SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ (११०५) तव अभिवानराजेन्कः । तवचरण काधिकं धाम, तपः श्रुतमिति द्वयम् । तदेवाचियनिलुप्त-सारं | मणिचिन्निधिले रुहिचिक्खिन दुदस्सणिजबीनत्यमृणलवायते"॥१॥ (२७) मूत्रः ६०७०। तिमिसंधयारगंतुब्वियणिजगम्भपापजम्म नरापरणाइमचतुधिमाजीचिकानां सप.. आजीरियाणं चननिहे तो पाने । तं जहा-नग्गतने, गसारीरपाणसे मुच्चमुघोरदारुणम्वाणमेव भायणं भ. घोरतवे, रसनिज्जणगा.जिनिंदियपझिमलीया।। चंति, ण नपण संजमजयाणाए विगा जम्मजरामरणाऽऽपkि (प्राजीबियाणं इत्यादि) भाजीविकानां गोशालकशिष्याणाम्. घोरपयंम्पहारुद्ददारुणमुक्खाणं णिवणमेगंनियमचनियं मधेनपोऽटमाऽऽदि.कवन - "उरमिति"पाठातत्र उरंशोभनम । नवेजा, एतेणं मंजम्जयणावियले मुमाते विकायकेसे इहलोकाऽऽद्य शंमारहितत्वेनेनि धेरमात्मनिरपेकं ( रसनिज. पकम्भय गोयमा ! निम्त्थगे भवेजा । महा०५चूत। इणया) घृताऽऽदिरसारित्यागः जिहान्द्रयनिसंक्षीनना मनो. “स्मेण वा सुचरियनयनियमवंत नेरवासेणं " इत्याशंसारकामनोवाहारेषु रागद्वेषपरिहार इति; माहतानां तु द्वादश हितेन तपः कर्तव्यमिति । सूत्र.२४०१. यस्मिन प्रनि. धेति । स्था०४ वा०२३.। मेविने निर्विकृताऽऽदगानामपर्यवसानं तपो दीयते तत्सपोऽहंपर्युषणायामष्टमाऽऽदि तोऽवश्यं कर्तव्यमिति । कल्प०१कण।। स्यात्तपति । व्य...ा निर्विकृतिकाऽऽदिके सपसि.भा०। बालतपसि.पा.का कथाऽन्यत्र)शारीराऽऽदि त्रिविधंतपः।के. मश्विपस्वाध्यायमध्ये कृतनासो दिनत्रयप. प्रथया द्वादशदि. श्चितु शारीरामदभेदं त्रिविधमप्युच्यने। यदुतं गुरुगुणापत्र नान्युपधानालोचनायामन्यालोचनावान समायान्तीनि प्रइने, शिकावृत्ती-कैश्चिनपत्रिविध शारीराऽऽविभेदमप्युच्यते । उनरम सप्तम्याटिदिनत्रयगणनायांनायान्तीतिः१२२५ सेम० यथा"देवातिथिगुरुपाक-पृजनं शौचमार्जवम। २उल्ला. पोपवासरोहिणोपञ्चम्यादितपम्सुबड़वाऽऽचरितेषु ब्रह्मचर्य महिमा च, शारीरं तप उच्यते ॥१॥ कदाचिद्विम्मृन्या महाकारणाऽऽदिना वा पक्षोपवासाऽऽनिदिने उ. अनुढेगकर वाक्य, सत्यं प्रियहितं च यत् । पवामाभवने पक्कोपबामाऽदिनपो मूलतो याति.किंवा यथोक्त. स्वाध्यायान्यसन चैत्र, वायं तप उच्यते ॥२॥ वर्षमास जयनानन्तरं तत्तपःकरणादिना निष्ठां नीयत इति प्रभे, मनःप्रसादः सौम्यन्य, भौनमात्मविनिग्रहः। उत्तरम-विम्मभ्यादिना तपोदिन ज्ञाने तोपत्रासाभत्रने द्वितीभावसंशुकिरित्तद, मानम तप उच्यते ॥ ३॥ यदिने दएनिमित्त तत्तपः कार्यम, समानो व वर्षमान विधे. शारीराद्वानयं सारंवाझमयान्मानसं शुभम । यमित्यराणि श्राद्धविधौ सन्ति, महाकारणे तु पोदिने तपः जघन्यमध्यमोत्कृष्ट- निराकरणं तपः॥४॥" करणं महत्तराऽऽद्याकरणान्तयतीति । १६७ प्र० । सेन० २ उहा। नप उपचानेह्यमानेषुशिनिस्थानकाऽदि तपः कर्तु सात्विक, राजसं, तामसमिति वा त्रिविधन । शुवति, न वेति प्रश्ने, उत्तरम-तत्तपःप्रायः कर्तुं न शुरुचती. _ यथा" तपश्च त्रिविधं कैग-मफलाऽऽकाडिभिनेरैः । ति, १८५ प्र० । सेब. २ असार । अथ पं० विद्याविजयश्रच्या परया तप्त, मायिकं तप नच्यते ॥१॥ गणितप्रश्नत्तदुत्तर च । यथा चैत्राऽऽश्विनास्वाध्यायदिनेषु यसाकारमानाजाऽर्थ,तपो दम्भेन चैव यत्।। तपः कृतं स्यात्तत्तपो रोहिरवालोचनाऽऽदिषु समेति, न वेति क्रियते तदिह प्रोक्तं, राजसं चलमधूवम् ॥२॥ प्रश्ने, उत्तरम् सप्तम्यादिदिनत्रयकृतं तत्तप आलोचनायां न मूदप्रदेण यच्चाम-पीडया क्रियते तपः । गण्यते, रोहिण्यादि तथाविसंबद्धतापसि तु गगयते, न तु परस्योच्चेदनार्थ वा, तत्तामसमुदाहृतम् ॥३॥"(१०१ गाथा) सर्ववेति । २०० प्र० भेन० ३ नल्ला । तपसा निकाचितकग०२ अधि० । तपःफल व्यवदानम्-" तवे बोदाणफले ।" मणां कयो भवति, न वेति प्रइने, उत्तरम-निकाचितानामपि स्था०३म.३०। कर्मणां तपसा कयौ भवतीति श्री उत्तराध्ययनसकृत्वादावुसंयमत्रान् साधुस्तपोनिरतः स्यात,अतस्तत्फलं प्रश्नपूर्वकमाह तमस्तीति । ४६ प्र०। सेन०४ उबा०। तवे ते! जीचे कि जणय?। तवेणं वोयाणं जण तव-देशी-व्यापते, देना० ५ बर्ग २ गाथा। यह ॥ १७॥ तषायार-तपत्राचार--पुं० । प्राचारदे, तप प्राचारी द्वाद हे भगवन् ! नपमा कृत्वा जीवः किं फवं जनयति? गुरुराह- | शविधः । नक्तं च--" वारसविम्नि चि तये, अजितरबा. हे शिष्य! नपसा जीयो व्यवदानं जनयति, पूर्वयसकर्मापगमनेन हिरे कुसलदिडे । अागलागू अणाजीची, नायचो सो ताऽऽया. विशेषेण शुद्धि जनयति ॥ २७ ॥ उत्त) २६०। रो" ॥२॥ त । स्था०२ ग०३ उ०। से जयवं!हिऽहमदसमवानसऽदमाममासेजाव णं | तवकरण-तपःकरण--10। तपसोऽनशनाऽऽदिबाह्यान्यन्तरभेद. बम्मामखवाई पं अञ्चतघोरवीरुग्गकसुकरे संजमजयणे भिन्नम्य करणं कतिस्तपःकरणम् । अनशना ऽदेोह्याच्यन्तर भेदजिन्नस्य तपसः कृती, प्रा० म० अ० २खएड । विपुले सुमहंते वि न काय केसे कए णिरत्यगे हवेता ?। गो. तवगुण-तपोगुण-० । अनशनाऽऽदी, स्थावा । यमा! शिरस्थगे हवेजा। से जयवं केणं अट्ठणं ? गो | तवग्ग-तवर्ग-पुं० । तकारा ऽऽदिवर्णपञ्चके, रा०। यमा!जो एं ग्वरुट्ठमहिलगोगादो वि संजमजए। विउले तबगपविजत्ति-तवर्गप्रविभक्ति-न. । सकारथकारदकारध. अकामनिजराए सोहम्मकप्पाइमु चयंति, तो विभाग कारन कारयेयंरूप प्रविभक्तिनामकेऽष्टामशे नाट्यविधी,रा। खएणं चुए सपाणे निरयाऽऽदिसु संसारमणुसंसरे जा, तहा | ॥णानस्याऽऽादसु समारमणुससरजा तहा | तवचरण-तपश्चरण-न । तपोविधाने तपमि च कृते धृति क. य सुगंधामिजमानेशीणखारपित्तमिसिनपढच्छेवजलसप- रोति नार्तध्यानम् । अनु । संयमानुष्ठाने, सूत्र. १ शु०५ १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy