SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ सपन्धः क्रियते, (२२१७) तसकाय अभिधानराजेन्रुः । तसदसग जमाणे समाजाण, तं से अहियाए, तं से अबोहीए, नवंति,तं परिमाय मेहावी व सयं तसकायसत्थं समारंभेसे तं संबुज्मागणे आयागीयं समुट्ठाए सोच्चा भगवमो ज्जा, वऽहिं तसकायसत्थं समारंभावेजा,णेवs तस. अणगाराणं अंतिए,हमेगेसिं णायं भवति-एम व गंथे, कायसत्थं समारंभंते समाजाणेजा,जस्सेते तसकायसमारंएस खबु मोहे, एस खलु मारे, एम खट्नु णरए इञ्चत्यं ना परिमाया भवंति, से हु मुखी परिक्षायकम्मे त्ति गढिए लोए जम्मिणं विरूवरूवहिं सत्थेहि तसकायसमा- बेमि ।। ६॥ रंभेणं तसकायमत्थं समारजमाणे असे प्रणेगरूवेण पाणे (पथ सत्यमित्यादि) प्राग्वद्वाच्यम । यावत्स एव मुनिलस. विहिंसति । कायसमारम्भविरतत्वात् परिक्षातकर्मत्वात् प्रस्थाश्यातपापक मत्वादिति प्रवीमि । जगवतः त्रिलोकबन्धोः परमकेवालोपूर्ववद् व्याख्येयं,यावत् "अन्ने प्रणेगवेण पाणे विहिंसात्ति।" कसाक्वात्कृतसकलनुवनप्रपञ्चस्योपदेशादिति । प्राचा• १६० __ यानि कानिचित्कारणान्युदिश्य च स बन्धः क्रियते, १ भ०६ उ.। (प्रसकायस्य प्रतिसेवना 'पमिसेवणा' शन्ने तानि दर्शयितुमाह वक्ष्यते) से बेमि अप्पेगे अच्चाए हणंति,अप्पेगे अजिणाए वहंति, तसचउक-त्रसचतुष्क-न-त्रिसप्रवृष्योपवितं चतुष्कं त्रसच. अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं तुष्कम् । त्रसबादरपर्याप्तप्रत्येकमिति प्रकृत्योपलविते चतुष्के, कम०१ कर्म०। हिययाए,पित्ताए,बसाए,पिच्चाए,पुच्छाए,बालाए,सिंगाए, तसण-सन-न० । पलायने, सूत्र०१ श्रु०७० । स्पन्दने' विसाणाए,दंताए,दाढाए,णहाए, एहाउणीए, अट्ठीए, अ प्राचा०१ ० १ ०६००। द्विमिजाए;अट्टाए,अण्डाए, अप्पेगे हिंसिसु मे त्ति वा व. तसणवग-त्रसनवक-न । त्रसप्रकृत्या उपलकितं नवकं प्रसइंति, अप्पेगे हिंसंति मे त्ति वा वहति, अप्पेगे हिंसिस्संति नवकम् । प्रसवादरपर्याप्तप्रत्येकस्थिरशुनसुजगसुस्वराध्देयलकमे त्ति वा वहंति, पत्थ सत्यं समारभमाणस्स इच्चेते आ- णे, कर्म• २ कर्म। रंजा परिणाया नवति । तसणाम[]-त्रसनामन-न त्रिसन्ति उपणाऽऽधनितप्ताः सन्तो (से बेमीत्यादि) तदहं ब्रवीमि-यदर्थ प्राणिनस्तदारम्भप्र- विवक्तिस्थानादुद्विजन्ते, गच्चन्ति च छायाऽऽद्यासेबनार्थ खानावृत्ती व्यापाद्यन्त इति । अप्येके यै मन्ति, अपिरुत्तरापेकया न्तरमिति प्रसाः, तत्पर्यायविपाकचेचं कर्म त्रसनाम । प्रसगतनि. समुच्चयार्थः। एके केचन तदर्थवेनाऽऽतुरा,अर्यतेऽसाबाहा. बम्धने नामकर्मणि, कर्म०१ कर्म। पं० सं०। प्रव०। यदरालङ्काररित्यर्चा देहः, तदर्थ व्यापादयन्ति । तथाहि-लकणव. याचलनं स्पन्दनं भवति । भा० । कर्म । त्पुरुषमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि वितिचउपणिदियतमा, बायरो बायरा जिया यूना। कुर्वन्ति, उपयाचितं वा यच्छन्ति मुर्गाऽऽदीनामग्रतः। अथवा नियनियपज्जत्तिजुया, पज्जत्ता लकिरणेहिं ॥ ४॥ बिषं येन भक्षितं, स हस्तिनं मारयित्वा तच्चरीरे प्रतिप्यते, पश्चाद्विर्ष जीर्यति । तथा प्रजिनार्थ चित्रकव्याघ्राऽऽदीन व्यापाद प्रस्पन्ति उष्णाऽऽद्यभितप्ताः सन्तो विषक्तितस्थानावुद्धिजन्ते, यन्तिा एवं मांसशोणितहृदयपित्तवसापिच्चपुच्छबानाविषा गच्छन्ति च वायाऽऽद्यासेवनार्य स्थानान्तरमिति प्रसाः, तत्पदन्तदंष्ट्रानखस्नावस्थ्यस्थिमिजाऽऽदिवपि वाच्यम,मांसाथै श. र्यायविपाकवेद्यी कर्मापि सनाम । ततखसात् प्रसनामोदया. कराऽऽदया,त्रिशूवाऽऽश्लेख्यार्थ शोणितं गृह्णन्ति,हृदयानि साधका ज्जीवा-(वितिचउपणिदिय त्ति) इन्छियशम्दस्य प्रत्येक योगृहीत्वाऽन्ति, पित्ताथै मयूराऽऽदयः, वसाथै व्याघ्रम करवरा. गाद वे इन्धिये स्पर्श नरसनसकणे येषां ते हीन्द्रियाः, शराचहाऽऽदया,पिच्चार्य मयूरगृध्राऽऽदयः,पुकार्य रोज्काऽऽदयः,बा न्दनककपर्दकजलूकाकृमिगरमोलकपूतरकाऽऽदयो नवन्ति।बी. मार्च चमर्यादयः,शृक्षार्थ रुरुखमम्यादयः,तस्किल शृङ्गं पवित्रमि. णि स्पर्शनरसन्घ्राणलवणानीन्द्रियाणि येषां ते त्रीन्छिया:, ति याझिका गृहन्ति,विषाणार्थ इस्त्यादयः, दन्तार्थ शृङ्गालाऽऽ. यकामत्कुणगर्दभेन्द्रगोपककुन्पुमत्कोटकाऽऽदयः। चत्वारि स्पर्शवयः,तिमिरापहत्वात्तद्दन्तानां.दंष्ट्राऽयं वराहाऽऽदयः,नस्वार्थ व्या. नरसनघ्राणचकुर्वकणानीन्द्रियाणि येषां ते चतुरिन्छियाः,मति. घाऽऽदया, स्नायवर्थ गोमहिल्यादयः, अस्थ्यथै शशक्त्यादयः, काभ्रमरमशकवृश्चिकाऽऽदयः । पञ्च स्पर्शनरसनघ्राणचकुःश्रोत्र. अस्थिमिजाथै महिषवराहाऽऽदयः। एवमेके यथोपदिष्टप्रयोजन रूपाणीन्द्रियाणि येषां ते पञ्चन्छिया मध्यमकरहरिहरिणसा. कलापापेक्षया नन्ति । अपरे तु कृकवासगृहकोकियाऽऽदन्विना रसराजहंसनरसुरनारकाऽऽदयो जयन्तीति। यदुदबाजीपात्रप्रयोजनेन व्यापादयन्ति । अन्ये पुनः-(हिसिसु मे त्ति) हिंसि सा द्वित्रिचतुःपञ्चेनिकया भवन्ति तस्त्रनामेत्यर्थः । (४८) तवानेषोऽस्मन्स्वजनान् सिंहः सोऽवा,अतो प्रन्ति, मम या पी. कर्म०१ कर्म०। मां कृतवानित्यतो प्रन्ति । तथा चान्ये वर्तमानकास एव तसतिग-सत्रिक-नासबादरपर्याप्ताऽऽस्ये त्रिके,कर्म०२ हिनस्ति अस्मान् सिंहोऽन्यो वेति प्रन्ति । तथास्य-अम्मानयं कर्म। हिसिष्यतीत्यनागतमेव सर्पाऽऽदिकं व्यापादयन्ति । तसदसग-त्रसदशक-न. त्रिसनामाऽऽदिनामकोसरप्रकृतिकएवमनेकप्रयोजनोपम्यासेन हननं प्रसविषयं प्रदश्य,देश- शके, (कर्म०) कार्थमुपसंजिहीर्घराह तसबायरपज्जतं, पत्तेययिरं सुमं च मुनगं च। पत्य सत्थं असमारभमास्स इच्चेते भारंभा परिमाया सुसराऽऽइनजसं तस-दसंग थावरदमं तु इमं ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy