SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ तामली (२२ ) ताण भाभिधानराजेन्तः । थमपि त्राणं जवति, नरकादो पततो नाऽपि रागाऽदिनो अईव अनिवामि० जाव च मे मित्तनाइनियमसंबंधिपतस्य क्वचिच्चरण विद्यते इति ॥ १६ ॥ सूत्र. १ भु० १ भ.३उ०। परियणो आढाइ, परियाणा, सकारेइ, सम्माणेइ, कल्लाणं तान-पुं०। ततायां तव्याम, "ताणा एगूणपणासं । " तत्र षह मंगलं देवयं विणएणं चेइयं पज्जुवासेड, ताव ता मे सेयं कल्लं जाऽऽदयः स्वराः प्रत्येक सप्तभिस्तानैर्गीयन्त इत्येवमेकोनपश्चा पाउप्पभायाए रयणीएज्जाव जलते सयपेच दारुपयं पमिशत्तानाः सप्ततन्त्रिकायां वीणायां भवन्ति । अनु.। ग्गहं करेत्ता विउलं असणं पाणं खाइमं साइमं उवक्खडाताद-तात-पुं० । 'तान' शब्दार्थ, प्रा० १ पाद । वेत्ता मित्तणाइनियगसयणसंबंधिपरियणं आमंतेचा तं मि तणाइनियगसयणसंबंधिपरियणं विनलेणं असणपाणतादत्तिय-तादात्विक-त्रि० । यः किमप्यसंचिस्प उत्पन्नमर्थ खाइमसाइमेणं वत्थगंधमझालंकारेण य सकारता सम्माव्येति स तादात्विकः । अविचारणार्थनाशके, ध०१ अधिक। त्ता तस्सेव मित्तणाइनियगमंबंधिपरियणस्स पुरो तादत्थ-तादर्थ्य-न । तदर्थनाचे, श्रा० । जेहपुत्तं कुमुंबे गवित्ता तं मित्तनाइनियगसंबंधिपरियणं ताम-ताबत-प्रया"यावत्तावतोर्वाऽऽदेःमनमदि"८४४०६॥ इत्येते त्रय भादेशाः। तामाता-तामहि । प्रा०४ पाद । साकल्ये, जेहपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहं गहाय अवधौ, माने, अवधारणे, प्रशंसायाम्, पक्षान्तरे, वाक्यभूषणे, मुंडे वित्ता पाणामाए पबजाए पन्चइत्तए । पब्वइए तदैत्यर्थं च । तत्परिमाणवति, त्रि. स्त्रियां की । तावती।। वि य णं समाणे इमं एयारूवं अजिग्गहं अनिगिएिहस्साबाच०। मि-कप्पर मे जावज्जीवाए उई बहेणं अणिक्खित्तेणं तामर-देशी-रम्ये, दे० ना०५ वर्ग १० गाथा । तपोकम्मेणं नई बाहाम्रो पगिकिय पगिजिकय मुराभितामरस-तामरस-न । पझे, प्रशा० १ पद । स्था०। कल्प० । मुहस्स आयावणमीए यावेमाणस्स विहरित्तए, छहस्म ताने. स्वणे, धुस्तुरे, द्वादशाक्षरपादके छन्दोनेदे च । चाच. । वि य म पारणयंसि पायावण नूमीओ पचोरुजित्ता सयमुहूर्ते, दे० ना०५ वर्ग १० गाथा । मेव दारुमयं पडिगई गहाय तामनित्तीए नयरीए उच्चतामलित्ति-ताम्रनिप्ति-स्त्री० । जम्बूद्वीपे जारतवर्षे स्वनामख्या. नीयमज्झिमाई कुलाई घरसमुदाणस्स जिक्खायरियाए तायां नगर्याम, यत्र मौर्यपुत्र ईशानदेवेन्जीवो गृहपतिरासी अहेता मुखोदणं पमिगहेत्ता तं निमत्तखुत्तो उदए त् । भ०३ श०१ १० । वङ्गानां आर्यजनपदानां राजधाम्याम, पक्खालेत्ता तो पन्चा आहारं पाहारित्तए त्ति कटु एवं प्रज्ञा० १ पद । प्रव० सूत्र० । आचा०।। तापलित्तिया-ताम्रलिप्तिका-स्त्री० । स्थविरामोदासानिर्गत. संपेहेक, संपेहेइत्ता कवं पानप्पनायाए नाव जलते सयमेव स्य गोदासगणस्य प्रथमशाखायाम, कल्प०८ क्षण। दारूमयं पडिग्गई कारे, कारेइत्ता विनलं असणं पाणं तामनी-तामनी-पुं० । ताम्रलिप्तिनगरीवास्तव्ये ईशानदेवेन्द्र खाइमं साइमं उपक्खमावेs, उबक्खमावेइत्ता तो जीवे मौर्यपुत्रे गृहपतौ, भ० । पच्छा एहीए कयवलिकम्मे कयकोउयमंगलपायच्चित्ते सुतेणं कानेणं तणं समएणं हेव जंबुद्दीवे दीवे जारहे छप्पावेसाई मंगवाई यत्याई पवरपरिहिए अप्पमहग्याजरवासे तापलिली नामं नयरी होत्या । वहाओ । तत्य एं णालंकियसरीरे जोयण वेलाए भोयणमंडवंमि सुहामणतामलित्तीए नयरीए तामली नाम मोरियपुत्ते गाहावई बरगए, तए णं मित्तणाशनियगसयणसंबंधिपरियणेणं सकिं होत्था । अग्ले दित्तेजाव बहुजणस्स अपरि नूए यावि तं विउझं असणं पाणं खाइमं साइमं आसाएमाणे बीसाहोत्या । तए णं तस्स मोरियपुत्तस्स तामलिस्स गाहावइस्स एमाणे परिसाएमाणे परिभुजेमाणे विहर । जेमिय अमया कयाइ पुल्चरत्तावरत्तकालसमयंसि कुटुंबजागरियं जुत्तुत्तरागए वि य एं समाणे आयते चोक्खे परमसुइचए जागरमाणस्स इमे एयारूवे अन्नत्यिएजाव समुप्पो- तं मित्त जाव परियाणं विनलेणं बत्थगंधमझालंकारेण य. अस्थि ता मे पुरा पोराणाणं सुचिमाणं सुपरिकंताणं सुभाणं सक्कारेइ,सक्कोरइत्ता तस्सेव मित्तणाइजाव परियाण स्स पु. कमाणाणं कमाणं कम्माणं कदाणफन्नवित्तिविसेसो,जेणाई रो जेट्टपुत्तं कुमुंचेगवेड,गवेश्त्ता तं मित्तगाइजाव पहिरमेणं बलामि, सुवोणं वहामि, धणेणं वहामि, धणणं रियणं जेहपुत्तं च आपुच्छइ,आपुच्छइत्ता मुंमे भवित्तापापुत्तेहिं च पहिं वहामि, विउलधणकणगरयाणमाणि-| यामाए पन्चज्जाए पदइत्तए । पन्चइए वि य णं समाणे मोतियसंखसिनप्पवालरत्तरयणसंतसारसावएजेणं अश्व इमं एयारूवं अजिग्गहं अभिगिएहइ-कप्पड़ मे जावजीअश्व अभिवहामि, तं किं णं अहं पुरा पोराणाणं सुचि- वाए बढे बढेणं० जाव आहारित्तए त्ति कडु इमं एयारूवं एणाणं जाव कडाणं कम्माणं एगंतसो क्खयं उबेहयाणे | अभिग्गहं अनिगिएइ, अभिगिएहइत्ता जाज्जीवाए बढ़ विहरामि, तंजाव अहं हिरणेणं हामि० जाव अईव । बडेणं अनिक्खित्तेणं तवोकम्मणं न पाहाभो पगिकिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy