SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ (२००१) अभिधानराजेन्षः । तव न्तराभिधानायाऽऽह-सर्व एव चेत्यादिश्लोकद्वयमाअथवा दुः- रोक्ततपोभेद एव ( इमो त्ति) इदं बक्ष्यमाणं तपः प्रकीर्णकं साऽऽत्मकं तपः केचिन्मन्यन्ते कर्मोदयस्वरूपत्वाद् बलीवा- व्यक्तितः सत्रनिबरुम्, न निक्षुप्रतिमाऽऽदिवत्सूत्रे निवामिऽऽदिशम्देन विछोषितत्वाद् दृष्टान्तस्येति स तुरेवायं वृक्कोऽयं, त्यर्थः । न चोत्सूत्रत्वमस्य, द्वादशभेदतपस्यन्तर्भावात् । तशाखादिमवात, प्रामवृक्षवदिल्यादिवदिति । अत्राचार्य वाऽनेकभेदमनेकविधाऽऽसम्बनत्वात् । इतिशब्दः समाप्तौ । बाह-वन युक्तिमदिति । कुत इत्याह-सर्व एव चेत्यादि श्लो- इति गाथाऽर्थः॥४॥ कद्वयम् । इह चशब्दो यस्मादर्थे अष्टव्यः । प्राचार्य एवोभ प्रकीर्णकमेव तपो दर्शयन्नाह-- यत्र परस्योपदेशमाह-युक्त्यागमेत्यादि । इदमिति तपसो दुः- तित्थयरणिग्गमाई, सव्वगुणपसाहणं तबो होइ । स्वाऽऽत्मकत्वमननं, शेषं तु श्लोकचतुष्टयं प्रववदेव, नवरं "म. भव्वाण हिओ णियमा, विसेसो पढमवागीणं ॥५॥ नशयियोगानामहानिश्चोदिता जिनैः," इत्यत्र चशब्दः पूर्वोक्त तीर्थकरनिर्गमादि येन तपसा तीर्थकरा निक्रान्ताः; आदियुक्त्यपेक्षया युक्त्यन्तरसमुपयार्थो अष्टव्य इति ॥ ॥ हा० शब्दातीर्थकरज्ञाननिर्वाणाऽऽदिग्रहः। किंभूतमिदमित्याह-सर्वगु११अष्ट०। णसाधकं तीर्थकरनिर्गमनाऽऽद्यासम्बनस्य शुभनावप्रकर्षरूपत्वे. तपश्चान्जायणं कृच्छं, मृत्युघ्नं पापसूदनम् । न ऐदलौकिकाऽऽद्युपकारकारित्वात्। तपोभवतीति व्यक्तम्। प्रत आदिधार्मिकयोग्यं स्या-दपि लौकिकमुत्तमम् ॥१७॥ एव भव्यानां हितं नियमादिति व्यक्तम् । विशेषतः पुनः तप इति । बौकिकमपि लोकसिकमपि, अपिलोकोत्तरं समु. प्रथमस्थानिनामव्युत्पन्नबुझीनां हितत्वादेव निरालम्बनतयाऽपि चिनोति, उत्तम स्वभूमिकोचितशुभाध्यवसायपोषकम् । द्वा. शुभभाचप्रकर्षसंजबात् सर्वमपि हितमेवेति गाथाऽर्थः॥५॥ १२ द्वा० । यो० वि०। पश्चा० १६ विव०। ज्ञानसारीयं तपोऽष्टकम् चान्द्रायणाऽदितपः चंदायणा य तहा, अणुलोमविझोमो तवो अवरो । झानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः। जिक्खाकवलाण पुढो, विषो बुझिहाणीहिं ।। १० ।। तदाभ्यन्तरमेवेष्टं,बाह्य तदुपबृंहकम् ॥ १ ॥ चन्द्रायणमिव चन्याय, तदादि च, प्रादिशब्दाद्भजामहाभआनुस्रोतसिकी वृत्ति-बालानां सुखशीलता । दासर्वतोभकारत्नावलीकनकावल्येकावलीसिंहनिष्क्रीमितद्वया. प्रातिस्रोतसिकी वृत्ति-निनां परमं तपः । ॥ ऽऽचाम्बवर्द्धमानगुणरत्नसंवत्सरसप्तसप्तमिकाऽऽदिचतुष्टयकधनार्थिनां यथा नास्ति, शीततापाऽऽदि :महम् । ल्याणकाऽऽदितपसामागमप्रसिद्धानां ग्रहः। तथेति वाक्यान्तरोतथा भवविरक्तानां, तवज्ञानार्थिमामपि ॥३॥ पक्केपार्थो गाथाऽऽदौ दृश्यः । अनुलोमविलोमतो गतप्रत्यागत्या, तपोऽपरमन्यत् । कथम् ?, भिक्षाकवतानां प्रतीतानां, पृथग्ने. सदुपायप्रवृत्ताना-मुपेयमधुरत्वतः। देन, विज्ञेयो झयो वृकिहानिभ्यामिति गाथाऽऽर्थः ॥ १८ ॥ झानिनां नित्यमानन्द-वृद्धिरेव तपस्विनाम् ॥४॥ पश्चा०१६ विव०। इत्थं च सुखरूपत्वा-त्तपो भ्यर्थमितीच्छताम् । रोहिएयादितपःबौद्धानां निहता बुधि-बौछाऽऽनन्दाऽपरिक्षयात्॥५॥ अम्लो वि अत्यि चित्तो, तहा तहा देवयाणिोएण । यत्र ब्रह्मजिनार्चा च, कषायाणां तथा हतिः । मुछजाणाण हिओ खलु, रोहिणिमाई मुणेयन्यो।।२३।। सानुबन्धा जिनाज्ञा च, तत्तपः शुचमिष्यते ॥६॥ अन्यदपि, अस्ति विद्यते, चित्रम, तप इति गम्यते । तथा तथा तेन तेन प्रकारेण लोकरूढेन, देवतानियोगेन देवताहे. तदेव हि तपः कार्य, बुानं यत्र नो नवेत्। शेन मुग्धजनानामव्युत्पन्नबुद्धिलोकानां, दितं खल्ल पथ्यमेव, येन योगा न हीयन्ते, नीयन्ते नेन्द्रियाणि वा ॥ ७॥ विषयाच्यासरूपत्वात् । रोहिण्यादिदेवतोद्देशेन यत्तडोहि. मूलोत्तरगुपणश्रेणि-पाज्यसाम्नाज्यसिकये । एयादि । (मुणेयञ्चो त्ति) ज्ञातव्यम्। पुंलिङ्गताच सर्वत्र प्राकृतबाह्यमान्यन्तरं चेत्थं, तपः कुर्यान्महामुनिः ॥७॥ अष्टन स्वादिति गाथाऽर्थः ॥ २३ ॥ ३१ अष्ट। देवता एव दर्शयन्नाह.. ('भिवाग' शब्दे नेपां चतुर्विधं तपो वक्ष्यते) (कियताऽन-1 रोहिणि अंबा य तहा, मंदउएिणया सब्बसंपयासाक्खा । शनेन किवती निर्जरा भवतीति । अमलाय' शब्दे प्रथ मुयसंतिमुरा काली, सिकाईया तहा चेव ।। २४ ॥ मभागे ४४४ पृष्ठे अष्टच्या) रोहिणी १ अम्बा २, तथा मन्दपुरियका ३, ( सब्यसंपयासोप्रकीसकतपांसि क्ख ति) सर्वसंपत् ४, सर्वसौख्या चेत्यर्थः । (सुयसंतिसुर एसो बारसभेओ, सुचनिबद्धो नगे सुणेयव्यो । त्ति) श्रुतदेवता ६, शान्तिदेवता चेत्यर्थः । “सुयदेवयसंति सुरा"ति वा पाठान्तरम् , व्यक्तं च । काली ८, सिहायिएयविसेमो न इमो, पइएएगोऽणेगभेउ ति ॥ ४॥ का ९, इत्येता नव देवताः। तथा चैवेति समुश्चयार्थः। "सबाश्या इह तपःशब्दस्य प्राकृतित्वेन पुद्धिङ्गनिर्देशः । एतदनन्तरोक्तं चेव" ति पाठान्तरमिति गाथाऽर्थः।२४॥ द्वादशभेदमुजयेषां मेदानां मीलनत्वात खत्रमिबलं शासमोक्तम, ततः किमित्याहतपस्तपस्या (मुलयब्वो त्ति) ज्ञातव्यम् । एतद्विशेषस्तु अनन्त। एमादेवयाओ, पमुच अवऊसगा न जे चित्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy