SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ (२१५५) तमुक्काय भाभधानराजेन्मः । तमुक्काय स्तम् । (तिहिं भरकरानिवापा ति)तिमृनिश्चप्युटिकाभि- इति शोकान्धकारः, देवानामप्यन्धकारोऽसौ, तस्वगरप्रभाया रित्ययः । (तिसनखुत्तोत्ति) त्रिगुणाः सप्त मिसप्त. निसप्तत्रा- अपि तत्राप्रजासनादिति देघान्धकारः अत एव ते बनवतो रान् त्रिसप्तकृत्वः, एकविंशतिधारानित्यर्थः। (हति) शी- प्रयेन तत्र नश्यतीति श्रुतिरिति । तथाऽन्यानि बग्यारिकाघम् (प्रत्येगश्यामत्यादि) संस्थानयोजनमानं व्यतिव्रजेत् इतरं र्याऽऽश्रयाणि-वातस्य परिजननान् परियोगला.परिष श्य. तु नेति । ( उराला बलाहय सि) महान्तो मेघाः (संसेयं ति रिघो,वातस्य परिघोबानपरिषः,तथा वातं परिघवत् क्षोभयति ति) संस्थेदन, मूईनं, वर्षणं च (वायरविजपाए ति) ह हतमार्ग करोतीति वातपरिकोभः, बात एव वा परिचस्तंचो. नवादरतेजस्कयिका मन्तव्याः, व तेगं निषेत्स्यमाणस्वात, जयति यस्य तथा। पाठान्तरण-वातपरिकोज इति।कानिक किंतु देवप्रभावजनिता भान्धराः पुजलास्त इति। (णऽस- परिधो देघपरिकोभ इतिचाऽऽद्यपदयस्थाने पश्यते। देवानारय विमाहगसमावहोणं तिन इति योऽयं निषेधो बादरधि मरगयमिय बलबन्द्रयेन नाशनस्थामस्वाचःस देवारस्वमिति। बीतेजप्तोः सोऽन्यत्र विग्रहगतिसमापन्नान् बिग्रहगत्यैव बादरे देवानां व्यूहः सागरादिः सामामिकम्यूह श्वको इस से भवतः पृथिवी हि बादरा रत्नप्रभ ऽद्यास्वष्टासु पृथिवीषु गि. धिगमस्यास देवन्यूह इति । तमस्कायस्वरूपप्रतिपादनायैक रिविमानेषु च, तेजस्तु मनुज केत्र एवेति, तृतीया चेह पश्चभ्य- (मुकाए णमित्यादि ) सूत्रं गतार्थम् । किंतु सौधमादीधै प्राकृतत्वादिति । (पत्रिपरसओ पुण अस्थि सि) परिपाव. ना55वृणोत्यली, कुक्कुटपजरमस्थानसंस्थितस्य तस्य प्रति. तः पुनः सन्ति तमस्कायस्य चन्द्राऽऽदय इत्यर्थः। (काबूतणि पादनात । उक्तं च-“तमुकाए जं भले! किसंठिप पाते। या पुण सा इति)ननु सस्पार्श्वतश्चन्द्रादीनां सद्भावात्तप्रना. गोयमा ! अदे मगमूलसंम्पि, उगि कुक्कुरूपंजरसंचिप विताऽस्ति ?, सत्यम, केवलं कमात्मानं दूषयति तमस्काय पत्ते।" इनि । स्था०४ा०२ उ०। परिणामेन परिणमनास्कदूपणा. सैव कदूषणिका । दीर्घता च अथ पृथिव्यापपर्यायतां पृथियक्कायौ जीवपुत्रप्राकृतत्वात्, अतः सत्यप्यसावसतीति । (काले त्ति) कृष्णः (का. रूपाविति तत्पर्यायतां प्रश्नयनाहलजाले त्ति) कामोऽपि कश्चित कुतोऽपि कालो नावभासत तमुक्कायस्स एणं भंते! का नामधेज्जा पएणता? गोयमा ! इल्यत आह-कालावजासः। कालदीप्तिर्ग, (गंजीरलोमहरिस. जणणे त्ति) गम्भीरइवासी भीषणत्वाद्रोमहर्षजननश्वेति ग. तेरेस नामधेजा पत्ता। तं जहा-तमेइ वा, तमुक्काएइ वा, म्नीररोमहर्षजननः । रोमहर्षजनकत्ये हेतुमाह-(भीमे त्ति)नी अंघकारे वा, महंधकारई वा, लोगंधकारे वा, लोगतमिपः (उत्सासणए त्ति) उत्कम्पहेतुः। निगमबन्नाद-(परमेव्या. स्से का,देवंधकारे वा,देवतमिस्से वा,देवारमेइ वा, देव. दि)यत पचमन एबा55-(देथे विणमित्यादि) (सपढमया. चूहई वा, देवफलिहेइ वा, देवपडिक्खोजेइ वा, अरुणोदएइ एत्ति) दर्शनप्रथमतायाम् (खुब्भाएजति ) कन्नीयात् तु. भ्यत, (अहे णमित्यादि)अथैनं तमस्कायमभिसमागच्छेत् प्र वा समुद्दे । तमुकाए गंमते : किं पुढविपरिणामे, जीवविशेततो भयात् (सीई सीहं ति) कायगतेरतिघेगेन (तु: परिणामे,पाउपरिणामे, पोग्गलपरिणाम गोयमा नो पुढरितुरियं ति) मनोगतरतिवेगात्।फिमुक्तं भवति ?-क्षिप्रभेव विपरिणामे, आउपरिणामे घि, जीवपरिणामे वि,पोग्गलप(वीवएजत्ति) व्यतिबजेदिति । ज०६ श५ उ01 रिणामे वि । तमुकाए गंजते सव्वे पाणा नूया जीवा सत्ता तमकायस्स णं चत्वारि णामधेजा परात्तातं जहा-त पुढविकाइयत्साए जाव तसकाश्यत्ताए उवाणपुला ?, मेइ वा,तमुकायेवा , अंधकार वा, महंधकारेइ वा । तमु हंता । गोयमा ! असई अमुवा अणंतखुनो, णो चेवणं कायस्सग चत्तारिणामधेजा पत्ता । तं जहा-प्रोगंध. बादरपुढविकाइयत्ताए, बादर अगणिकाइयत्ताए। यारे वा, लोगतमसेरे दा, देवंधयारेइ वा, देवतमसेइ वा । (तमेश वा इत्यादि)तमः, अन्धकाररूपत्वात शति एतद् वा तमुक्कायस्स पं चत्तारि णामधेजा पत्ता । तं जहा-वाय विकल्पार्थः, तमस्काय इति चा; अन्धकाररशिरूपत्वात्, फलिहेवा,वायफबिहखोजेक्वा.देवारोवा,देववृहे वा। अन्धकारमिति वा; तमोरूपत्वात्. महान्धकारमिति या महा तमोरूपस्वात, लोकान्धकारमिति चा, बोकमध्ये तथाविध. नमक्कारणं चत्वारि कप्पे प्रावरिचा चिट्ठातं जहा-सो. स्याग्यस्यान्धकारस्याभायात, एवं लोकतमिनमिति वा देवाइम्भीसाणं सणंकुमारमाहिंदं । न्धकारभित्ति बामदेवानामपि तत्रोद्योताभावेनाम्धका Issrम. (तमुकायेत्यादि) सूत्रत्रयं सुगमम् । नवरं तमसोकायप-| भावात्। एवं देवतमिस्रमिति वा, देवाऽरण्यमिति ना, बनरिणामस्वरूपस्याऽधकारस्य कायःप्रवयस्तमस्कायो,योद्यसं. चदेवभयानश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात्, क्यातनमस्यारुणवरानिधानद्वीपस्य बाह्यवेदिकान्तादरुणावा- देवव्यूह इति वा, देवानां दुर्जेद्यत्वाद् व्यूह इष चक्राऽऽदिम्बूद क्यं समु द्विचत्वारिंशद्योजनसहस्राएयवगाह्योपरितनातू ज- श्य देवव्यह, देवपरिघ पति वा देवानां जयोत्पादकत्वेन गमलान्तादेकदेशिकया श्रेण्या समुस्थितः सप्तदशैकशित्यधि- नविघातहेतुत्वात, देवप्रतिकोभ इति वा; तत्काभहेतुत्वात् . कानि योजनशतानि कर्द्धमुपस्य ततस्तिर्यविस्तृणन् सौधर्मा- रुणोदक इति या समुफः अरुणोदकसमुफः, जमविकारस्वादि. उध्दीन चतुरोदेवलोकानावृत्योर्द्धमधि ब्रह्मबोकस्य रिधिमान- ति। पूर्वै पृथिव्यादेस्तमस्कायवाच्यता पृष्ठा, अथ पृथिव्य. प्रस्तट संप्राप्त ,तस्य नामान्येव नामधेयानि तम इति तमोरूपस्वा. कायपर्यायतां पृधियकायौ जीवपुभयरूपाविति सत्पर्यायां द, इति रूपप्रदर्शने, वा विकल्पे, तमामात्ररूपताऽभिधायकान्य:- प्रश्नयनाद-(तमुकाप णमिति) बादरवायुवनस्पतयःप्रसाश्चत. पानि चत्वारि नामानि । तथा पराणि चत्वार्यवारयन्तिकनमोह. प्रोत्पद्यम्ले अष्काये तत्पत्तिसम्ञवादन वितरेऽस्वस्थानस्वापताभिधायकानीति बोके भयमवान्धकारो नान्योऽस्त. हातबकम-(मोचेवणं इत्यादि).६श... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy