SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ (२१७१) तणुजोग अभिधानराजेन्सः । तएहा ताजोग-तनुयोग-पुं० । तनोति विस्तारयत्यात्मप्रदेशानस्या- माप्रजायां सा द्वे धनुःशत । तमस्तमःप्रभायां पञ्चैव धनु:मिति तनुरौदारिकाऽऽदिशरीरं, तया सहकारिकरण नूतया यो. शतानीति । प्रव. १७६ द्वार । गस्तनुयोगः। तनुविषयो वा योगस्तन्योगः। कर्म०४ कर्म० । | ताय-तनुक-त्रि०। अग्रभागे, श्लणे विशे) प्रतरे, का.. कायिके योगे, न मनोवारपव्यारणामुपादानं करोति स काथिको | श्रु०८ अ.। सूक्ष्मे, बाच । योगः।"किं पुण तणुसंरने-म नेण मुंबद स वाइओ जोगो । म तनज-पुं। तनुः शरीरं तस्माज्जातस्तनुजः। उत्त०१४०॥ म स माणसोश्रो, तणुजोगो चेध य वित्तो॥१॥" विशे०। पुत्रे, दुहितरि, स्त्री० । देह जातमात्रे,त्रि० । पाच । तणुणमिय-तनुनमित-त्रि० । तनु कशं तं नम्र तनुनतम् ।। तायर-तनुतर-त्रि० । अतिशयेन तनुस्तनुतरः । भतिसूचमे. षन्नने, ज०२ वक्षः। मक्षिकापत्रादपि तनुतरः । प्रा०म०१ ० २ खएक । ताणाम-तनुनाम-न । तनोति जन्तुरात्मप्रदेशान् विस्तारय-तणुरागत-तनुरगान्त-पुंग। सूचमसंपरायगुणस्थानकान्ते,क. ति यस्यां सा तनुः,तज्जनकं कापि तनुः सब नाम तनुनाम । प्र०१०प्रक०। शरीरनानि, कर्म०१ कम। तणन-तनुल-त्रि० । तनुं शरीरं सुखस्पर्शतया माति अनुगृहातणुणिद-तनुनिष-नि० । तन्वी स्तोका निभा यस्येति । अल्प | तीति तनुलम् । तनुसुनाऽऽदौ, जं. २ धक्का। निरुणशीले, पृ० १ उ० तणुवाय-तनुवात-पुं० । तमुश्चासौ पातश्व तनुपातः । स्था.. वणुताइ-तनुतन्वी-सी० । मतित नुत्वाचनुतनुः। ईषत्प्राग्भा- ठा० उ० । घनवातस्याधःस्थायिनि विरसपरिणामोपेते बावरायाश्चतुथें नाम्नि, स्था०८म०। रवायुमयिकदे, जी. १ प्रति० । प्रज्ञा । पिला । वणुपएग-तनुपञ्चक-न० । औदारिकवक्रियाऽऽहारकतेज-तणव रिकतजा | तणुवायवलय-तनुवातवलय-न। तनुवातः स एव वझयमि. सफार्मबलकणे, प्रव ११ए द्वार । | व वलयं कटकम । सा. ३ ठा•४००। बादरत्रायुकायिकमेतबग्गणा-तनुवगेणा-रखी। तनूनामीदारिकाऽऽदिशरीराणां। दे.प्रका०पद । भेदाभेदपरिणामाभ्यां योग्यत्वाभिमुम्नास्तनुवर्गणाः । अथवा-तणुवी-तन्वी-खी । तन-उ-निगं वा की।वाच० "तन्वीपदयमाणमिश्रस्कन्धावित्सस्कन्धद्वयस्य तनुर्देहः शरीरं मंत्ति तुल्येषु" ।।२। ११३ । इति भन्स्यव्यञ्जनात्पूर्व उकारः । रिति यावत्, तद्योण्यत्वानिमुखा वर्गणा तनुबंगणा । द्रव्यवर्ग- प्रा०२पाद । कृशायाम् , वाच.। णानेदे, प्रा०म०१ अ.१ खण्ड । (तद्वतव्यता 'वम्गणा' शब्द) तणुसरीर-तनुशरीर-न० । सदमशरीरे, प्रश्न• १ मा० द्वार। वणुल-तनल-पुं० । शरीरादुत्पन्ने पुत्रे, मा० क.। हितरि, तणय-तनूज-पुं० । पुत्रे, प्रा. क.। इहितरि, स्त्री. देवजास्त्री० । देह जातमात्रे, नि. । वाच । तमात्र, त्रिवाच.। बामाण-तनुमान-न० । शरीरप्रमाणे, प्रव. १धार। तणेण-तगोण-मध्यका "तादध्ये केहि तेहि-रेसि-रेसिं-तणेणा" पढपाए पुढवीए, नेरझ्याणं तु होइ उच्चत्त । ।। ४।४२५ ॥ इत्यपभ्रंश तादय चोत्ये 'तणेण' इति निपा तः । प्रा०४ पाद । सत्तधणु तिन्नि रयणी, बच्चेव य अंगुना पुन्ना ॥२॥ तणेणी-देशी-तृणप्रकारे, दे० ना०५ वर्ग३ गाथा । सत्तमपुढवीए पुण, पंचे धणुस्सयाइ तणुमाएं। तप-तर्ण-पुं० । वत्से, जी०१ प्रति। मज्झिमपुढवीसु पुणो, अणेगहा मजिक्रम नेयं ।।ए॥ ताप-पुं० । तृणसंबन्धिनि, " किंची सकायसत्थं, किंची परअवगाहते जीवोऽस्यामवगाहना,तनुः शरीरमित्येकोऽर्थःसा द्विधा भवधारणीया, उत्तरक्रिया च । नवे नारकाऽऽदावायु: काय तदुभयं किंची। (२४)" किञ्चिच्यखं स्वकाय पब मनिसमाप्ति यावदनवरतं धार्यतेऽसाविति भवधारणीया। स्वाभा. काय एव मनिकायस्य । तद्यथा-ताणोंगम्निः पार्णाग्निशनमा विकशरीरग्रहणोत्तरकालं कार्यविशेषमाश्रित्य विविधा क्रियत- प्राचा.१७०१०४ १०। स्युसरक्रिया। पकैकाऽपि च द्विधा जघन्या,उत्कृष्ट चतत्र प्रथम | ताय-देशी-श्रा, दे० ना०५ वर्ग २ गाथा। तावत्प्रतिपृथिव्युत्कृष्टा जवधारणीयाऽवगाहनावाच्यते-प्रथमायां तमिह-तनिष्ठ-त्रिका तदाधिते,प्राचा.१६०१२म.१ उ०॥ रत्नप्रभायां पृथिव्यां नारकाणामुत्कर्षसोनवधारणीयावगाहनोच-नोरण-तिवेशन-त्रि. । सदा तनिवासिनि, “तप्परत्वं सप्तधनूंबि,निस्रो रत्नयः,त्रयो हस्ता इत्यर्थः। षमेव चावलानि पूर्णानि,उत्सेधाङ्गोन सपादैकत्रिंशसस्ता इति भावः। सप्तमपृथि. कारे तस्सरणी तएिणवेसणे"तन्निवेशनःसदा गुरुकुलनिवाव्यां पुनः पञ्चैव धनुःशतान्युत्कर्षतो नारकाणां तनुमानं शरीरो सी। प्राचा०१७०५०६ उ०। कन्या,मध्यमपृथिवीषु शर्कराप्रभाऽऽद्यासु तमःप्रजापर्यन्तासु पु तएहकाण-तृष्णाध्यान-न । तृष्णा तृषापरीषहोदयस्तस्या नर्मध्यम प्रथमसप्तमपृथिवीनारकतनुमानयोर्मध्यवर्ति अनेकधा ध्यानम्। तृषार्तस्य मार्ग गच्छतो जनकसाधुसहितस्य सुद्धकपूर्वपूर्वपृथिवीषु उत्तरोत्तरपृथिवीषु द्विगुणं २ तनुमानमुत्कर्षतो स्येव तृषाभ्याने, भातु। कातव्यम् । तथाहि-रत्नप्रभानारकतनुमानात् द्विगुणं शर्क-तएहा-तृष्णा-खा० । तपस्तृष्णामा राप्रभायां पञ्चदश धषि दी हस्ती द्वादशाङ्गलानि देहमानम् । | ३ उ०। उत्त.।प्रइन । धा पुदनभोगपिपासायाम्, अष्ट.१ एवं बालुकाप्रभायामेकत्रिंशद्धनूंषि एको हस्तः । पक्कप्रजायां अgo ०। प्राय.। उत्त०। सुत्र. । अनुचितवावायाम द्वापष्टिधनषिद्वी हस्ती धमप्रभाय पर्विशं धन-शतम् . प्रश०३माध० द्वार तथापरीषदादय, भातु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy