SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ (१२२४) तामली अनिधानराजेन्द्रः। तायत्तीसग एवं खल गोयमा ! ईसाणेणं देविदेणं देवरमा सा दिना गाहावई समणोवासगा परिवसंति, असा जाव अपरित देविही जाव अभिसमसागए। ईसाणस्स एं नंते ! देविं- या अभिगयजीवाजीवा उवाद्धपुष्पावा, वहाओ० जाव दस्स देवरसो केवश्यं कालं लिई पाठत्ता ? । गोयमा ! विहरति । तए णं ते तायत्तीसं सहाया गाहावश्ममणोवाससाइरेगाई दोसागरोषमाणि लिई पएणत्ता। ईसाणे णं भंते! गा पुचि उग्गा जग्गविहारी संविग्गा संविग्गविहारी भविदेविदे देवराया तांत्रो देवलोगाओ प्रारक्खएणं जाव त्ता तो पच्छा पासत्था पासत्थ विहारी भोसमा अोसम्मकहिं गच्छहिंति कहिं उक्वजिहिंति । गोयमा ! महा- विहारी कुसीला कुसीलविहारी अहाच्छंदा अहाच्छंदविविदेहे वासे सिजिलाहिंति. जाव अंतं काहिति । भ० ३ हारी बहूई वासाई समणोवासगपरियागं पाउणं ति, पाश० १०॥ उणं तित्ता अदमासियाए मलेहणाए अत्ताएं फूसंति, झूतामस-तामस--पुं० । नमसि अन्धकारे अविद्यागुणे षा रतः | संतित्ता तीसं जत्ताई अणसणाए बेदेंति, छेतित्ता तस्स मए । सर्प, उलूके, वझे च। तमसा गुणभेदेन निवृत्तम, अण। गणस प्रणालोइयपडिकंता कानमासे कालं किच्चा चमसायोक्ते तमोजन्ये अहङ्कारादौ, त्रि० । तमसः राहोरपल्य. रस्स असुरिंदस्स असुररलो तायत्तीसगा देवत्ताए उववम, अण् । राहुसुतेषु ज्योतिषोक्तेषु के तुषु, तमसा व्याप्ता, अण् । मा । जप्पनि च ते ! कायंदगा तायत्तीसं सहाया की । रात्री, जटामास्यां, तमोऽधिकायां स्त्रियां च । वाच । अज्ञानपरिणामे, प्रश्न०४ आश्र0 द्वार। समापोवासगा चमरस्स असुरिंदस्स असुररलो सायत्तीमगतामिस्स-तामिस्र-न० । तमिनमस्त्यस्मिन्, अण् । साझ्याक्त. देवत्ताए उपवला, तप्पनिइं च एं नंते ! एवं वुञ्चइ-चमदशविधे विपर्ययरूपाझामभेदे, याच० । स्या० । भोगेच्चा- रस्स अमरिंदस्स अमुरकुमाररको तायत्तीसगा देवा । प्रतिघातजे क्रोधे, तमिस्रा चारिणि राकसे। अन्धकारमये तत्थ णं भगवं गोयमे सामहत्थिणा अणगारेणं एवं वृत्ते मरकद, न• । वाया। समाणे संकिए कंखिए वितिगिबिए नहाए उढेइ, उढेइतामोतर-दामोदर-पुं० । "चूलिकापैशाचिके तृतीयचतुर्ययो- त्ता सामहत्थिणा अणगारेणं सकिं जेणेव समणे जगवं राधद्वितीयो" ॥८।४ । ३२५ ॥ इति चूलिकायां पैशाच्यां च महावीरे, तेणेव नवागच्छइ, उवागच्छइत्ता समषं जगवं दकारस्य तकारः। प्रा०४ पाद। "तदोस्तः" ॥८।४। ३०७॥ महावीरं वंद, नमसइ, नमसइत्ता एवं वयासी-अत्यि इति पैश्याच्यां दस्य तः। प्रा०४ पाद । विष्णौ, वाच । ताय-तात-पुं० । पितरि, भ०३३ श०एन०। भंते ! चमरस्म असुरिंदस्स असुररमो तायत्तीसगा देवा । तायत्तीसग-त्रयस्त्रिंशत्-स्त्री० । यधिकायां त्रिंशति, ज० ३ | इंता अस्थि । से केपट्टेणं भंते ! एवं बुच्च-एवं तं चेव श०१०। प्रा०। सव्वं भाणियव्यं० जाव तप्पभिइं च णं एवं बुच्चय-चमरस्स प्रायस्त्रिंश-पुं० । इन्त्राणां पूज्ये महत्तरकल्पे, उपा० २ भ०। असुरिंदस्स असुररको तायत्तीसगा देवा ? । नो इणढे स्था। कल्प०। समढे । एवं खलु गोयमा! चमरस्सणं असुरिंदस्स अतेणं कालेणं तणं समपणं वाणियगामे णाम णयरे सुरकुमाररएणो तायत्तीसगाणं देवाणं सासए नामज्ने होत्था । वएणो-दूपन्नासए चेइए सामी समोसढे० पएणते; जं न कदाइ नासी, न कदाइ न जव३० जाव जाव परिसा पढिगया। तेणं कालेणं तेणं समएणं समण- णिच्चे भव्योवित्तिनयट्टयाए अमे चयंति, एणे उचस्स जगवो महावीरस्स जेके अंतेवासी इंदनई णाम क्जंति । अत्यि णं नंते ! बलिस्स वश्रायणिंदस्स बइरोआणगारे जाव उकुंजाणू० जाव विहरइ । तेणं काले- यणरमो तायत्तीसगादेवा ?। हंता अत्यि। से केणटेजते ! णं तेणं समएणं सपणस्स नगवओ महावीरस्स अंतेवासी एवं वुच्चइ-बलिस्स वश्रोणिदस्स० जाव तायत्तीसगा देसामहत्थी णामं अणगारे पगभदए जहा रोहे. जाव उ- वा ? । एवं खबु गोयमा ! तेणं कालेण तेणं समएणं इ वा।। एव खलु गायमा । तण का जाणू० जाब विहरइ । तए णं से सामहत्थी अणगारे हेव जंबुद्दीवे दीवे भारहे वासे विनेले गामे सन्निवेसे होजायस० जाच उडाए उद्धेश्त्ता जेणेव जगवं गोयमे ते त्या। वएणो । तत्य णं विनेले सन्निवेसे जहा चमरणेव उवागच्च, उचागच्वइत्ता भगवं गोयमं तिक्खुनो. स्म जाव उववरणा । तप्पलिई च ते 1 ते विभेलनाव पज्जुवामेमाणे एवं वयासी-अत्थि णं भंते ! चम गा तायत्तीसं सहाया गाहावई समणोवासगा बलिस्स वरस्स णं असुरिंदस्स अमुरकुमाररयो तायत्तीसगा देवा । इरोयणिंदस्स सेसं तं चेव जाव णिचे अधोबित्तिणयहएवं खलु सामहत्थी! तेणं कालेणं तणं समएणं इहेव याए भो चयंति,अो उनवज्जति । अस्थि णं भंते ! धरजंबुद्दीवे दीवे भारहे वासे कायंदी णाम एयरी होत्या।। एस्स नागकुमारिंदस्स नागकुमाररप्लो तायत्तीसगा देवा । वएआ। तत्थ णं कायंदीए एयरीए वायत्तीसं सहाया। दंता अत्थि।से केणद्वेणंजाव तायत्तीसगा देवामगाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy