SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ (२९५६) पोरइय अभिधानराजेन्सः । परइयत्ता परश्य-नैरयिक-पुं० । निर्गतमविद्यमानमयामिष्टफलं येज्यस्ते सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥१६७॥ निरयाः, तेषु जवा नैरयिकाः । क्लिष्टसवविशेषेषु, स्था। जा चेव य आउईि, रझ्याणं वियाहिया। "तिविहाणेरड्या पएणत्ता। तं जहा-कतिसचया, अकतिसंच. सा तेसिं कायठिई, जहएणुकोसिया नवे ।। १६७॥ या , अवत्तबगसंचया, एवं एगिदियवज्जा. जाव बमाणि अणंतकालमुक्कोस, अंतोमुहुत्तं जहमयं । या" (पवमिति)नारफवच्छेषाश्चतुर्विशतिदण्डकाता वाच्या, पकन्छियवर्जाः, यतस्तेषु प्रतिसमयमसळचाता अनन्ता वा मक विजढम्मि सए काप, रझ्याणं तु अंतरं ॥१६॥ तिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः, सङ्ख्याता वा इति । एतेसि वमों चैव, गंधो रसफासो।। संगणदेसो वा वि, विहाणाई सहस्ससो ॥ १७०॥ "अणुसमयमसखिज्जा, संखिजानो य तिरियमाणुया य । पगिदिपसु गच्छे, आरा ईसाणदेवा य ॥१॥ चतुर्दशसूत्राणि-नैरयिकाः सप्तविधाःसप्तप्रकाराः, किमिति:, एगो असंखभागो, वट्टर वट्टणावबायम्मि । यतः, पृथिवीषु सप्तसु। (भवे ति) भवेयुः, ततस्तद्भेदात्तेषां स. एगनिगोप णिचं, एवं ससेसु वि स एव ति"॥२॥ प्सविधत्वमिति जावः । काः पुनस्ताः सत्याह-रियणाज त्ति) रत्नानां बैर्याऽऽदीनामाभा स्वरूपतः प्रतिभासनमस्यास्था० ३ ०१ उ० । दशा० । नरकभवमनुप्राप्तेषु जन्तुषु.दश० मिति रत्नाभा, इत्थं चैतत्तत्र रत्नकाएमस्य प्रवनपतिभवनानां १०। रत्नशर्कराऽऽदिमहातम पृथ्वीपर्यन्तनरकाबासिषु, च विविधरत्नवतां सम्भबात । एवं सर्वत्र, नवरं शर्करा लवणत्राचा ०१ श्रु० १०६ उ01 प्रशा० । जी0। सूत्र० । उत्त०। स्था०1 (नैरयिकसिद्धयादिकोऽधिकारःणरग' शब्देजस्म पाषाणशकलरूपा। तदाह-(धूमाने ति) यद्यपि तत्र धुमासं. भवस्तथापि तदाकारपरिणतानां पुदलानां सम्भवात, तमोनेव भागे १९०४ पृष्ठे उक्तः) ( ' अहुणोववस्मग' शब्द रूपत्वाच्च तमःप्रभा, प्रकृष्टतरतमत्वाच्चतमस्तमा। इतीत्यमुना प्रथमन्नागे ८८६ पृष्ठेऽत्रत्या सर्वा वक्तव्यता गता)( नै पृथिवीसप्तविधस्वबकरोन प्रकारेण नैरयिका एते सप्तधा प. रयिकाणाम अन्तरं, कालस्थितिः, ज्ञानं, दृचिः, समुद्घातश्चे रिकीर्तिताः। "लोगस्स" इत्यादि सूत्रद्वयं क्षेत्रकालाभिधायि त्येवमादयोऽन्तराऽऽदिशब्दषु, जीवशब्दे च पुस्लभेदादिश्च. प्रावत, सादिसपर्यवसितत्वं द्विविधस्सित्यनिधानद्वारतो भावलितकर्मनिर्जरणाऽऽदि च सर्व विलोक्यम् ) यितुमाह-(सागरोपममेगं तु) उत्कृष्टेन व्याख्याता, प्रथमायां नैरयिकानाह प्रक्रमानरकपृथिव्यां, जघन्यन दशवर्षसहस्राणि यस्यां सा नेरड्या सत्तविहा, पुढचीसू सत्तम् भवे । दशवर्षसहनिका, प्रस्तावादायुःस्थिते रयिकाणामितीहोत्तरस. (पज्जत्तमपजत्ता, तेसिं भेए सुणेह मे ! प्रेषु च षष्टव्यमा त्रीएयेव (सागर त्ति)सागरोपमानि, तुः पूरणे, उत्कृष्टेन व्याख्याता। द्वितीयायाम्-(जहनेणं ति) उत्तरत्र रयणाज सकराभा, बाबुयाभा य आहिया ॥१७॥ तुशब्दस्य पुनःशब्दार्थस्य निन्नक्रमत्वेनेह संबन्धाज्जघन्येन पंकाजा धूमाना, तमाना तमतमा तहा। पुनरकं सागरोपमम् सप्तव सागरोपमानि तूत्कृष्टेन व्याख्याता । इति णेरड्या एए, सत्तधा परिकित्तिया ॥ १५ ॥ तृतीयायां जघन्येन पुनस्त्रीरयेच सागरोपमाणि। दश सागरोपसोगस्स एगदेसम्मि, ते सव्वे न वियाहिया । माणि तूत्कृष्टेन व्याख्याता । चतुर्यो जघन्येन सप्तचतुःसागरोएत्तो कालविजागं तु, तेसिं वोच्छं चनब्बिई ॥१५॥ पमाणि,सप्तदशसागरोपमाणि तूत्कृष्टेन व्याख्याता । पञ्चम्यां जघ न्येन दशचैव तु सागरोपमानि, द्वाविंशतिसागरोपमानितूकृष्टसंतई पप्प पाईया, अपज्जवसिया वि य । न व्याख्याता। षष्ठयां जघन्येन सप्तदश सागरोपमानि, त्रयस्त्रिंशठिति पमुच्च सादीया, सपज्जवसिया वि य ।। १६० ।। सागरोपमाणि तूत्कृष्टेन व्याख्याता । सप्तम्यां नरकपृथिव्यां सागरोवपमेगं तु, उक्कोसेणं वियाहिया । जघन्येन द्वाविंशतिसागरोपमाणि आयुःस्थितिरुक्ता । कायपढमाए जहश्रेणं, दसवाससहस्सिया ॥ १६१ ॥ स्थितिमाह-या चेति, चशब्दोचकव्यतान्तरोपन्यासे, पति भिन्नक्रमः, चः पुनरर्थः, ततो यैव च पुनरायुःस्थिति रयिकाणां तिन्नेव सागरा ऊ, नक्कोसेण वियाहिया । व्याख्याता (से त्ति) पवकारस्य गम्यमानत्वात्सव. तेषां कामदोच्चाए उ जहन्नेणं, एगयं सागरोवमं ।। १६३ ॥ स्थितिः जघन्योत्कृष्टा भवेदित्य चैतत् उदृत्तानां पुनस्तत्रै. सत्तेव सागरा ऊ, उक्कोसेण वियाहिया । बानुपपत्तेः। तेहि तत उद्देष्य गर्भजपर्याप्तकः संख्येयवर्घायुष्वे. तइयाए जहन्नेणं, तिन्नेव सागरोवमा ॥१६३ ॥ चोपजायते । यत उक्तम-" णरगतो उबट्टा, गन्भे पजत्तसंखदससागरोधमा छ, उक्कोसेणं वियाहिया । जीवीसु । णियमेण होइ वासो, बहीण उ संभवो वुच्छ" ॥१॥ अन्तरान्निधामानिधायि सूत्रद्वयं प्राग्वत्, नबरमन्तर्मुदत्त जघन्य. चउत्थीए जहन्नेणं, सत्तेव सागरोवमा ॥ १६॥ मन्तरं यदाऽन्यतरनरकादुवृत्त्य कश्चिज्जीबो गर्भजपर्याप्तकमसत्तरस सागरा छ, उकासेण वियाहिया। त्स्याऽऽदिषूत्पद्यते, तत्रचातिसंक्लिष्टाध्यवसायोऽन्तर्मुहूर्तमायुः पंचमाए जहन्नेणं, दसव सागरोवमा ॥ १६५॥ प्रतिपाल्य मृत्वाऽन्यतमनरक एबोपजायते, तदा लभ्यते इति वावीस सागरा ऊ, उक्कोसेण वियादिया। भावनीयमिति चतुर्दशस्त्रार्थः । उत्त. पाई. ३६ अ.। (नैरयिकाणां स्थितिः 'वि' शब्देऽस्मिन्नेष भागे१७१७पृष्ठे गता) छट्ठीए य जहनेणं, सत्तरस सागरोवमा ॥ १६६॥ णेरडयत्ता-नैरयिकता-स्त्री० । नैरयिकत्वे नैरयिकभावे, स्था. तेसीससागरा ऊ, उकोसेण वियाहिया । पठा०४उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy