SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (१४०५) जमालि अनिधानराजेन्डः। जमासि सियाण पुरणचरे पामरजणस्स, धीरस्स णिच्छियस्स ब- संदिसह तुमं देवाणुप्पिया ! मए करणिज्जं । तए णं से वासियस्स जो स्वयु एत्य किंचि वि दुक्करं करणयाए, तं | जमाधिस्स खत्तियकुमारस्स पिया तं कामवगं एवं बयाइच्छामि णं अम्म! ताओ ! तुम्नेहि अन्जणुमाए समाणे सी-तुमं देवाणुप्पिया ! जमालिस्स वत्तियकुमारस्स परेसमणस्म भगवमो महावीरस्स० जाव पवइत्तए । तर एं जत्तेणं चनरंगुझवज्जे पिंक्खमणप्पओगे अग्गकेसे कतं जमालि खत्तियकुमारं अम्मापिअरो जाहे नो संचाए प्पेह । तए णं से कासवए जमालिस्स खत्तियकुमारस्स विमयाणुलोमाहि य विसयपडिकूलाहि य बहहिं प्राघव पिउणा एवं वृत्ते समाणे हतुढे करयल० जाव एवं णाहि य पासवाणाहि य ४ाघवेत्तए वा० जाब विष्यवेत्तए सामी! तह त्ति आणाए विणएणं वयणं पमिसुणेह, वा, ताहे अकामाई चेव निकमणं अणुममित्था । तए पमिसुत्ता सुरभिणा गंधोदएणं हत्यपाए पक्खालेड, णं तस्स जमानिस्स खत्तियकुमारस्स पिया कोमुंबिय पक्खालेइत्ता सुद्धाए अपमनाए पोत्तिए मुहं बंध,बंधश्चा पुरिसे सहावेइ , सहावेत्ता एवं बयासी-खप्पामेव भो देवाणप्पिया ! खत्तियकंडग्गामं नयरं सभितरवाहिरियं जमालिस वत्तियकुमारस्स परेणं जत्तेणं चनरंगुलवजे निक्खमणप्पभोगे भग्गकेसे कप्पेड़ । तए पं से जमानिस्स भाभियसम्मज्जि ओवमित्त जहा नववाइए० जाव पच्चप्पिएणंति । तए णं से जमालिस्स खत्तियकुमारस्स पिया खत्तियकुमारस्स माया हंसलक्खणेणं पमसामरणं भग्ग केसे पमिच्छड, पमिरवत्ता सुरजिणा गंधोदएणं दोचं पि कोदुंबियपुरिसे सद्दावेइ, सहावत्ता एवं वयासी पक्खालेड, पक्खाइना अग्गेहिं वरेहिं गंधेहि पर हिं खियामेव जो देवाणुप्पिया ! जमालिस्स खत्तियकुमा अंचेइ, अंचंइत्ता सुकेणं वत्येणं बंधइ , बंधेकत्ता रयणरस्स महत्यं महग्यं महरिहं विपुलणिक्खमणाऽजिसेयं करंडगंसि पक्खिवइ, पक्खिवइत्ता हारवारिधारसिंदुवारबडवेह । तए णं ते कौटुंबियपुरिसा वहेच० जाव पञ्च चित्यमुत्तावलिप्पगासाई मुतविप्रोगसहाई अंमूहि विपिणंति । तए णं तं जमालि खत्तियकुमारं अम्मापियरो णिम्मुयमाणी विणिम्मुयमाणी एवं वयासी-एस एं अम्हं मीदासणवरंसि पुरत्यानिमुहं निसीयात्रे, निसीयावइत्ता भट्ठसएणं सोचमियाणं कलसाणं एव जहा जमालिस्त खत्तियकुमारस्म बहमु य तिहामु य पन्वणीमु रायप्पसेणिए. जाव असयाणं भोमेजाणं कन्नसाणं य उस्सवसु य जमेनु य छएणेसु य अपक्किमे दरिसणे जविस्सतीति कह उसीसगमुझे उबइ । तए णं तस्स सविहिए० जाव महया रवेणं महया महया निक्खमणाभिमंगेणं अनिमिंचते, अभिसिंचतेत्ता करयलम्जाव जएणं जमानिस्स खत्तियकुमारस्म अम्मापियरी दोच्चं पि उत्तविजएणं बद्धावे, बघावेइत्ता एवं वयासी-भण जाया ! रावकमाणं सीहास रयाति, रयातित्ता जमालि खत्तिकिं. देमो, किं पयजामो, किं णु वा ते अट्ठो । तए णं से यकमारं भेयपीएहिं कसेहिं एहाति, सेयपीयेहिं कसेजमाली खत्तियकुमारे अम्मापियरो एवं बयासी-इच्छामि हिं एहावेतित्ता पम्हलसुकुमालाए सुरभिएणं गंधकासाइएणं णं अम्मताओ! कुत्तियावणाओ स्यहरण च, पमिग्गई गायाई सहेंति, चूहेंतित्ता सरसेणं गोसीसचंदणेणं गायाई च माणेनं, कासवगं च सदाविलं । तए णं से जमानिस्स अणधिपति, गोसीस चंदणेणं गायाई प्रालिंपित्ता गाासा हिस्सामवऊं चक्खुहरं वएणफरिससंजुत्तं हयनालापेखत्तियकुमारस्स पिया कोमुंबिय पुरिसे सद्दावेश, महावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सिरिघराओ लवातिरेगं धवनकणगखचितंतकम्म महरिहं हंसलक्खतिरिण सयमहस्साई गहाय दोहिं सयमहस्सहिं कुत्ति णपमसामगं परिदिश, परिहित्ता हारं पिणोति पिणयावणाओ श्यहरणं च पडिग्गहं च आणेह, सयमहस्से केतित्ता अद्धहारं पिणति, पिणतित्ता एवं बहा मूरिणं कासवगं सदावेह । तए णं से कोमुवियपुरिसे जमा- | याजस्स अलंकारो तहेव चित्तरयणमंकाक मउ पिणलिस्स खत्तियकुमारस्स पिउणा एवं वुत्ते समाणे हट्ठ खेति,किं बहुणा गंथिमवेढिमपूरिमसंघातिमेणं च उबिहेणं तुढ़करयल० जाव पमिमणेत्ता खिप्पामेव मिरिघराओ। मल्लेणं कप्परुक्खग पिव अझकियविनूमियं करे,तए णं तिमि सयसहस्माई तहेव. जाव कामवगं सदावे। तपणं मे जमानिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दासे कासवए जमालिस्न खत्तियकुमारस्म पिउणा कोमंवि बेड,महावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया' अ. यपुरिमहिं सहाविए समाणे हढे तुढे एहाए कयनिकम्मे० णगखंजमयसरिणविट्ठीलट्ठियसालिनंजियागं जहा रायजाव सरीरे जेएव जमालिस्म खत्तियकमारस्म पिया,तेणेव प्पमेणइज्जे विमाणवएएओ जाच मणिरयाणघंटियाजालउवागच्च,उवागच्चइता करयल जमासिस्स खत्तियकुमार- परिक्खित्त पुरिससहस्सवाहिणीयं सीयं नव वेह, उवट्ठयेहस्सपियरंजएवं विजएएं बच्छाव,बद्धाश्त्ता एवं वयासी.' इत्ता मम एयमाणत्तियं पञ्चप्पिणह। तए णं ते कोमुंधियपु ३५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy