SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ पीसार अभिधानराजेन्द्रः। गूसा पीसार-नीशार-jo । नितरां शीयते हिमानिलावत्राने वा। प्रबले, प्रा० म० १ ० २ खएका घोषवति,घण्टाशब्दवचन्द. नि-श-घा दीर्घः। हिमानिलनिवारणे प्रावरसेकाएमपटे च।। भेदे, स्था० १० ग० । पाच० । मएकपे, दे० ना०४ वर्ग ४१ गाथा। पीहारिम-नि:रिम-न० निहारेण निर्वृत्तं यत्तनिहारिमम । - जीसास-निःश्वास-पुंon निर्--श्वस्-घञ्-रलुक् । “टुंकि नि. तिश्रये यो म्रियते तस्यैतत् कलेवरस्य निहारणात् निहरिममा ."॥८।१। ६३ ॥ इतिरेफलोपे सति श्त कारः ।"णी. पादोपगमनमरणभेदे, ज०२श०१1०1 ('मरण'शब्द व्यासासो।" प्रा०१ पाद । अधःश्वासे, आ० ०५०। श्वास. ज्या वयते)दूरं विनिर्गमनशीले, प्रा० म०१ १०१ खएक। मोकणे, तं( के जीवाः कियता कालेन नि वसन्तीति 'प्राण' रा०inा। शम्दे द्वितीयभागे १०५ पृष्ठे उक्तम् ) संख्येयाऽवलिकापरिमिते |णीहुय-निहन-त्रि०ा अपलपिते, देशी । मकिञ्चित्करे, “पवप्राणाऽपरनामके कालविशेष, कर्म०४ कर्म०। यणणीहुयाणं।" प्रा० म०१ ०२ खण्ड । णीसासय-निःश्वासक-त्रि०ा निःश्वसतीति निःश्वासकः। माण-नु-अव्य० । निश्चये, प्रतिक वितर्क, विशे०। सत्र० । प्रा० नपाखपर्याप्तिपरिनिष्पन्न, प्रा० म०१ ०२ खामविशे०। | चू० । विकल्पे, अनुनये, अतीते, प्रश्ने, हेतौ, अपमाने, मपदेशे, पीसित्त-निषिक्त-त्रि० । " लुप्तयार-व-श-ष-सां श-ष-सां | अनुतापे च । वाच। दोघः ॥८॥१॥ ४३॥ इति पलोपे मादेः स्वरस्य दीर्घः। कत.Iणकार-नुकार-पुं०। नुगितिशब्दकरणे,"अप्पेगश्या देवा . निध्येके, प्रा०१ पाद । कारं करेंति।" (णुकारं ति) नुक्कारशब्दं कुर्वन्ति । रा०। पीसीसिअ-देशी--निर्वासिते, दे० ना० ४ धग १४२ गाथा। एम-न्यस्-धा० । न्यासे, स्थापने, “न्यसो णिम-गुमौ"10 खीसेयस-निःश्रेयस-न० । निश्चितकल्याणे, जी०३ प्रति० ४। २९६ ॥ इति न्यस्यतेप्मादेशः।गुम'। न्यस्यति । प्रा. ४०। ४पाद। पीह-निहत्य-अव्य० । निःसायेंत्ययें, भाचा० १ ० ।। छादि-धा० । गदने, “छदेणे[म-नूम-सन्नुम-ढक्कौम्बाल-प. चू०६.२००। ज्वालाः" ॥ ४॥२१॥ इति उदेपर्यन्तस्य गुमाऽऽदेशः। णीहम-निहत-त्रि० । निर्गते, प्राचा० २ २०१० १ ० १॥ 'गुमर' । पले-गाइ प्रा०४ पाद । 01 निष्क्रान्ते, प्राचा० २ ० १ ० १ अ0 30। एमजण-निमज्जन-न।" द्विन्योरुत्"॥८।१।९४ ॥ इति पीडमिया-निर्हतिका-स्त्री० । अन्यत्र नीयमाने सागारिक इत उत्वम् । अधोवाने, प्रा० १ पाद । व्ये, वृ० २००। णमन्त्र-निमग्न-त्रि० । “हिन्योरुत" ॥८१४इति इतणीहम्म-नि-हम्म-धा० । गतो, 'हिम्म।' 'गच्ची' मच्छ- उत्वम् । बुडिते, प्रा०१ पाद । ति।प्रा०४ पाद। निष-त्रिका " उमो निषो"।१।१७४ । तिनियमणीहर-निर-स-धा० बहिर्गमन" निःसरेणीहरनीलधामव. शन्दे आदेः स्वरस्य परेण सस्वरव्यअनेन सहोमादेशः। "एमरहाडाः" ॥८६॥ ति निःसरतेहराऽऽदेशः।"णीहर यो"। "णिसमो"। उपविष्टे, प्रा.१पाद। "पते-'णीसरह।' प्रा०४ पाद । गुन-प्रकाश-धारा प्रकाशने, "प्रकाशेणुव्यः" ॥ ४॥ निर-ह-धा० । पुरीपोत्सर्जने, 'णीहरा निहरति । परीपो. इति प्रकाशेपर्यन्तस्य एवेत्यादेशः। 'गुवा प्रकाशयति । सगै करोति । उपसर्गवशादयमर्थः । प्रा०४ पाद।। प्रा०४ पाद। काहरण-निहरण-न० । निर्गमे, नि०१ श्रु०१ वर्ग १०ाणूणं-नूनम्-श्रव्य । नाश्चत, पाणं-जनम-भब्य । निश्चिते, बृ० १ उ० । उत्त । सूत्र.। पनयन, सूत्र०५ श्रु० २० । परित्यागे, निच ला भ०। द्वा० । का। उपमाने, अवधारणे, तक, प्रश्न, हेती, प्र. प्राचा०॥ श०६०। णीहरि-देशी-शब्दे, दे० ना० ४ वर्ग ४२ गाथा । णूम-गदि-धा। छादने, "छदेणेम-नूम-सन्नुम-ढकौम्बा. पीहरितए-निहर्तुम-अव्य० । निष्काशयितुमित्ययें, भ० ५। ल-पब्वालाः "॥८।४।२१॥ इति ग्देर्यन्तस्य नमादेशः । "म" "गह।" गदयति । प्रा०४ पाद । “मा हु एमए श०४ उ०। विशोधयितुमित्यर्थे, दशा० ७०। विशे०। तरुणी।" मा हु समाच्चादयेत्तरुणी। वृ० १ उ०। पीहरिय-निर्हत्य-अन्य० । निष्काम्येत्यर्थे, नि० चू०९ उ०। णीहार-निर्दार--पुं० । मूत्रपुरीपोत्सर्गे, स० ३४ सम01 बन्न-न। अवतमसे, गाढतमसे, प्र० १ ० ८ उ०। प्रच्चन्ने गिरिगुहाऽऽदिके, सूत्र०२ श्रु. ३.३० आचा० प्रच्छादपीहारचारण-नीहारचारण -पुं० । नीहारमवष्टल्याप्कायिका ने, प्रश्न प्राश्र• द्वार । गहने, मायायाम, सत्र. १ श्रु० १ जीवपीडामजनयति गतिमसङ्गां कुर्वति चारणभेदे, प्रव० ६८ | अ.४ उ. कर्मणि, श्राचा०१० . ८ उ०। सूत्र। द्वार । ग00 सापरवञ्चनार्थ निम्नताया निम्नस्थानस्य च धाश्रयणे, प्र. णीहारण-निरिण-न० । निस्सारणे, स्था० २००४ उ०। । १२ श०५ उ० । भिन्ने, नि० चू० ११ उ० । जोहारि:(प.)--निहारिण-त्रि० । व्यापिनि, “जोयणणीहारि- पगिह-छन्नग्रह-न । वृतप्रधाने गृहे, प्राचा. २०१० णं ।" योजनानिहारिणा योजनव्यापिना शब्देन । प्रा० ३.३ उ० । भूमिगृहे, नि०० १२ उ०। म०१ ०२खमा योजनातिकामिणाशब्देनास०३४ममामा-देशी-शाखायाम, दे० ना.४ग ५३ गाथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy