SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ (२१०५) तद्धियए अभिधानराजेन्द्रः । तपोरिह कारे, भकारे, पोत्यकारे, चित्तकारे, दंतकारे, लेप्पकारे ।। ते । तं जहा-अरिहंतमाया, चकट्टिमाया, बसदेवमाया, सेत्तं सिप्पनामे । वासुदेवमाया, रायमाया, मुणिमाया, वायगमाया । सेचं वस्त्रं शिल्पमस्येति चारिखकः, तन्त्रीवादनं शिल्पमस्येति ता. भवचनामे। त्रिकः। “तुनाप तंतुवाए" इत्यादि प्रतीतम् । प्राक्षेपपरिहारौ (तिस्थयरमाया इत्यादि) तीर्थकरोऽपत्यं यस्याः सा तीर्थक. तूतावेव । यदिह पूर्व चक्रभिद् वाचनाविशेषे प्रतीतं नाम :- | रमाता । एवमन्यत्रापि सुप्रसिझेनाऽप्रसि विशिष्यते । अतः श्यते, तदेशान्तरकदितोऽवसेयम्। तीर्थकराऽऽदिनिर्मातरो विशेषिताः। तद्धितनामत्वभावना त. अथ श्लाघातद्धितनामोच्यते थैव । गतं तद्धितनाम । भनु । से किं तं मिलोभणामे । सिसोप्रणामे प्रणेगविहे पापत्ते। तधियय-तचितज-न० । तस्यिए' इतिशब्दार्थे, अनु० । सं जहा-समणे, माहणे, सव्वातिही । सेत्तं सिलोगणामे । | तछन-दृपा-प्रव्य । “नत्यूनौष्टः"॥८॥४॥ ३१३ ॥ इति (समणे इत्यादि ) श्रमणाऽधीनि नामानि साध्याऽथेषु सा. वास्थाने द्धन इत्यादेशः।"ऋतोऽ" :२६॥ऋदतो दोस्तः धादिषु कढान्यतोऽम्मादेव सूत्रनिवन्धनात् क्लाध्यार्थास्ताद्ध- दस्य तः। प्रा.४पाद । विलोक्येत्यर्थे, वाच०। साः, तदुत्पत्तिहेतुनूतमर्थमा वाऽत्रापि प्रतिपत्तव्यम् । व्यम् । तपागच्च-तपागच्च-पुं० । घोरतपःकारित्वेन तपाविरुदप्रा. संयोगतकितनाम ताजगचन्छसूरेः प्रतिष्ठिते गच्छे,तपा इतिशयस्ततार्थको देशीसे किं तं संजोगनामे । संजोगनामे अणेगविहे परमत्ते। तं प्रसिकः। यथा तत्काले विरुदतया प्राप्तस्तथैव सर्वैरेव विद्वद्भिजहा-रणो ससुरए,रको जमाउए, रखो साले,रमो दुते,रणो व्यंचहियते । केचित्तु तपोगच्च इति शुरूसंस्कृतमपि व्यवहरन्ति। जगिणीचई । सेत्तं संजोगनामे । जै.इ०। राज्ञः श्वशुर इत्यादि । अत्र संबन्धरूपः संयोगो गम्यते। तपोरिह-तपोऽई-न० । प्रायश्चित्तभेदे, जीता। अत्रावि चास्मादेच कापकात्तचिननामता,चित्रं च पूर्वगतं श. साम्प्रतं भावाऽऽदिविषयं तपोऽहै प्रायश्चित्तमाहमप्राभृत अप्रत्यक्षं च, अतः कथमिद भावनास्वरूपमस्माह- हट्टगिलाणा नाव-म्मि दिज हस्सन न गिनाएस्स । शैः सम्यगवगम्यते। समीपतस्तिनाम जावइयं वा विसहर, तं दिज सहिज वा कालं ॥६॥ से कितं समीवणामे।समीवणामे प्रणेगविहे पत्ते ।। भावे भावतः, कश्चिदालोचनाग्राहीहष्टो नीरोगः समर्थः।क. जहा-गिरिसजीवे णगरं गिरिणगरं, विदिसिसमीचे एगरं श्चिद ग्लानो रोगी शक्तिविकत इत्येतद्विचार्य (दिज हट्टम्स नउ गिलाणस्स) तुशब्दस्य विशेषणार्थत्वात् दृष्टस्य जीतोक्तादविदिसिणगरं,वेनायसमीवे णगरं बनायणगरं,णगरायसमीवे धिकमपि दद्यातू, तानस्य तु न दद्यात्, जीतोक्तादनं वा दद्यानगरं गगरायणगरं । सेत्तं समीवणामे। त् । यावन्मात्रं वा विषढ़ते कर्तुं शक्नोति,तत्प्रायश्चित्तं तावन्मात्र गिरिसमीपे नगरं गिरिनगरम् । अत्र "अदरमवश्व "॥४॥ दद्यात् ,कावं वा सहेत-यावता प्रगुणो भवति तावत्प्रतीक्ष्य रो२।७.॥ (पाणि.) इति भए न जबति, गिरिनगरमित्येष गनिवृत्तौ समर्थस्य दद्यादित्यर्थः । उक्तो नावः ॥ ६॥ प्रतीतत्वात विदिशाया भदूरजयनगर वैदिशम् । अत्र तु "भदर संप्रति सप्रपञ्च पुरुषद्वारमाहप्रवश्व"॥VI२।७०इति (पाणि) अण् भवत्येच, इत्थं परिसा गीयाणीया, महासहा तह सढाउसढा केह। बढत्वादिति । परिणामाऽपरिणामा, अश्परिणामाइ वत्थूणं ॥६४।। संबूथतरितनाम इहाऽऽलोचनाग्राहिणः पुरुषाःकिस्वरूपाः?,शति प्रथममेवा. से किं तं संजूहनामे ?। संजूहनामे प्रणेगबिहे पत्ते । तं चार्यविनायर्याः, ततस्तदपेक्कया प्रायश्चित्तं दातव्यम्, तेच बहुमहा-तरंगवश्कारे, मलयवइकारे, अत्ताणसडिकारे, बिंदु-1 মা: নয়থা-গীনায় মাঘসানাখালিয়াখাकारे। सेचं संजूहनामे। श्रुताः। तदितरे स्वगीता अगीतार्थाः । सहाः सर्वप्रकारैः सम(तरंगवश्कारे इत्यादि) तद्धितनामता चेहोत्तरत्र च पू. ः, असहा असमर्थाः। तथा केचित-शामायाचिनः, अशठा: बंबद्भावनीया। सरमात्मानः, परिणामका अपरिणामका अतिपरिणामकाथ ऐश्वर्यतद्धितनाम वस्तुषसर्गापवादरूपेषु विषये। पते च परिणामकाऽऽदयस्खयोसे कि त ईसरिमनामे। ईसरिअनामे अणेगविहे पामते ।। ऽपि पूर्वमरे"याश्मसदहभो।" इति गाथाया विवरणे व्या स्याताः, भतो नात्र पुनः प्रतन्यन्त इति ॥६६॥ तं जहा-ईसरे, तसवरे, मडबिए, कोदुविए, इन्भे, सेट्टी, | तह धिइसंघयणोजय-संपमा तभएण हीणा य। सत्यवाहे, सेणाई । सेतं ईसरिअनामे। भायपराजयनोभय-तरगा तह अएणतरगा य ॥७॥ (रासरे इत्यादि )ह राजाऽऽदिशन्न निबन्धनमैश्वयंप्रे तथा धृतिसंहननोभयसंपन्नाः, तदुभयेम हीनाश्च । इह नङ्गब गन्तव्यं, राजेश्वराऽऽदिशब्दार्थसिवहेव पूर्व प्यास्यात एव । चतुष्टयं संभवति-तत्र धृत्या संपन्नाश्त्यका संहननेन संपन्ना प्रपत्यतद्धितनाम शति द्वितीयः। उभयेन धृतिसंहननाऽऽख्यने संपन्ना इति तृतीयः। से किं सं अवच्चनामे । भवचनामे अणेगविहे पम- तनुभयेन हीनाश्चेति चतुर्थः । तया-आत्मपरोभयानुभयतरका ५४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy