SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ (२१ ) तपोरिह प्रन्निधानराजेन्डः। तप्पडिबद्ध प्रत्रै जावना--यत्राऽपराधे कृतकरणाऽऽचार्यस्य पारा थवा-तदुभयं पालोचनामिच्याइतोनयरू प्रायश्चित्तं विनि. शिके, तवापराधे प्रकृतकरणाचार्यादीनां दीर्घपति- दिघम। क्रमेणानवस्थाप्याऽदीनि प्रायश्चित्तानि भवन्ति । तथा यत्रा. इदं चोक्तस्वरू प्रायश्चित्तं परिणामानुरूपे. पराधे कृाकरणावार्थस्याऽनवस्थाप्य,तत्रैवाऽपराधे शेषाणां जैव दद्यादित्याहसक्षेत्र कमेण प्रायश्चित्तानीत्येवं सर्वदधिपतिषु नायना कार्या। उक सप्रपथं पुरुषधारम। श्रामायणकामम्मि वि, संकेसबिमोहिमावओ ना। सम्प्रति सेवनामाह होणं वा अहियं वा, तम्मेत्तं वा वि दिजाहि ॥७॥ प्राउट्टियाइ दुप्प--मायकप्पेहि वा निसेविजा। श्राझोचनाकानेऽपि कमप्यपराधविशेष यः सर्वथा न प्रकादलं खित्वं कालं, भावं चाऽऽसेवए पुरिसो ॥७॥ शयति कथयति, कथयन्नप्यई कथितं या करोति,स संक्लिपु परिणाम इति ज्ञात्वा तस्याधिकमपि दद्यात्, यः पुनः संवेगममाकुष्टिकया- उपत्य सावधकरणोत्साहाऽऽस्मिकया, दर्पप्रमाद- पगतो निन्दागहोऽदिभिर्विशुरूपरिणामः, तस्य हनिमपिदद्यात, कला,दों धावन हेपनवल्गनाइदिकः हास्यजनकवनाऽऽदि. यःपुनध्यस्थपरिणामः, तस्य तन्मात्रमेव दद्यात् । दर्परूपोत्राप्रमादोरात्री चाप्रनिलेखनाप्रमार्जनाऽऽद्यनुपयुक्तता, कल्पः करणे दर्शनाऽऽदिचतुर्विशतिरूपे सति गीतार्थस्य कृ. | ওমবার্থ যাইतयोगिन उपयुक्तस्य यतनयाऽऽधाकमांजधानरूपः, तेरेतेश्चतुभिः इय दवाई बहुए, गुरुसेवाए य बहुतरं दिज्जा। प्रतिमेवनारूपैरासेवकः पुरुषो निषेवेत प्रतिसेवेत, द्रव्यमाहारा- हीणतरे हीणतरं, हीणतरे वा वि जोमु ति ॥७॥ दिकं किञ्चिदशुरुमध्याइदीततेत्र निममम्बाऽऽदिकं स्तोकलो. इत्यमुना प्रकारेण अन्याऽऽदौ द्रव्यत्रकासनावाऽऽस्ये प्रतिसबिते काभयंसायोजनद्वयं यावदविद्यमानवसतिप्रदेशं यत्र सम्पू. बहुगुणिते प्रचुरदोषयस्येन सर्वथा वा विपरीतलकणया या र्णा जिक्का न सभ्यते,कालो दुभकाऽऽदियंत्र सर्पयाऽHISऽदिन प्रा. बहुदोभे गुरुसेवायां गुरुतरायां प्रतिसेवायां कृतायां बहुतरं प्राप्यते, प्रतिमेवेत अपमाशयः साधुना महति के काझेच गत्वा यश्चित्तं दद्यात् । दीनतरेऽपदोघे द्रव्याऽऽदिके प्रतिसबिते स्पेयम्,आकुहिकाऽऽदिभि सर्वग्निमाम्याऽऽदिक क्षेत्र दुष्काळ हीनतरमल्पतरं वा प्रायश्चित्तं दद्यात् । ततोऽपि हीनतरे च प्रतिसेवमानः संयमाऽऽन्मधिराधने प्राप्नुयात्। भावं वहष्टना हीनतराद हीनतरं यावत् सर्वहीने इत्यल्प दोषे द्रव्याऽऽदो म. मस्याऽऽदिकं प्रनिसवेत, माकुट्टिकादिनिरहितानावधाऽऽदिक स्यल्पीयस्यां सेवायाम । (मेसु ति) केपणात् हासः कार्यः, भुक्वा ग्लानत्वाऽऽदिक नाबमुत्पाद येदित्यर्थः। नक्ताः स्वरूपतः सर्वस्तोकं तपो देयमित्यर्थः। प्रतिसेवनाः । तासां प्रायश्चित्तमाह कुत्रापि च सर्वयाऽपि हासः क्रियते,शति प्रतिपाद यत्राहनं जीयदाणमुत्तं, एवं सन्नं पमायसहियस्स। कोसिजइ सुबह पि हु, जीएणंऽनं तवारिहं वाओ। इत्तु चिय गणंतर--मेगं हित्तु दप्परो ।। ७५॥ वेयावच्चगरस्स उ, दिज साणुग्गहतरं वा ॥ ७ ॥ बजीतदानं जीतन्यवहारे तपोदानमुक्तम्, एतत्सर्व प्रायः प्रमादसहितस्य, प्रमादप्रतिसेवना प्राग्गाथाविवरणव्याख्यात इह जीतेनायक गुरुनिर्वितीर्ण परामासाऽऽदिकं तपो वहतः ग्याऽऽदिसेवना भणिना। इत एवं प्रमादप्रतिसेवकप्रायश्चित्ता. पञ्चकेप्यपि दिवसेषु गतेष्वन्यश्चातुमासिकं पापमासिकं बात. देक स्थानान्तरं वयेद् दर्पवतः । अयमर्थः-प्रमादप्रतिसेवनया पोहे व समापनं, ततस्तत् किप्यते सुबहुकमपि हास्यते, निनमासलघुमासगुरुमासचतुलंघुवतुर्गुरुवल घुषगुरूणामा. सर्वथाऽपि तत्तस्य न दीयते इत्यर्थः । वैयावृत्यकरस्य च सापसी निर्विकृतिकपुरिमा कासनाचामाम्ल चतुर्थषष्ठाऽऽख्य नुग्रहतरं या दीयते। कोऽधः-यावन्मात्र तपश्तप्यमानः स चैयातपो दीयते, दर्पप्रतिसेवाकारिणस्तु मिन्नमासाऽऽदीनामापत्ती वृत्यं कर्तुं शक्नोति, तस्य तावन्मात्रमेव तपो दीयतेनाधिकम् । सस्यां स्थानान्तरवृद्धिः कार्या, निर्विकृतिक मुक्त्वा परिमार्गएष सप्रपश्चस्तपोऽप्रायश्चित्तविधिः। जीत०। दीनि दशमान्तानि तपांसि देयानीति ॥ तप-तप-पुं०। नदीप्रवाहेण प्लाग्यमाने दादानीयमाने काष्ठप्राउट्टियाइ गएं-तरं व सहाणमेव वा दिजा। समुदाय, भा.म.१०१ नए । प्रका० । उहुपके, ज.११ फप्पेण पमिकमणं, तभयमहवा विणि दिड ।। ७६ ॥ श.१०१०। विशे० । नं.। मा० चू०। प्राकृद्धिसाप्रतिसवायां साधोः स्थानान्तरं वा दद्यात्, दर्प•| .. तप्पक्खिय-तत्पातिक-त्रि० । तेषां विवक्षितानां संविग्नानां प्रतिसेवाकारिणः सकाशात् स्थानवृदयादिकं तपःस्थान वित. पकस्तस्पकः, तत्र भवस्तरपातिकः । व्य. १ उ० । तस्य रेत, दासविनो दिजिनमासाऽऽद्यापत्तौ पुरिमाऽऽदीनि द. प्रयोजनेषु सहाये, भ. ३२०७०। शमान्तानि दीयन्ते । अस्य कासनाऽऽदीनि द्वादशान्तानि देतप्पज-तात्पर्य-न० । तस्परस्य भावः, प्यम् । वक्तुरिछायाम्, यागि। स्वस्थानमेव वा दद्यात्। इहाऽऽपत्तिरूपं प्रायश्चिनं स्वस्था- | अभिप्राये, तत्परतायांचा प्राचा०१७०३ भ०१ उ०। ममुच्यते,यथाऽऽकुट्टिकया पञ्चेनिध्ययधे मूवम,अन्य चापि चा परिमाण-तत्पतिपक-पुं० तद्विरुयथा-परिणतप्रतिपक्का कुष्टिकया यत्रापराधे यद्भिन्नमासादिकभुक्तं, तत्तत्र स्वस्थान, अपरिणताः । नि०यू०१.3.। तदेवाऽऽकट्टिकाप्रतिसेविनां दद्यादित्यर्थः। कल्पेन कल्पप्रतिसेवा नया प्रतिलेवितो प्रतिक्रमणं मिथ्याऽस्कृतं प्रायश्चित्तम.तप्पमिवरू-तत्पतिवा-त्रि.तिदभाविनि, पो०१विधा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy