SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ (२.) श्राभिधानराजेन्द्रः। तव बणापति) चरिसश्चनया कदै भरघट्टाऽऽदिना कर्धाऽऽकर्ष. शनाऽऽविदुःखम्पयाध्यादिःखम्यान दुश्वत्वावशेषात,दुः. गया, तपमेन रविकिरणाऽऽदिमा संतापेन फ्रमेण शोषण खाऽश्मकस्य तपसोऽन्युपगम च दुखम्यैव तपस्टचे नान्युपगजलस्थ शोषणं नवेद, नवीनजलागमनमार्गो निभ्यते, मादिति भावः। तथाविशिष्टः प्रधानतरः सपस्वी सम्पते प्रति पूर्वस्वजसं च निष्कास्यत,जलदो रिक्तः स्यात,तिभावः ॥५॥ प्रक्रमः केनेत्या-तावशेषण हेतुना । कब कनेत्याह-सुधनेन भय दान्तिकमाह प्रधुरधनेन. धनी महाधना, यथा येन प्रकारणेति ॥२॥ एवं तु संजयस्साऽवि, पावकम्मनिरासवे । भथ सर्व पर दुम्सी तपस्वी प्रसज्यतां. को दोषः माहजयकोमिसचियं कम्म, तवमा निजरिजा॥६॥ महावपस्थिनश्चैवं. त्वन्नीत्या नारकाऽऽदयः।। पचममुमा प्रकारेण, पापकर्मनिराभवे सति पापकर्मणा प्रा. शमसौख्पप्रधानत्वाद्, योनिनस्पतपस्विनः ॥ ३॥ जिवाचानां निरोधेसनि, मयनस्यापि साधौरपि, कपमा महातपस्विनः विशितपोधनाः, प्रसम्यते इति गम्यते, चकारी द्वापशविन. सधकाहिसंचितं कर्म मिजीर्यते, प्राधिक्येन सायं दोचतरससुरमये, एवमुचप्रकारया,खात्या नव्यायेन.दुःखो मीयते । अत्र कोटाहणं पस्योपलक, कोटानियमस्य नपस्वी प्रयुपगमक्षकगोनेति भावानारकाऽऽदयो नैरयिकाss. असंभवात् ॥ ६॥उन ३०भ०। यः तेषां महादु:खितत्वात, दिशब्दान्मदाबेदनाभिभूततिबगा. तपाभ्यन्तरं.६बाह्यम-"इविडेये पाते। तं जहा. देः परिग्रह । हामः स पण सौख्यं शमौल्यम। यदाह-क्षणमं. बाहिरियतिरिष य ।से कि बाहिरपाया चारनिमामोवि मुनिवरो भदुरागगयमोहो । जं पायमुनिसुहं. PARप त बिहे नातं जटा-"अणसणं.कणोयरिया, कत्तो तंबकयट्टी बि?"॥३॥शरसौख्यं प्रधानं येबांहे,तेन या प्र. भिखायरियासपरिणामो कायकि सोपडिसंहीणया।" धामा ये ते तथा दभावस्तरवं, तम्मामतीरूपप्रधानम्वाद भ०२५ श.9 30/101001सभामा स्था। 5.खितम्यानित्यर्थः। योगिनः समाधिमन्तः शब्दः पुनरा.म. पा० । प्रा००। प्राचा०।नं। उत्त । जीन.। (भनश तपस्विनः भतपोधनाः..खामकापसोजावादिति नावना मादीनां व्याख्या स्वस्वस्थाने. "तेणं तबेणं तेपणं एगादप कुमा. त्यन्तीत्या प्रसज्यन्त इति प्रकृतमेवेति ॥ ३॥ हवं"तपोजन्यं तेजस्तप पय.तेन तेजोस्ने श्क्या। भ.१५श। पर एव स्वपकं निगमयन्नाह.. दुःखस्तत्वात्सपो म कायमिति केषामितनिरासः । युक्त्यागमयहिभूत-मतस्त्याज्यमिदं बुधैः। पैराम्पयुक्तेन तपो विधेयमसो वैराग्याष्टकानम्तरंसपोऽएक- प्रशसाध्यानजननात, पाय प्रात्माऽधकारकम् ॥४॥ मारज्यते। तत्रापि परमतमाशमान पाह युक्तिश्योपपत्तिः प्रागमश्चाऽऽप्तवचनं.ताभ्यांबहिनदननुपाति मुःखाऽऽत्मकं तपः केचि-न्मन्यन्ते तन्न गुक्तिमत् । तवाधितं युक्त्यागमयहिभूतं, तत्र युक्तिवाहितता प्रागग्दादशकर्मोदयस्वरूपत्वा-द्वनीवर्दाऽऽदिदुःखवत ॥१॥ ना। भागमयहिहना चैवमबगन्तव्या-"भाषियजिणवप्रमाणे, समसुख मारमा स्वजाबो यस्य नद सापक,नित् ?, ममत्तमाहियाण मऽस्थि उधिसेसी, अप्पाणमिम परम्मि यतो घ. तपोऽनशनादिरूपमिनि कृत्वा.केचिदनधिगनपारगताऽऽगमग जे पीममुनभो चि" ॥३॥ घनशनाऽऽदीन स्वकासपीमाप्रतीने. भांधी, मन्यन्ते अभ्युपगरुन्ति । तदिति तपो न नैव, युक्तिमा घेति। मत इति, यम्मादनन्तगेदिधणोपेतमत पम्मादेतो. व उपपण्या सातं न, मोकाङ्गं तप एयन संभवती त यावत् । स्याज्यं ज्यागादेमिरमनशमाऽऽदि दु खाऽस्मकं तपः कैरित्याहअथ दुःखाकमपि सत्क.स्मान मोक्ताभित्याह-कर्मोदयस्व. युधयुक्त्यागदपक,न तेलोंकरुत्या प्रतिव्यं नयति.पुरउपन्यादिति । प.मोद योऽसातवेदनीया 55दिकर्मविपाकः स्वरूपं स्वाभावप्रसादितिदृदयमातथाऽस्माऽपकारकं स्वस्यानर्थ नब. स्यायो यस्य तत्तथा तनावस्तवं तस्माता तथाहि-नयम्यन धनामई.कुतः१.प्रशस्तध्यानजननाव अप्रस्ताभ्यवसायोरपा. शनादिषु कृषिपालाऽमयः परिषहा,तेच वेदनीयकर्मोदय दकन्यात, यो बाहुल्येन,नत्यते हि भोजनायभाये अप्रशस्तं सपाचा भागमे भूयन्ते,इति वेदनीयकोदयाममकमनदाना55. ध्यानम् । यदाह-"माहारबर्जिते देडे,धातुक्षोभ प्रजायते । तत्र दिकदियस्वरूपन्याच न मोका तस्किशिदिस्यार-बनीया चाऽधिकमयोऽपि, चिस_शं समानते॥५॥हभप्रायोबिदुखपत्-गयाहिमतासामिय। प्रयोगकम यत्फमोदय. ग्रहणात थीमन्महायोगादभिभिवारपरिधागे वर्शित इति, मम्भौशायथा गवादिदु:खं, कर्मोदयम्वरूपं च सपः, अतोऽपि स्याज्यमेव चुरिति प्रक्रम इति पूर्वपकः ॥४॥ RAHIM मोकासमिति शिवम् । अयं स योकामा भत्र रिरुत्तरमाहकगाथामुपजाप्य मयाऽभिहित:-" एपण जंपिके. पनइन्द्रिययोगाना-महानिश्चदिवा जिनः। बोई दुहं नि मोक्चंग । कम्मरियागरणभो भणति यतोऽज तत्कथं न्वस्य, युका स्याद् :स्वरूपता ? || एवं पिपडिसुद्धं ॥१॥" इति।। पूर्वपकवादिना यदुक्तम् खाऽस्मकं तपो न युक्तिमत.कर्मोदय. Rथ दुःखस्परपस्यापि उपसो मुक्तिमत्वाभ्युपगमे पर एच स्वरूप यातना दुःखत्मकमिति विशेष तपसोनसिद्धाप्रति प्रसङ्गमाह ताबदायदयनि-कथम,मनच चित्तमिडियाणि न करणानि, सर्व एव च मुख्येवं, तपस्वी संप्रसज्यते । योगाचप्रत्युपेकणाऽऽदय संयमव्यापारा मनइन्द्रिययोगाः तेषा. विशिष्टस्तविशेषेण, मृधनेन धनी यया ॥३॥ महानिरमाबाधता, चोदिता अनिहिता अथवा-बादः समु. बये, तेनानुप्लुतता बदिता उका.जिनस्तीर्थकरैः,यतो यस्मा. सर्थ एव निरवशेष एवं यःकश्चिद दुखी दुःखवान्, चदादो। कारणात, अन तपसि । यदाहदुषणाम्तरसमुपये,एवं दुःखाऽमकस्याऽपि तपसोयुक्तिमत्या. “सोदुबो कायम्बोजेण मणोऽमंगलं न बिते । भ्युपगमेसात, सतपस्वी तपायुक्तः संप्रसज्यते मात,मन- जेण न दियदामी, जेण य जगान हायति "ta Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy