SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ तहकार नशनाऽऽदिताभ्यामाख्यः परिपूर्णः, स एव संयमतप आख्यकः, तस्य, अनेन चोत्तरपुरा संपत्तिरुक्ता । तुशब्द एवकारार्थः । तस्य किमित्याह--अविकल्पेन निर्विकल्पं तदीयवचने कुमकुमेनेत्यर्थः तथाकारों यथा सूर्य पदपथैतदि त्यर्थसंयुतयेतिशब्दप्रयोगः कार्यइति गम्यमिति गाथाऽर्थः ॥ १४ ॥ (२२१०) अभिधानराजेन्द्रः । ar तथाकारस्यैव विषयाभिधानायाऽऽहबायणमिणणार, उनसे सुत अडकणार | तिमेति तहा अविगप्पेणं तहकारो ॥ १५ ॥ बाचनायाः सुत्रदानस्य प्रतिश्रवणा श्रवणं वाचनाप्रतिश्रवणा, तस्यां तथाकारः प्रयोक्तव्य इति योगः । इदमुकं भवतिबाचन प्रयद्धति सति गुरौ सूप्रनादिया तथाकारः कार्यः । तोपदेशे सामान्येन सामाचारीप्रतिबके । तथा सूत्रार्थकथना यां, व्याख्यान इत्यर्थः । अवितथं सत्यम्, एतद् यद्ययं भूति श्यापनपर तचेति समुच्चयार्थः सुत्रार्थकथनापदस्यादी द्रष्ट व्यः । श्रविकल्पेन निःसंदेदेन सता तथाकारस्तथेतिशब्दप्रयोगः कार्यों भवतीति शेष इति गाथाऽर्थः ॥ १५ ॥ यः पुनरेवंविधो भवति को विधिरित्याहइयरम्मि विगप्पेणं, जं जुत्तिखमं तर्हि एए सेसम्मि । संविग्गपावर या गीए सम्बत्य इयरेां ।। १६ ।। इतरस्मिन् कल्पाकरूपपरिनिष्ठिता ऽऽदिविशेषणविशिष्टादम्य. स्मिन् गुरौ प्रज्ञापयति सति विकल्पेन भज्जनया, तथाकारः कार्य प्रति प्रक्रमः । तामेव भजनां दर्शयति-यस्तु युतिक्रमम उपपत्तिस तस्मि वस्तुनि त थाकाशे विधेयः, न शेषे मयुक्तिकमे । देव प्रकारान्तरमाह - संविग्नाः संवेगवन्तः सुसाधवः, तेषां पाक्षिकः पकप्रादी संविग्नपातिकः ।" सुद्धं सुसाहुधम्मं, कहेश निंदश् य नि वयमाचारं सुतवस्सियाण पुरखो, हब व सचोमराय ॥ १ ॥ इत्यादिनलक्षितः पार्श्वस्थादिस्तस्मिन्। बाशब्दः प्रकारान्तरद्योतनार्थः । गीते - पदेऽपि पदसमुदायोपचाराद गीतार्थे विषयभूते, तदन्यस्य स्वज्ञातत्वेन Jain Education International - तहाकार प्रज्ञापयति सति, तथेति निर्विकल्पम्, प्रतथाकारस्तथाकारस्या• प्रयोगः । तुशब्द एवकारार्थः। तस्य चैवं प्रयोगः - मिथ्यात्वमेवासम्यग्दर्शनमेष, मिध्यात्वतुकस्यास्य न हिमा निश्चितद्युद्धप्ररूपकत्वेऽपि प्रज्ञापके तथाकारं न प्रयुद्ध शते गाथाऽर्थः ॥ १७ ॥ पञ्चा० १२ विव० । तहब - तथार्च- त्रि० । अवस्थितचित्तवृत्तिके, "मुदामो तहबा मो. जे धम्म वियागरे।" तथा जूता सम्बदर्शनप्राप्तियोग्याच श्यान्तःपरिणतिरकृतधर्माणामिति । यदि वा मनुष्ययकृतधर्मबीजानामात्र सुकुलोत्पति सकलेन्द्रयसामम्म्यादिरूपं दुर्लभं भवति; जन्तूनां धर्मरूपमर्थ व्याकुर्वन्ति ये, धर्मप्रतिपत्तिइत्यर्थः तेषां तथाभूताति । सूत्र० १० १५ अ० । तयसंभवात् सर्वत्र वस्तुनि युक्तिदाते नोमाने इतरेोत्खमांचे पायेनापवादेनेत्यर्थः । अथवा( इयरे ) इतरका कार्य इति प्रक्रम इति गाथाऽर्थः ॥ १६ ॥ अथ कल्पा कल्पपरिनिष्ठिताऽऽदिगुणे गुराव क्षीणरागाऽऽदित्वेन संविग्नपाक्षिके चासत्क्रियत्वेन वितथोपदेशसंनवान्न तथाकारः कार्यइत्येतद्या संविग्गो देश दुम्मासयं कमुनिवागं । जाणतो तम्म वहा अकारो ॥ १७ ॥ संविग्नो प्रवर्गीकर्तुङ, मनुपदेशमनः कुत्सार्यत्वेन कुत्सितां तस्मात् "सर्वादेले सोपदेशमागमाथितार्थानुशासनम्न ददाति पर नकरोति, सहाने विनावानित्यादतिमनामिका कटुविपाकं दारुणफलं पुरन्त संसारा मरीविभवे महावीरस्येव जानन्नवबुद्धयमानः, को हि पश्यन्नेवात्मानं कूपे प्रक्षिपतोति, यस्मादेवं ततस्तस्मिन् संविग्ने कव्याकल्पपरिनिष्ठिताऽऽदिये सद्गुरो गीतार्थे, संधिज्ञपाक्षिकेच तदपाण- तथाज्ञान- न० । यथा वस्तु तथा ज्ञानं यस्य तथाज्ञानम् । सम्यग्दीि तस्यैवानित्यादयचैव यद् वस्तु तथैव ज्ञानमवबोधः प्रतीतिस्मिंस्तताहान घ rssदिद्रव्ये, स्था० १० ठा० । यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञान तथैव पृच्वकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानः । जानत्प्रश्ने, स गीतमाथा "केवाले नंते! चमरचं चारायहाणीबिरहिया उववाणमित्यादिरिति । स्था० ९० । वहष्प योग- तथाप्रयोग-पुं० तथाशब्दस्य प्रयोगे, "त पोगो नाम पथमेतं अति जातं तुझेच तरल अत्थस्स संपश्चयत्थं सविसर तह त्ति सई परंजंति । ” अ० चू० १ ० । 19 इथे । तहप्यार तयाप्रकार पुं० पूर्वीकप्रकारे आवा० १५० १ चू० १ ० १ 30 | नि० चू० । एवंप्रकारे, बी० १ प्रति० । ० । पूर्वोकस्वरूपे, कल्प० १ कण । तहय-तथाच श्रव्य• । तथेति चिनोति च चिञ् चयने । पूर्षोकार्यहीकर, पाच समुचये, पञ्चा०२ विष० । तहरी देशी - पहिला सुरायाम् ३० ना०५ वर्ग २ गाया। तहलिया- देशी-गोवाटे, दे० ना० ५ वर्ग ८ गाथा । तहा तथा अव्य०। तेन प्रकारेण, पं० ० ४ द्वारा। कल्प०। विशे० । तथाप्रकारे, बासा अभ्युपगमे पृष्टार्तवाक्ये, समु ये, निश्चये च । वाच० नं० । श्रानन्तर्ये, नं० श्र० म० । अवधिज्ञानेन सहास्य कुद्मस्थत्वाऽऽदिनिः सारूप्यप्रदर्शने, प्रा० म० १ अ० १ खएम । समुच्चय निर्देशावधारणसादृश्यप्रेभ्येषु दश० १० । वाक्योपक्षेपे, स च वाक्यस्याऽऽदौ दृश्यः । पञ्चा० ६ वि० [प्रयानन्तरे विशेष यथाशब्देनानुद्यमानस्य विधेयस्यार्थे, तद्यथा यथेदं तथैवेदम् । सूत्र० १० १३ ० । पूर्वोकार्थे, सूत्र० १ ० ६ ० । दृढाध्यवसानप्रकारसारश्योपदर्शनार्थे, भाव० ४ ० दर्श० । ४३५५॥ इति अपभ्रंशे सर्वाऽऽदेरकारान्तात्परस्य सेह इत्यादेशः । प्रा० ४ पाद । तहाकप्प - तथाकल्प - त्रि० । तथाऽऽचारे, द्वा० ३ द्वा० । तहाकार - तथाकार - पुं० | तीर्थंकरत्वं केवलज्ञानं च मते, सुत्र १ श्रु० १२ अ० । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy