SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ (१९७१) तक्खमाण अभिधानराजेन्फः। तज्जिय सक्खमाण-तकन-त्रि० । तनूकुर्वति, अनु० । तच्छसिला-तक्षशिला-स्त्री. । वहलोदेशे पाहुयोर्नगराम, तक्खय-तक्षक-पुं• । तक्ष-वुल् । कश्यपस्य सुते मागभेदे, | यत्र बाहुबलिविनिर्मितं धर्मचक्रम । ती• ४३ कल्प प्रतिका पाचा पाय० । विश्वकर्माण बर्द्धको, वाच। तचिह-देशी--कराले, दे० ना०५ वर्ग ३ माथा। सक्खसिला-तक्षशिला-स्त्री० । वहलीदेशे बाहुबले गर्याम, तच्चिय-तवयित्वा-अव्य.। बास्यादिना तक्षणं कृत्वेत्ययें, मा० म०१ १०१ खण्ड । कल्प० । प्राचा०। प्रा० चू। | सूत्र.१७०४०१०।। सगर-तगर-पुं०। गृ-अच्. तस्य कोमस्य गरः । टगर' इति तत्त-तन्न- त्रितस्माज्जातं तज्जम् तिच्छन्दविवकितादुरपम्याने वृक्ष, वाच । गन्धरूयविशेष, प्रश्न०५ संब. द्वार। | नेपो० वि०। सूत्र०।शारा । जं०। जो० । “भगरतगरचायाकुंकुमेण।" अनु। तर्ज-धार्सिने, स्वादि-पर.-सका सेट् । तजेति। मत जीत् । चुरादि-मात्म-सक-सेट तर्जयते । ततजेता खगार-तकार-पु.। तच्चन्दघटकस्यानुकरणं 'त' इति । ततः वाचा कारप्रत्ययः । निदेशे, नि. चू०१ उ०। तज्जए-तर्जन-1०। शिरोऽङ्गल्यादिस्कोरणतो कास्यसि रेजा वगुण-तदशुण-'• I" अन्स्यव्यञ्जनस्य" ॥१ १ ॥ स्म! इत्यादिभाने,भी। तं०। प्रइन । ज्ञा० । माचा। इति दकारलोपः। समासे तु वाक्पविभक्त्यका यामन्यवमन तजमाण-तर्जत-वि० । बस्यय रे यन्मम वं पवनं दत्स्वे. स्थत्यं च तेनोभयपपि भवति । प्रा०१ पाद। अनारोके भ. थालङ्कारनेदे, वाच।। त्येवं जीपयति, बिपा० १६०१०। तण-देशी-सूत्रे, कणके, दे० ना ५ वर्ग १ गाथा। तज्जाइय-तजातिक-त्रि० । तस्माजालित्पतिर्यस्य सः। - मुत्थे. सत्र.१०४.२०॥ बग्गुण-पु.। 'तगुण' शब्दा, प्रा०१ पाद । | तज्जाईय-तज्जातीय-त्रि० । भजिनजातीये, पाव०४ मा सच-सध्य-ना तथा तत्र साधु यत्। वाच."हस्थात् ध्य-श्व-। प्राचा०। रस-सामनिशले"॥ २॥२१॥ तथ्ये चोऽपि भवति । इति पकारस्य चकारः । प्रा०२ पाद । चकारस्य द्वित्यम् । अवि तजाय-तजात-त्रि। तस्माद् विवक्षितात् सकाशाजातं ततथे, सत्ये, तवरूपे, उत्त०२० भ० । जी• । प्राचा. तद्वति, जातम् । तदुत्पको, दशा०३ मा स्था। त्रि० । वाच। तजायदोसे महजंगदोसे, पसथारदोसे परिहारदोसे। सश्चकम्मसंपत्त-तथ्यकर्मसंमयुक्त-त्रिका तथ्यानि सत्यफमा. सलक्खणकारणहेउदोसे, संकामणं निग्महत्युदोसे ॥१॥ म्यव्यभिचारितया कर्माणि क्रियास्तत्संपदा तरसमृद्ध्या यःप्र. ___ " तज्जाय " इत्पादि वृत्तम । एते हि गुरुशिष्ययोर्धादिप्रयुक्तः स तथा । तस्मिन लम्धफले, उत्त० ३ ०। तिवादिनोर्चा यादाश्रया श्व लक्ष्यन्ते । तत्र तस्य गुचीदे. तचावाइ(ण)-तथ्यवादिन-पु. कौशाम्बोराजस्य शतानीकस्य जातं जातिः प्रकारो या जन्मकर्माऽदिसतणं तज्जातं, तदेव धर्मपाठक, मा० ० । श्रा० चू: । प्रा० म०। दूषणमिति कृत्वा दोषस्तऊजातदोवस्तथाविधकुलाऽऽदिना दूपण मित्यर्थः । अयवा-तस्मात्प्रतिवाद्यादेः सकाशाजातःको. सच्चावाय-तववाद--पुं० तस्यानि वस्तूनामैदम्पर्याणि तेषां वा. जान्मुखस्तम्नाऽऽदिल कणो दोषस्त जातदोषः । (शेषोऽन्यत्र) इस्तववादः । राष्टिवादे, स्था० १.ग। दशविघदोषाणां मध्ये प्रथमे दोषभेदे, स्था१. ठा०। सध्यवाद-पुं। तथ्यो बादस्तध्यवादः। दृष्टिवाड़े, स्था. तज्जायसंसट्टचरग-तज्जातसंसृष्टचरक-त्रि० सज्जातन देयक१०ठा०॥ च्याविरोधिना यत्संस्ष्टं हस्ताऽऽदि तेन दीयमानं यश्वरति सञ्चित्त-तञ्चित्त--त्रि. । तस्मिन् भगवचने चित्तं भावो मनो। तस्मिन्, स्था० ३ ग०१ उ.। येषां ते तच्चित्तासामान्योपयोगापेक्रया वा तपिता ज्जाया-तज्जाता-खी० । तुल्य जातीयक्रियमाणायां परिष्ठाप. तास्मन्नेव पावश्यकै चित्तं सामान्योपयोगरूपं यस्येति तस्मिन् | नायाम, माव०४० विवक्कितेजाबमनायुके, सामान्योपयुक्त च । ग. २ अधिनिय-तन्जित-नाएकोनविंशतितमे वन्दनदोष, वृ०॥ अनु० । विपा। एकोनविंशतिदोषमादसच्छ-तक-धा० । तनूकरणे, न्वादिगपक्के-स्वादि. पर०-स. ण विक्रप्पति ण पसीयसि, कहसियो तजि एथे। कवेट । “ततस्तच्छ-चच्छ-रम्प-रम्फा:" ॥८४१६४॥ इति सीसंगुन्निमादीहि व, तज्जेति गुरुं पणिवयते ।। तपक्काऽदेशः। तच्चद।प्रा.४ पाद । "कप्पैति करकरएपहि, काष्ठघटितशिवदेवताविशेष इवाऽवन्धमानोन कुष्पमि,तथासच्छिति परोप्परं सुरीह ति।" तक्कयन्ति सर्वशो देहावयवा बन्धमानोऽप्यविशेषतया न प्रसीदसीत्येवं तर्जयन् निसियन पनयनेन तनून कारयन्ति । सुव०१ श्रु०५.१ उ०। यत्र यन्दते तत्तजितम् । यदि च भेलापकमध्ये वन्दनकं मांदा. सच्छा-तण-न० । कुराऽऽदिना स्वचस्तनूकरणे, विपा० १ पयस्तिष्ठस्थाचार्य ! परंशास्यते तवैकाकिन इत्यभिप्रायवान् धु.१ भासूत्र० । वास्या काष्ठस्येव देहकर्तनरूपेशारीरद.] यदा शाणाव्या या प्रदेशिनीलकणया गुरुं प्रसिपतन् चन्द एसे प्रश्न०३भाभ. द्वारका.. मानस्तजयति तदा वर्जितम् । वृ. ३२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy