________________
(२१५१) तमिरस भनिधानराजेन्द्रः।
तमुक्काय समिस्स-तमिस्र--न । अन्धकार, स्था० ४ ग. ३००।
ব্লিাষ্ট কিলবিধবীমা বিল বাঘিনা স্ব ৯
त्येकमसंख्यातयोजनसाम्रा नवन्ति, नवरं केवल मिदमसंख्यासमुक्काय-तमस्काय-पुं०। तमसोऽकायपरिणामस्वरूपस्याम्ध
तयोजनसहस्रारूपं च प्रमाणं विस्तारे प्रवनि वलयाकारानकारस्य कायः प्रबयस्तमस्कायः। अकायपरिणामम्पतमःप्र
द्ध यदली तमस्कायक्रमण विस्तरति, तदानीमिदं प्रमाणमयपये, प्रव. २५५ द्वारा स्था० । तमस्कायस्थ व्यत्वम्
सेयमिति भावः । अस्य च तमस्कायस्य महत्वमित्यमागमजंबुद्दीवान असं-खेज्ज इमा अरुणवरसमुदायो।
विदः प्रनयन्ति-यथा यो देवो महर्डिको यया गत्या तिसपायालीससहस्से, जगईड जलं विलंघे ॥ ४१३॥ निश्चप्पुटिकाभिरेकविंशतिनारान् सकलं जम्बूद्वीपमनुपरिसमसेणीऍ सत्तरम, एकवीसाई जो असयाई । वृत्याऽऽगत,स एव देवः तयैव गया पतिरपिमासैःसंस्थाउल्लसिनो तमरूवो, बलयागारो अबुक्काओ ॥ ४१३॥
तयोजनविस्तारमेव तमस्कार्य व्यतिव्रजेन्नेतरमिति । यदा चक.
हिनदेवः परदेयाः सेवाहेवाकपरस्स्वाहाराऽऽदिभिरपराधमा. तिरिअं वित्थरमाणो, आवरयंतो सुरालयचउकं ।
धणे, तदा बलवदेवभयात्यालास्य देवानामपि रितयाऽऽयि. पंचमकप्पेऽरिष्ठ-म्मि पत्यमे चनदिसिं मिलिओ ।।१३।। भावकत्वेन गमनविघातहेतौ तस्मितमस्काये निलीयत इति। जदीपादसंख्ययतमोयोऽसावरुणवरसमुहातमाश्रिय द्वि. प्रव०२५५ द्वार। चत्वारिंशद योजनसहस्राणि जगत्या जबं विलय, समश्रेपया किमियं जते ! तमुक्काए त्ति पवुच्चइ-किं पुढवितमुक्काए सभभिन्तितया पक/वशत्यधिकानि सप्तदश शतानि यायद्वन
त्ति पवुच्च, श्रानतमुक्काए चि पवुरच? गोयमा ! नो याकारस्तमोरूपो, देवानामपि तत्रोद्योताभायेन महाम्धकारास्यकत्वात् अकाय उद्यसितः। अयमर्थः-एतस्माजम्बूद्वीपा.
पुढवितमुक्काए ति पवुच्चा, आनतमुक्काए ति पञ्चइ । से त्तिर्वगसंख्यातान् बीपसमुत्रान् व्यतिक्रम्यारुणवरनामा द्वीपः
केण्डेणं । गोयमा ! पुढविकारणं अत्यगश्र सुजेए संसमस्ति, तद्वेदिकापर्यम्ता द्विचत्वारिंशयोजनसहनापयरुण. पकासेश, अत्यगइए देसं नो पकसिइ, से तेण्डेणं ।। परं समुझमवगाहाऽत्रान्तरे जलोपरितनत खाद्यमेकर्षिशस्युः
(किमियमित्यादि) (तमुकमाए ति) तमसा तमिम्रपुद्र. तराणि सप्तदशयोजनशतानि यावत्समभिष्याकारतया गत्वा
लानां कायो राशिस्तमस्कायः । स च नियत पवेद स्कपायाऽऽकृतिरकायमयो महाधिकाररूपस्तमस्कायः समुल्ल.
म्धः कश्चिद्विवक्तितः, स २ तारशः पृथ्वीरजःस्कन्धो वा सित शति । अयं तिर्यक विस्तरन् सुराज्ञयचतुम्कं सौधम्मैश:.
स्यादुदकरजःकन्यो या न स्वन्यः, तदन्यम्यातारशस्वादिলালমােনাইঘৗনঅমান্সাচ্চা
ति । पृथिम्यग्विषयसन्दहादाह-(किं पुढवीत्यादि ) व्य. सायद् गतो यावत्पञ्चमे ब्रह्मलोकनामके कल्पे तृतीयेऽरिष्टवि.
कम् । ( पुढविकाए णमित्यादि) पृथ्वीकायोऽस्त्येकः कधिमानप्रस्तरे चतसृष्यपि दिक्षु मिक्षित इति ।
छुभो भास्वरो, यः किंविध इत्याह-देशं विवक्षित क्षेत्र. अथ तमस्कायस्य संस्थानमाह
स्य प्रकाशयति, भास्वरत्वाद् मण्यादिवत्. तथाऽसत्येकः पृथि. हेहा मल्लयमूल-हिडिओ उपरि भसोपं जा । वीकायो देशं पृथिवीकायान्तरं प्रकाश्यमपिन प्रकाशयति, प्र.
जास्वरत्वादन्धोपनवदू, नैवं पुनर कायः,तस्य सर्वस्याप्यप्रका. कुक्कुमपंजरगाऽऽगा-रसंठिो सो तमुक्काभो ॥४२॥
शकतात, ततश्च तमस्कायस्य सबवाप्रकाशकत्थादष्काअधस्तादधोभागेन मनु कमलस्थितिस्थितो-ममुकं सरावं,त.
यपरिणामतैव । भ०६ श०५ उ०।। स्य मुखं बुध्नस्तस्य स्थितिः संस्थान तथा स्थितो व्यवस्थितः,
अत्र न्यायमार्गानुयायिनः सनिरन्ते-ननु पृथिव्यादीनां चतु. शराबबुनाऽऽकार इति जावः। उपरिष्टाय यावत् कुक्कुटपाज
गो सका वर्णयन्तु सन्यताम, तिमिरच्छाययोस्तु व्यतावा. राकारसंस्थिता, स पूर्वक्तिस्वरूपः तमस्कायो भवति,नमसां
चोयुक्तियुक्तिरिकैव, नासामनाव पर हितमश्वगाये गदतां स. तमित्रपुमलानां कायो राशिस्वमस्काय इति । स्थापना
चाये। तथाहि-शशधरदिनकरफरनिकरनिरन्तरप्रसारासंभवे प्रथाऽस्य तमस्कायस्य विष्कम्भं परिधि च प्राऽऽह
सर्वतोऽपि मति तम इति प्रतीयते, यदा तु प्रतिनियतप्रदेशसुविहो से विखंभो, संखेजो अत्थि तह असंखेजो। नाऽऽतपत्रादिना प्रतिबद्धस्तेमापुओ यत्र यत्र न संयुज्यते, तदा पढमम्मि य विक्खंभे, संखेजा जोयणसहस्सा ॥१६॥
तत्र तत्रच्चायोक्ति प्रतीयते. प्रतिबन्धकामाचे तु स्वरूपेणाऽऽ लोक. परिही ते असंखा, वीए विक्खनपरिहिनाएहिं ।
समालोक्यत इत्यालोकाभाव एवं तमश्वाये। यदि च-तमो
बन्यं भवत्तदा रूपिव्यसंस्पर्शाव्यभिचारात् स्पर्शच. इंति असंखसहस्सा, नवरमिमं होइ नित्यारो॥४१७॥
व्यस्य च महतः प्रतिघातहेतुत्वात्तरलतरतुगततरङ्गपरम्पद्विविधो प्रिकारः (सेति)तस्य तमस्कायस्य विष्कम्मो रोपेतपारावारावतार श्व, प्रथमजलधरधाराधोरणीधी ताजविस्तरो भवति-संख्यातः, तथा असंख्वातश्च । तत्र प्रथमे वि. नगिरिगरीयःशुङ्गप्रतिवादिनीव, निर्यनिर्करकाकारिवारिदुर्वा. कम्भे प्रादित प्रारज्य ऊर्द्ध संस्येययोजनानि यावत्संख्येययो. रशीकरासारसिव्यमानाऽभिरामाराममहीरुहसमूहप्रतिच्छजनसहनाःप्रमाणतोभवन्ति । परिधी परिक्केपे पुनस्त एव यो. वच प्रवृत्ते तिमिरभरे सञ्चरतः पुंसः प्रतिबन्धः स्याजनसहना असंन्याताः, अधस्तमस्कायस्य संख्यातयोजनवि- स्। भूगोलकस्येव चाऽस्याययवभूतानि स्वराष्टावयविरुण्यास्तृतत्वेऽप्यसंख्यातद्वीपपरिक्षेपतो बृहत्तरत्वात्परिकेपस्यासं. णि प्रतीयेरन्, एवं गयायामपि, इति कथं ते हव्ये जवेताम्। स्यातयोजनसहस्त्रैः प्रमाणत्वमविरुकम् । मान्तरपढिपरिकेप- अत्राभिदध्मदे-तमसस्तावदभावस्वनाचतास्वीकृतिरानुभविकी, विभागस्तु नोक्ता, उन्नयस्याप्यसंस्थातवया तल्पत्वादिति।वथा। भानुमानिकीवा ।म तावदानुभविकी, यतोनावानुभयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.cg