SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (१४१०) जमालि प्रनिधानराजेन्द्रः। जमालि तबाहयितुं प्रवृला, ततो ढङ्कन मिथ्यात्वमुपगतेयमिति ज्ञात्वा | विपर्यये बाधकमाह-मथ कृतमपि क्रियत इत्यभ्युपगम्यते, प्राक्तम्-नेरशं किमपि वयं जानीमः। अन्यदा चापाकाग्निमध्ये तर्हि नित्यमनवरतमेव क्रियतां कृतकत्वाविशेषात् । एवं च मृदाजनावर्तनपरावर्तने कुर्वता मारकर्मक प्रतिष्य तत्रैव सति न कदाचिदपि कार्यक्रियापरिसमाप्तिरिति ॥ १३१०॥ प्रदेशे स्वाध्यायं कुर्वत्याः सुदर्शनायाः समायञ्चलो दग्धः । किमेतावन्मात्रमेव दूषणं ?, नेत्याहततस्तया प्रोक्तम्-भावक! कि त्वया मदायसहाटी दग्धा ।। किरियावेफवं ति य, पुवर्मन्नूयं च दीसए होतं। तेनोक्तम-ननु दह्यमानमदग्धम्' इति नबति प्रवत्यास्सि-1 दीसदीहो य जमो, किरियाकासोधाईणं॥११॥ काम्तः, ततः क केन त्वदीया सहाटी दग्धा ? इत्यादि तमुक्तं परिनाम्य संबुद्धाऽसौ सम्यक प्रेरिताऽस्मीत्यनिधाय मिश्या यदि च क्रियमाणं कृतमिप्यत, तर्हि घटादिकार्यार्थ या दुष्कृतं ददाति , जमालिं च गत्वा प्रकापयति । बदा चासो मृन्मर्दनचक्रभ्रमणादिका क्रिया, तस्याः वैफल्यं प्रामोति, तत्कथमपि म प्रकाप्यते, तदाऽसौ सपरिवारा शेषसाधवका- काले कार्यस्य कृतत्वान्युपगात् । प्रयोगा-इह यत्कृतं, तकिनं जमालि मुक्त्वा भगवत्समीपं जग्मुः। जमालिस्तु बहुः किया विफव, यथा चिरनिष्पन्नघटे, कृतं चाऽज्युपगम्यजनं ब्युझाद्यानासोचितप्रतिक्रान्तः कालं कृत्वा किस्चिषिकदेवे ते क्रियाकाले कार्य, ततो विफला तत्र क्रियेति । किंचत्पनः । व्याख्याप्राप्यागमाबैतत चरितं बिस्तरतोऽबसे- क्रियमाणकृतवादिना कृतस्य विद्यमानस्य क्रियेति प्रतिपाअमिति । एष संग्रहगाथानावार्थः । अकराधस्त्वयम-(जंट्ठा दितं भवति । एवं च प्रत्यक्षविरोधः, यस्मात्पत्तिकालाभुसण जमालिणोजति )ज्येष्ठा, सुदर्शना, अनवद्याङ्गी त्पूर्वमनृतमविद्यमानमेव कार्य अवज्जायमानं रश्यते, उत्पत्तितिजमालिगृहणीनामानि । अन्ये तु व्याचक्कते-ज्येष्ठा महत) काले तस्मात्कियमाणमकृतमेवेति । किं च-भारम्भक्रियासमसदर्शना नाम भगवतः श्रीमन्महाबीरस्य भगिनी, तस्याः पत्रो य एव कार्यमुत्पद्यत इति तवाभ्युपगमः । एतचायुक्तम् । कुजमालिः, अनवद्याली नाम भगवतो मुहिता जमालिगृहिणी तः ?, यस्मात् घटादिकार्याणामुत्पद्यमानानां दीर्घ एव निति भावस्त्यां नगर्यो तैन्दुकोद्याने जमालिनिहवराष्टिरुत्पति वर्तनक्रियाकालो रश्यत इति ॥२३११॥ बाक्यशेषः । तत्र पत्र शतानि साधूनां सहस्त्रं चार्यिकाणाम् । रश्यतां नाम दीर्घः क्रियाकालः, परं घटादिकार्यमारम्भपतेषां मध्ये या स्वयं न प्रतिबुद्धः तं जमालि मुक्त्वा ढलेन । क्रियासमय पक्ष शिवकादिकाले वा त्यत इति प्रतिबोधितः । इति नियुक्तिगाथार्थः ॥१३०७ ॥ चेत् , तदयुक्तम् । कुत श्त्याहप्रय भाष्यकारो येन विप्रतिपत्त्यभिप्रायेण जमालिनिडवो नारंजे चिय दीसइ, न सिवादकाएँ दीसह तदंते। . जातस्तं प्रकटय नाह तो न हि किरियाकाले, जुत्तं कज्जं तदंतम्मि ॥२३१॥ • सक्खं चिय संयारो, न कज्जमाणो कन तिमे जम्हा । भारम्भक्रियासमय एव घटादिकार्य भवद् श्यते, नापि वे जमाली सव्वं, न कज्जमाणं कयं तम्हा ॥२३०॥ शिवाचकायाम्-शिवकस्थासकोशकुमादिसमयेष्वपिन - (मे जम्ह ति) यस्मान्मम साक्षात्प्रत्यक्कमेवेदं वृत्तं , यदुत श्यत इत्यर्थः । कतर्हि रश्यते ?, इत्याह-तदन्ते दोघंकियाकम्बलास्तरणकपः संस्तारकः क्रियमाणो न कृतः, संतार्यमा कालस्यान्ते घटादिकार्य भवद् श्यते , तस्मान क्रियाकासे जो न संस्तृतः। तस्माजमालिब्रवीति-सर्वमपि वस्तु क्रिया कार्य युक्तं, तस्य तदानीमदर्शनात । तदन्ते तु दीर्घक्रियामाणं कृतं न प्रवति, किंतु कृतमेव कृतमुच्यते । ततो भगव कालस्यान्ते युक्तं कार्य, तदानीमेव तस्य दर्शनादिति सकस्याविषु यदुक्तम्-" चालमाणे चलिए उरिजमाणे उड़रिए, लजनस्य प्रत्यक्षसिद्धमेवेदम् । इति जमालिपूर्वपक्कः ॥२३९२॥ वेजमाणे बेश्य " इत्यादि, तत्सर्वे मिध्येत्यभिप्रायः ॥ अत्र स्थधिराः प्रतिविदधति स्म । कथमित्याहइति । २३०८।। थेराण मयं नाकय-मनावभो कीरए खपुप्फंव । मपि च, क्रियमाणं कृताऽभ्युपगमे बहवो दोषाः, क पते । अहव अकयं पि कीरइ, कीरज तो खरविमाणं पि॥२३१३॥ इत्याह स्थविराः श्रुतवृका गीतार्थाः साधवः, तेषां मतम्-कुप्ररूपर्णा जस्सेह कजमाणं, कयं ति तेणेह विजमाणस्स ।। कुर्षन्तं जमालि ते पवं प्रज्ञापयन्तीत्यर्थः-नाकृतमविद्यमानं करणकिरिया पवना,तहा य बहुदोसपमिवत्ती ।।२३०६॥ घटादिकार्य क्रियते, प्रसस्वात्, आकाशकुसुमवत् । अथाकृतम । विद्यमानमपि क्रियते, क्रियतां तहि खरविषाणमपि, अकृतत्वा- . इह यस्य वादिनः क्रियमाणं वस्तु कतमित्यभ्युपगमः,ते. विशेषादिति ॥२३१३ ॥ मेह विद्यमानस्य सतः करणरूपाः क्रियाःकरणक्रियाः प्र- यमुक्तम्-"कीरउ निच्चं न य समत्ती" (२३१०) इत्यादि। तिपमा अङ्गीकृताः । तथा च सति बक्ष्यमाणानां बहनां तत्रादपोषाणां प्रतिपत्रिज्युपगमपा कृता भवतीति ॥१३०९।। निश्चकिरियाइदोसा, नणु तुन्ला असइ कतरगा वा । । तथाहि पुब्वमन्यं च न त, दीसह किं खरविसाएं पि ॥२३१।। कयमिह न कज्जमाणं, सजावाओ चिरंतनघमो व्य ।। नवसत्यविद्यमाने वस्तुनि करणक्रियान्युपगमे,नित्यक्रियादिप्रावा कयं पिकीरई,कीरउ निचं न य समत्ती ।।२३१॥ दोषाः, श्रादिशब्दाकियाऽपरिसमाप्तिक्रियावैफल्यपरिग्रहः, र क्रियमाणं कृतं न भवतीति प्रतिज्ञा , सद्भावात्- आवयोस्तुल्याः समाः , यथा कृतपके स्वया दत्तास्तथा अकृतस्य बिचमानस्वादिति हेतुः, चिरन्तनघटवदिति रष्टान्तः। तपक्षेऽप्यापतन्तीत्यर्थः । किं तुल्या एव ?। नेत्याह-करतरका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy