जुगुप्सते, तसद चद्यदर्शनात् स कथं परकीयाः कायैः संभ यति । तदुक्तम्- "शोबात स्पाइगुप्सा परसर्गः (२.४०) इति । तथा सवस्य प्रकाशसुखाऽऽत्मकस्य, शुद्धी रजस्तमोभ्या मननिभवः। सौमनस्यं खेदाननुभवेन मानसी प्रीतिरेकाव्यं नि. यते विषये चेतसः स्थैर्यम्, श्रकाणामिन्द्रियाणां जयो वि पपराङ्मुखानां स्वात्मन्यवस्थानं, योग्यता चात्मदर्शने विवेकल्पातिरूपे समर्थस्यम् पावन्ति फलाने शोभाव दन्ति दुरू" सुमनस्यैकाम्येन्द्रियजयानियति (२-४१) ॥ २ ॥ संतोषात सौरूपं स्वाध्यायादिष्टदर्शनम् । तपमोगाक्षयोः सिद्धिः समाधिः प्रणिधानतः ॥ ४ ॥ ( संतोपादिति ) संतोषात् स्वभ्यस्ताद योगिन उत्तमम तिशयितं सीयं भवति यस्य बाह्येन्द्रियतां पिन समम् । तदाह-संतोष लाभः (२-४२) स्वाध्यायात् स्वभ्यस्तादिदर्शनं जप्यमानममितदेवतादर्श भवति सा "स्वादिदेवतासंप्रयोगः" (२०४४) तप सः स्वभ्यस्तात् क्लेशाऽऽद्यशुचिकय द्वाराऽङ्गाक्कयोः कायेन्द्रययोः सिद्धिः यथेत्थमत्व मढ स्वाऽऽदिप्राप्तिसूक्ष्मव्यवढि विप्र दर्शन सामलको स्वात् यथोकम" कार्यस्त्रिय सिद्धिरचिक्षयात् तपसः " (२-४३) प्रणिधानात् ईश्वरप्रणिधानात् समाधिः स्यादश्वसन वरोरापान् केशान् परिहत्य समाधिमुचपतीति यो"स माधिसिरिश्वरप्रणिधानादिति।" (२-४५) तपःस्वाध्यायेश्वरप्रत्रियाणामपि च शोत्रनाध्यवसायला प्रतिबन्धद्वारा समाध्यनुकूलत्वमेव धूयते । यथोक्तम्-" तपः For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy