SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ संत तान्त त्रि० । कायेन खेदवति, झा० १ परितता । " खेदवाचका एते । नि० १ संतंतर - तन्त्रान्तर- त० । दर्शनान्तरे, पञ्चा० १० चित्र० । (२१६८) अभिधानराजेन्द्रः । संत जुने - सन्त्रयुक्ति - श्री० । श्रागमाऽऽश्रितोपपतौ, पञ्चा० ४ विश्व० शास्त्रीयोपयुक्त, पञ्चा ६ विष० । 1 1 012 6 संतडी - देशी- करम्बे, दे० ना० ५ वर्ग ४ गाथा | संतय-तन्त्रज- त्रि० तन्त्रं मविज्ञेयम्पनिकादि तस्माखातं तम्त्रजम् । वस्त्रे, कम्बले च । उत्त० २ ० । ततस्त० चतुरिया प्रा० १ पद वैतानुसार वन्यानुसार पुं० शाखानुसारे पो० १२० । संदिप तान्त्रिक-त्रयमस्येति तान्त्रिकः । तीनपिपजीविनि अनु संती-तन्त्री श्री बीणावाम् जी० ३ प्रति० ४ ० ० म। कल्प० । श्राचा० | औ० । रा० । जं० सू० प्र० । 'ती' ता. यो जायन्ते । अनु० । वीणाविशेषे, प्रश्न०५ सम्ब० द्वार । "तं. वीवामिष" ती पाहता लो स्तन ताम्र सिका, त्रुटितानि वादित्राणि । जी०३ प्रति० ४ ० | "संतीत ताक्षगीय वाइयरवेणं । " तन्त्री वीणा, तला दुस्ततालाः, कंसिफास्तव्रताला वा हस्तताना, गीतवादिते प्रतीते, तेषां यो रवः स तथा तेन । भ० श० ३३ उ० । गुरुच्याम, देहशिरायाम्, रज्ज्वम्, नदीभेद, युवती भेदे च । वाचः । वंतीसम - तन्त्रीसम-त्रि० । वीणाऽऽदितन्त्र शब्देन तुल्ये, स्था० तंब ० भ० । ।" संता ता | तंतुमच्छिग - तन्दुलच्छिन्नक - त्रि । तन्डुल प्रमाण खण्डैः ० १ वर्ग १ श्र० । पिडते औ० तंदुलपिड दुलपिष्टन मासोपवतकुकुरोनि चू० ४ उ० । दुसमच्छतमत्स्यपुं० तंतु-तन्तु पुं० । तम्यते भवोऽनेनेति तन्तुः । भवतृष्णायाम्, उत्त २३ म० । तुरीवेमाऽऽदौ, न० ६ श० ३ उ० । तंतुक्खोमी देशातन्त्रोपकरणे, दे०ना०२ वर्ग७ गाथा । तंतुमय तन्तुगत वि० [सन्तोस्तुरीपेमादेरपनीतमात्रे, भ०६ · । श० ३ उ० । .. तंतुमय तत्रोत त्रिमुरीवेमाऽऽदी ०० ३ न० । तंतुयतन्तुज त्रि० । तन्तुभ्यो जातं तन्तुजम, वस्त्रे, कम्पले च । उत्त० २ अ० । तंतुत्रम - तन्तुवट - पुं० । गन्धप्रधानवनस्पतिविशेषे, स० प्र० । चंतुवाय तन्तुवाय पुं० । कुविन्दे २ द्वारा म० । कटप० । प्रज्ञा० । अनु० । Jain Education International तुवायसाला तन्तुवायशासा स्त्री कुविन्दशासायाय भ० १५ श० । दंतोयार--तन्त्रावतार - पुं० । तन्त्रे आगमे अवतारः प्रवेशः । श्रा गमप्रवेशे, घ० १ अधि० । दुगुजाण - तन्दुकोद्यान- न० | श्रावस्त्या नगयी बहिरुद्याने, य प्रकोष्ठकं चैत्यम् । प्रा० चू० १ ० । बं उन - तन्न - पुं० । धान्ये, तन्पुन्नवाहान् जुनक्ति । त जी०१ प्रति प्र० । तंदुञ्जवेयालिय- तन्दुक्षवैचारिक- - न० | तन्दुलानां वर्षशतायुपुरुषप्रतिदिनयोग्यानां साविचारेोप चारिकम् | श्री वीरहस्तदीक्षितमुनिविरचिते नन्दी सूत्रो कप्रन्थविशेषे, तं० । - निज्ज रियजरामरणं, बंदिता जिणवरं महावीरं । बुच्छं पयागमितंयालियं नाम ॥१॥ मनु विन्ति प्रकीर्णानि कथं ते बो १२ देि वि५ इत्यादीनि श्रीमानका कोरकार भिन्नानि चतुरशीतिसहस्रसंख्याने प्रकीर्णकान्य भवन् श्री ऋष भस्वामिनः। कथम्, अधभस्य चतुरशीतिसहस्र प्राणाः भ्रमण भखारन मेरेकैकस्य एवं संस् कसान आसीरन् जिनाऽऽदीनां मध्यमजिनानां यस्य याचन्ति यतस्तावन्ति प्रथमानुयोग 93 1 कस्राणि आसीत् देवानस्वामिनः ३ । इति तेषां मध्ये श्रीवर्द्धमानस्वामिस्व दस्तदीक्षितेनैकेन साधुनिवैचारिकीर्णकं तस्य व्यापक यते इति । (निजरिम त्ति) निर्जरितं सर्वथा कयं नीतं जरा ब वृद्धत्वं, मरणं च पञ्चत्वं जरामरणम् । यद्वा-जरगा वृषभावेन, जरायां वृद्ध मात्रे वा मरणं येन सं निर्जरितजरामरणः, तं वन्दित्वा विधाय जिना रागादिजयनशीलाः सामान्य केवलमस्तेषु यथा नातिशयापेक्षा जिनवरस्तं जिनवरम् । (तं०) महांचासौ वीरश्च कर्मविदारणसहिष्णुर्महावीरस्तम, (बुच्छं ति) वक्ष्ये जणिष्यामि प्रकीर्णकं श्री वीरस्नदीकिनमुनिविचितं नन्दीसूकं प्रम्यविशेषमिदं प्रत्यक्षं वर्षशतायुरुषप्रतिदिन सं विचारेणोपचारिक नामेति ॥ १ ॥ (०) अथात्रोकं निरूपयन्ति बहारो उस्मायो, संधितिराम्रो य रोमकूपाई । पितं रुहिरे व गणि गणिया । १६ ।। प्रकीर्ण जीवानां गर्म आहारस्वरूपम्, गर्ने उपरिमाणम शरीरे सरूप शरीरे पिषि रोमकूपाणि पितरुधिरम शुरु राहत दि कन् । एतत्पूर्वोक्तं गणित संख्याप्रमाणतो निरूपितं, कैः १, गणित पनितीक १६० तंदु सिज्ज - तन्दुलीय - शाकविशेषे, है ० । वाच० । तंउलेज्जग - तराजुलीयक- पुं० । दतिवनस्पतिभेदे, प्रज्ञा० १ पद । श्रचा।' सम्यक पुं० हरिवनस्पति मा १ प संद ताम्र १० ॥ तर दाते" योगे" | १ | ८४ ॥ इति सूत्रेणाऽऽदेर्द्वस्वः । प्रा० १ पादः । " स्तस्य 66 For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy